स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



89) संस्कृत वाक्य अभ्यास/sanskrit study

संस्कृत वाक्य अभ्यास - 89

Sanskrit study




अद्य कारगिलविजयदिनम् अस्ति।

= आज कारगिल विजय दिन है। 


1999 तमे वर्षे अद्यैव अस्माकं वीरसैनिकाः कारगिलयुद्धे विजयं प्राप्तवन्तः। 

= 1999 के वर्ष में आज ही हमारे वीर सैनिकों ने कारगिल युद्ध में विजय पाई थी। 


पाकिस्थानस्य सैनिकाः कारगिलपर्वतश्रृंखलायाः कतिपयेषु शिखरेषु सैन्यशिविराणां निर्माणं कृतवन्तः आसन्। 

= पाकिस्तान के सैनिकों ने कारगिल पर्वत श्रृंखला की कुछ चोटियों पर सैन्य छावनियाँ बना ली थीं। 


ते अस्माकं भूम्याः अधिग्रहणं कृतवन्तः आसन्। 

= उन्होंने हमारी भूमि पर कब्जा कर लिया था। 


अस्माकं भूभागं पुनःग्रहणाय वीरसैनिकाः पाकिस्तानेन सह युद्धम् अकुर्वन्। 

= हमारा भूभाग वापस लेने के लिये हमारे वीर सैनिकों ने पाकिस्तान के साथ युद्ध किया। 


हिमालयः सर्वदा हिमाच्छादितः एव भवति।

= हिमालय हमेशा बर्फ से ढँका रहता है। 


पर्वतारोहणम् अपि दुष्करमेव। 

= पर्वतारोहण भी कठिन होता है। 


तस्मिन् जटिले विस्तारे , कठिने वातावरणे चापि वीरसैनिकाः भारतमातुः रक्षाम् अकुर्वन्।

= उस जटिल विस्तार में और कठिन वातावरण में भी वीर सैनिकों ने भारत माँ की रक्षा की। 


ते शत्रूणां प्रहारेण अपि विचलिताः न अभवन्। 

= वे शत्रुओं के प्रहार से भी विचलित नहीं हुए। 


ते अच्युताः भूत्वा शत्रून् अमारयन्। 

= उन्होंने अडिग रहते हुए शत्रुओं को मारा। 


थलसेनायाः सैनिकाः स्वरीत्या युद्धं कुर्वन्ति स्म। 

= थलसेना के सैनिक अपने तरीके से युद्ध कर रहे थे। 


वायुसेनायाः सैनिकाः युद्धकविमानैः युद्धम् अकुर्वन्।

= वायुसेना के सैनिकों ने युद्धक विमानों से युद्ध किया। 


अस्माकं नौसेना अपि पाकिस्थानस्य उपरि आक्रमणार्थं तत्परा आसीत्। 

= हमारी नौसेना भी पाकिस्तान पर युद्ध करने के लिये तत्पर थी।


अस्माकम् अनेके वीराः प्राणाहुतिं दत्तवन्तः।

= हमारे अनेक वीरों ने प्राणों की आहुति दी। 


वयं सर्वे तेभ्यः हुतात्माभ्यः सादरं श्रद्धाञ्जलिं दद्मः। 

= हम सभी उन शहीदों को सादर श्रद्धाञ्जलि देते हैं। 


जयतु संस्कृतम् 


जयतु भारतम्



चन्द्रशेखर-आजादस्य नाम सर्वे जानन्ति एव। 

= चंद्रशेखर आजाद का नाम सभी जानते ही हैं। 


सः अस्माकं देशस्य क्रान्तिवीरः आसीत्।

= वो हमारे देश के क्रांतिवीर थे। 


सः आँग्लजनेभ्यः न बिभेति स्म। 

= वो अंग्रेजों से नहीं डरते थे। 


अपितु आँग्लजनाः तस्मात् बिभ्यति स्म।

= अपितु अंग्रेज लोग उससे डरते थे। 


चंद्रशेखरः बाल्यकालात् एव कुशलः लक्ष्यवेधकः आसीत्।

= चंद्रशेखर बाल्यावस्था से ही कुशल शूटर थे। 


सः वेशपरिवर्तनं कृत्वा सर्वत्र अटितुं शक्नोति स्म। 

= वो वेशपरिवर्तन करके सब जगह घूम सकते थे। 


आँग्लजनाः अपि तं परिचेतुं न शक्नुवन्ति स्म।

= अंग्रेज लोग भी उनको पहचान नहीं पाते थे। 


गांधी यदा असहयोग-आन्दोलनस्य समापनम् अकरोत् .....

