स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



1) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास 

Sanskrit sentence study




अद्य सर्वे राजतरंगिणी पुस्तकम् अवश्यमेव पठन्तु ।

= आज सभी राजतरंगिणी पुस्तक अवश्य पढ़ें। 


राजतरंगिणी-पुस्तकं कल्हणेन लिखितम्। 

= राजतरंगिणी पुस्तक कल्हण द्वारा लिखी गई। 


कल्हण-कविना काव्यशैल्यां ग्रन्थः  लिखितः ।

= कल्हण कवि द्वारा काव्यशैली में ग्रन्थ लिखा गया। 


राजतरङ्गिण्यां कश्मीरस्य इतिहासः उल्लिखितः अस्ति। 

= राजतरंगिणी में कश्मीर का इतिहास उल्लिखित है।


नवशतं वर्षेभ्यः पूर्वं लिखितं एतद् पुस्तकं काश्मीरस्य इतिहासं दर्शयति। 

= नौ सौ वर्ष पहले लिखी यह पुस्तक काश्मीर का इतिहास बताती है। 


पञ्चसहस्र वर्षेभ्यः पूर्वं सहदेवः काश्मीरे राज्यस्य स्थापनाम् अकरोत्। 

= पाँच हजार वर्ष पहले सहदेव ने काश्मीर में राज्य की स्थापना की।


तदानीं वैदिकसंस्कृतिः सर्वत्र प्रवर्तमाना आसीत् । 

= तब वैदिक संस्कृति का सब जगह चलन था।


अनन्तरं तत्र बौद्ध संस्कृतिः प्रचलिता जाता। 

= बाद में वहाँ बौद्ध संस्कृति प्रचलित हुई। 


काश्मीरस्य रमणीये भूभागे अनेके पण्डिताः निवसन्ति स्म। 

= काश्मीर के रमणीय भूभाग में अनेक पंडित रहते थे। 


आततायीजनाः पण्डितान् पीड़ितवन्तः। 

= आततायी लोगों ने पंडितों को पीड़ित किया।


अधुना आततायीजनाः दण्डं प्राप्स्यन्ति। 

= अब आततायी लोग दण्ड पाएँगे। 


शुभं भवतु 

----------------

विद्यालये प्रार्थना अभवत् ।

= विद्यालय में प्रार्थना हो गई। 


अनन्तरं व्यायामः भवति ।

= बाद में व्यायाम हो रहा है।


कुलदीपः अग्रे स्थित्वा व्यायामं कारयति।

= कुलदीप आगे खड़ा होकर व्यायाम करा रहा है। 


कुलदीपं दृष्ट्वा सर्वे छात्राः तथैव व्यायामं कुर्वन्ति। 

= कुलदीप को देखकर सभी छात्र वैसे ही करते हैं। 


कुलदीपः संख्यां वदति। 

=कुलदीप संख्या बोलता है। 


एकम् , द्वे , त्रीणि , चत्वारि , पञ्च , षड् , सप्त , अष्ट 


अधुना विपरीतं वदति। 

= अब उल्टा बोलता है। 


अष्ट , सप्त , षड् , पञ्च , चत्वारि , त्रीणि , द्वे , एकम् 


कुलदीपः अधुना सूर्यनमस्कारं करोति कारयति च। 

= कुलदीप अब सूर्यनमस्कार करता है , कराता है। 


दश पर्यन्तं संख्याः वदति।

------------

मम गृहस्य पार्श्वे कण्टकाः अवर्धन्त ।

= मेरे घर के पास में काँटे बढ़ गए हैं ।  


पथिकाः कष्टम् अनुभवन्ति ।

= राहगीर कष्ट अनुभव करते हैं । 


अत्र वन-बर्बुरस्य वृक्षाः अनेके सन्ति।

= यहाँ जंगली बबूल के वृक्ष बहुत हैं 

गुजराती भाषायां " बावड़ " इति उच्यते । 

= गुजराती भाषा में बावड़ कहते हैं 


अहं तान् कण्टकान् कर्तयामि । 

= मैं उन काँटों को काट रहा हूँ ।


अहं तस्य शाखा: कर्तयामि ।

= मैं उसकी शाखाएँ काट रहा हूँ । 


क्षुरिकया कर्तयामि 

= छुरी से काट रहा हूँ । 


कण्टकान् दूरं नयामि ।

= काँटों को दूर ले जा रहा हूँ । 


वर्षायाः अनन्तरं वन-बर्बुराः उद्भवन्ति 

= वर्षा के बाद बावड़ पैदा हो जाते हैं । 

एतस्य कण्टकाः बहु तीक्ष्णाः भवन्ति ।

= इसके काँटे बहुत तीखे होते हैं । 


अतः एते उच्छेदनीयाः भवन्ति ।

= इसलिये ये निकाल देने चाहिये ।


-- अखिलेश आचार्य 


द्वितीय अभ्यास के लिए यहाँ क्लिक करें 👇🏻

https://jagdishdabhisanskritm.blogspot.com/2020/11/2.html

♨️




♨️

एक टिप्पणी भेजें

5 टिप्पणियाँ

  1. बहु सम्यक् अस्ति।
    उपयोगी एवं च।
    धन्यवाद महोदय 🙏।

    जवाब देंहटाएं
  2. अद्य अहम् आस्ट्रेलिया देशस्य सिडनी नगरात् संस्कृत पठामि... अत्र 28 ओक्टूबर पर्यंत मम पुत्रस्य परिवार सहितं निवसतिष्यामि एवं सुखद वातावरण एवं सस्नेह आनन्दितोस्मि ...सादर अभिवादन अभिनंदनं 💐💐

    जवाब देंहटाएं
  3. बहु उत्तमं... जीवनोपयोगी ज्ञानवर्धक अपि अस्ति...अनन्त शुभकामनाश्च धन्यवादाः आचार्य श्री 💐💐
    अद्य सिडनी नगरात् 💐💐💐

    जवाब देंहटाएं

धन्यवाद:/thank-you

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)