स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



संस्कृत वाक्य अभ्यास (Sanskrit Study) लेबल वाली पोस्ट दिखाई जा रही हैंसभी दिखाएं
संस्कृत वाक्य अभ्यास/sanskrit study

संस्कृत वाक्य अभ्यास Sanskrit study संस्कृतानन्दः चलभाषयन्त्रस्य उपयोगः सर्वत्र अवर्धत। = मोबाइल का उपयोग सब जगह बढ़ गया है।  धनिकाः अपि चलभाषस्य उपयोगं कुर्वन्ति। = धनवान भी मोबाइल का उपयोग करते हैं।  तथैव निर्धनाः अपि चलभाषस्य उ…

90) संस्कृत वाक्य अभ्यास/sanskrit study

संस्कृत वाक्य अभ्यास - 90 Sanskrit study *अमृतमहोत्सवः संस्कृतमहोत्सवः* यस्यां भूमौ वयं अजायन्त सा भूमिः अस्माकं मातृभूमिः उच्च्यते।  = जिस भूमि पर हम पैदा हुए हैं वह भूमि हमारी मातृभूमि कहलाती है।  माता यथा अस्मान् पालयति तथैव…

89) संस्कृत वाक्य अभ्यास/sanskrit study

संस्कृत वाक्य अभ्यास - 89 Sanskrit study अद्य कारगिलविजयदिनम् अस्ति। = आज कारगिल विजय दिन है।  1999 तमे वर्षे अद्यैव अस्माकं वीरसैनिकाः कारगिलयुद्धे विजयं प्राप्तवन्तः।  = 1999 के वर्ष में आज ही हमारे वीर सैनिकों ने कारगिल युद्ध …

88) संस्कृत वाक्य अभ्यास/sanskrit study

संस्कृत वाक्य अभ्यास - 88 Sanskrit study *अमृतमहोत्सवः संस्कृतमहोत्सवः* सम्प्रति भारतदेशः स्वतन्त्रः अस्ति। = इस समय भारत देश स्वतन्त्र है।  पूर्वमपि भारतं स्वतन्त्रम् आसीत्। = पहले भी भारत स्वतन्त्र था।  पूर्वं तु अस्माकं भारत…

87) संस्कृत वाक्य अभ्यास/sanskrit study

संस्कृत वाक्य अभ्यास - 87 Sanskrit study क्रूरः आक्रान्ता अलाउद्दीन खिलजी उत्तरभारते शासनं स्थापितवान् आसीत्।  = क्रूर आक्रांता अलाउद्दीन खिलजी ने उत्तर भारत में शासन स्थापित कर लिया था। दक्षिणे भारते अपि स्वसत्तायाः विस्तारं क…

86) संस्कृत वाक्य अभ्यास/sanskrit study

संस्कृत वाक्य अभ्यास - 86 Sanskrit study संस्कृत वाक्य अभ्यास खट्वां वयं सर्वे दृष्टवन्तः स्मः। = खाट को हम सबने देखा है।  सुविधासम्पन्नेषु गृहेषु अपि खट्वा दृश्यते।  = सुविधा सम्पन्न घरों में भी खाट दिखती है।  क्षेत्रे कृषकाः खट…

85) संस्कृत वाक्य अभ्यास

Sanskrit Sentence Study संस्कृत वाक्य अभ्यास ~~~~~~~~~~   कूपे जलं नास्ति । = कुएँ में पानी नहीं है  There is no water in the well. तड़ागे जलं नास्ति । = तालाब में पानी नहीं है । There is no water in the pond. नद्यां जलं नास्ति ।…

ज़्यादा पोस्ट लोड करें कोई परिणाम नहीं मिला