= गांधी ने जब असहयोग आंदोलन को समाप्त कर दिया .... 


तदा चन्द्रशेखर सदृशाः अनेके युवकाः खिन्नाः अभवन्।

= तब चन्द्रशेखर जैसे अनेक युवक खिन्न हुए। 


अतएव ते एकम् उग्रदलं रचितवन्तः। 

= इसलिये उन्होंने एक उग्रदल की रचना की। 


जलियांवालाबागस्य कारुणिकी घटना सर्वेषां मनसि भ्रमति स्म।

= जलियांवाला बाग की कारुणिक घटना सबके मन में घूम  रही थी। 


लाला लाजपतरायस्य उपरि आँग्लजनैः लाठीप्रहारः कृतः। 

= लाला लाजपतराय जी के ऊपर अंग्रेजों ने लाठी प्रहार किया। 


तस्मात् कारणात् लाला लाजपतरायस्य मृत्युः अभवत्। 

= उस कारण से लाला लाजपतराय जी की मृत्यु हो गई। 


तस्य  प्रतिशोधे सः भगतसिंहेन सह मिलित्वा सैंडर्सस्य हत्याम् अकरोत्।

= उसके प्रतिशोध में उन्होंने भगतसिंह के साथ मिलकर सैंडर्स की हत्या कर दी। 


अस्माकं वीराय वयं सर्वे कृताञ्जल्यः समर्पयामः।



भारतस्य नूतना राष्ट्रपतिः श्रीमती द्रोपदी मुर्मू निर्वाचिता जाता। 

= भारत की नई राष्ट्रपति श्रीमती द्रोपदी मुर्मू निर्वाचित हो गईं। 


श्रीमती द्रोपदी मुर्मू भगिन्याः जन्म ओड़िसा राज्यस्य मयूरभंज  जनपदे अभवत्।

= श्रीमती द्रोपदी मुर्मू दीदी का जन्म ओड़िसा राज्य के मयूरभंज जिले में हुआ था। 


तस्याः जन्म  संथालपरिवारे अभवत्।

= उनका जन्म संथाल परिवार में हुआ था। 


बहु साधारणे परिवारे तस्याः लालनं-पालनम् अभवत्।

= बहुत ही साधारण परिवार में उनका लालन पालन हुआ। 


तस्याः ग्रामः अपि बहु लघु ग्रामः एव अस्ति।

= उनका गाँव भी बहुत छोटा गाँव है। 


तस्याः ग्रामस्य नाम बैदापोसी अस्ति।

= उनके गाँव का नाम बैदापोसी है। 


पूर्वं सा झारखण्डराज्यस्य राज्यपालिका आसीत्।

= पहले वे झारखण्ड राज्य की राज्यपाल थीं। 


तस्याः स्वभावः बहु मृदु: अस्ति। 

= उनका स्वभाव बहुत ही मृदु है। 


वयं सर्वे भारतीयाः तस्यां बहु गर्वम् अनुभवामः।

= हम सभी भारतीय उन पर गर्व अनुभव करते हैं।


वयं सर्वे आदरणीयायै द्रोपदी मुर्मू भगिन्यै कोटिशः अभिनन्दनानि दद्मः।

= हम सभी आदरणीया द्रोपदी मुर्मू दीदी को कोटि कोटि अभिनंदन देते हैं। 


सादरं वन्दे



गोधनम् अस्माकं राष्ट्रस्य सम्पदा अस्ति। 

= गोधन हमारे देश की महान सम्पदा है। 


पुराताने काले सर्वेषां गृहे गोपालनं क्रियते स्म।

= पुरातन काल में सभी के घरों में गौपालन किया जाता था। 


अधुना जनाः गृहे शुनः पालनं कुर्वन्ति। 

= अब लोग घर में कुत्ते को पालते हैं। 


धेनुः भारतीयसमाजस्य अभिन्नम् अङ्गम् अस्ति।

= गाय भारतीयसमाज का अभिन्न अंग है। 


भारते अनेकाः गोशालाः सन्ति।

= भारत में अनेक गौशालाएँ हैं। 


गोशालासु अनेके गोपालकाः कार्यरताः सन्ति।

= गौशालाओं में अनेक गोपालक कार्यरत हैं। 


धेनूनां भोजनस्य , स्वास्थ्यस्य  च व्यवस्थां ते एव पश्यन्ति।

= गायों की भोजन की और स्वास्थ्य की व्यवस्था वे ही देखते हैं। 


गोशाला सर्वदा स्वच्छा भवेत् तदपि ते पश्यन्ति। 

= गौशाला  हमेशा स्वच्छ रहे यह भी वे देखते हैं। 


गोवत्सानाम् अपि पालनम् एते गोपालकाः एव कुर्वन्ति। 

= बछड़ों का भी पालन ये गोपाल ही करते हैं। 


धेनुः समृद्धिदायिनी भवति।

= गाय समृद्धिदायिनी होती है। 


धेनूनां रक्षणम् अस्माकं परमकर्तव्यम् अस्ति। 

= गायों की रक्षा हमारा परम कर्तव्य है।



ईसवी सन् १८५७ वर्षं सर्वे स्मरन्ति। 

= ईसवी सन् १८५७ वर्ष को सभी याद करते हैं।


तस्मिन् वर्षे आँग्लानां विरुद्धं महान् विद्रोहः आरब्धः। 

= उस वर्ष अंग्रेजों के विरुद्ध बहुत बड़ा विद्रोह शुरू हुआ। 


कोलकातानगरस्य समीपे बैरकपुर सैन्यछावनी अस्ति। 

= कोलकातानगरस्य के समीप बैरकपुर सैन्यछावनी है।


तत्र सैन्याभ्यासः चलति स्म। 

= वहाँ सैन्याभ्यास चल रहा था। 


सर्वेभ्यः सैनिकेभ्यः या भुशुण्डी प्रदत्ता सा भुशुण्डी योग्या न आसीत्। 

= सभी सैनिकों को जो राइफल दी गई थी वो योग्य नहीं थी। 


भुशुण्ड्याः मुखे गोमांसः स्थापितः आसीत्। 

= राइफल के मुख पर गोमांस रखा गया था। 


विस्फोटकं ते मुखेन् यदा उद्घाटयन्ति स्म तदा तेषां मुखे गोमांसस्य स्पर्शः भवति स्म। 

= जब वे कारतूस को मुँह से खोलते थे तब उनके मुँह में गोमांस का स्पर्श होता था। 


अतः मङ्गल पाण्डेयः तस्य विरोधम् अकरोत्।

= इसलिये मङ्गल पाण्डेय ने उसका विरोध किया। 


सः विद्रोहं कृतवान्। 

= उन्होंने विद्रोह किया। 


तेन सह अन्ये अपि सैनिकाः विद्रोहम् अकुर्वन् 

= उसके साथ अन्य सैनिकों ने भी विद्रोह किया। 


आँग्लानां कृते अयं विद्रोहः बहु भयंकरः आसीत्। 

= अंग्रेजों के लिये यह विद्रोह बहुत भयंकर था। 


अद्य मङ्गल पाण्डेयस्य जन्मजयन्ति: अस्ति। 


वयं सर्वे अमृतमहोत्सवे तं स्मरामः। 


वयं तं वन्दामहे।



यः  विद्यार्जने एव जीवनं यापयति सः विद्यार्थी भवति। 

= जो विद्या अर्जन में ही जीवन बिताता है वह विद्यार्थी है। 


विद्यार्थी विद्यां विहाय अन्यद् किमपि न चिन्तयति।

= विद्यार्थी विद्या के सिवा और कुछ नहीं सोचता है। 


आदिनं सः अध्ययनरतः भवति। 

= पूरा दिन वह अध्ययनरत रहता है। 


गुरुणा यत्किमपि पाठ्यते तत् ध्यानपूर्वकं श्रृणोति।

= गुरु जो भी पढ़ाते हैं उसे वह ध्यानपूर्वक सुनता है। 


गुरुः यत् पाठयति तस्य पुनराभ्यासं करोति।

= गुरुजी जो पढ़ाते हैं उसका वह पुनः अभ्यास करता है। 


पुस्तकानि तस्य मित्राणि भवन्ति।

= पुस्तकें उसकी मित्र होती हैं। 


विद्यार्थिनः दिनचर्या अपि श्रेष्ठा भवति। 

= विद्यार्थी की दिनचर्या भी श्रेष्ठ होती है। 


यः विद्यार्थी प्रातः शीघ्रम् उत्थाय अध्ययनं करोति सः सुयोग्यः भवति। 

= जो विद्यार्थी प्रातः जल्दी जागकर अध्ययन करता है वह सुयोग्य बनता है। 


धनार्जनस्य चिन्ता विद्यार्थिना कदापि न करणीया।

= धन कमाने की चिन्ता विद्यार्थी को नहीं करनी चाहिये। 


सुयोग्यः विद्यार्थी एव राष्ट्रस्य उन्नतिं कर्तुं सक्षमः भवति। 

= सुयोग्य विद्यार्थी ही राष्ट्र की उन्नति करने में सक्षम होता है।


*अमृतमहोत्सवः संस्कृतमहोत्सवः*


भारतस्य स्वाधीनतासङ्ग्रामे केचन जनाः अहिंसकम् आन्दोलनम् इच्छन्ति स्म। 

= भारत की स्वाधीनता के संग्राम में कुछ लोग अहिंसक आन्दोलन चाहते थे। 


केचन जनाः आँग्लशासनस्य उग्रं विरोधम् इच्छन्ति स्म।

= कुछ लोग अंग्रेजों के शासन का उग्र विरोध चाहते थे। 


अतएव स्वाधीनतासेनानीनां द्वे दले अस्ताम्।

= इसी कारण स्वाधीनता सेनानियों के दो दल थे। 


एकस्य दलस्य नाम नम्रदलम् आसीत्।

= एक दल का नाम नरम दल था। 


द्वितीयस्य दलस्य नाम ऊष्णदलम् आसीत्।

= दूसरे दल का नाम गरम दल था। 


ऊष्णे दले लाला लाजपतरायः , बालगंगाधर तिलकः , बिपिनचन्द्र पालश्च आसन्। 

= गरम दल में लाला लाजपतराय , बालगंगाधर तिलक  और बिपिनचन्द्र पाल थे। 


एते त्रयः वीरसेनानिभ्यः आँग्लजनाः बिभ्यति स्म। 

= इन तीनों वीर सेनानियों से अंग्रेज डरते थे। 


अहिंसकम् आन्दोलनं तु जनान् मारयति स्म। 

= अहिंसक आंदोलन तो लोगों को मार रहा था। 


आँग्लजनाः जनानाम् उपरि बहु अत्याचारं कुर्वन्ति स्म।

= अंग्रेज लोग तो लोगों पर बहुत अत्याचार करते थे। 


तथापि अहिंसावादिनः स्वमतं न त्यजन्ति स्म। 

= फिर भी अहिंसावादी अपना मत नहीं छोड़ते थे। 


राजगुरु: ,सुखदेव: भगतसिंहः सदृशाः वीराः आँग्लेभ्यः न रोचन्ते स्म। 

= राजगुरु सुखदेव भगतसिंह जैसे वीर अंग्रेजों को पसंद नहीं थे। 


 उधमसिंहः ,  प्रफुल्ल चाकी , चंद्रशेखर आजाद सदृशाः वीराः आँग्लेभ्यः न रोचन्ते स्म।

= उधमसिंहः ,  प्रफुल्ल चाकी , चंद्रशेखर आजाद जैसे वीर अंग्रेजों को पसंद नहीं थे। 


अस्माकं पाठ्यपुस्तकेषु एतेषां नामानि न नैव दृश्यन्ते। 

= हमारी पाठ्यपुस्तकों में इनके नाम नहीं दिखते हैं। 


आगच्छन्तु अमृतमहोत्सवे वयं एतान् वीरान् स्मरेम। 

= आईये हम अमृतमहोत्सव पर इन वीरों को याद करें। 

 

*अमृतमहोत्सवः संस्कृतमहोत्सवः*


भारतस्य स्वाधीनतायाः आन्दोलने आबालवृद्धाः सक्रियाः आसन्। 

= भारत की स्वाधीनता आन्दोलन में आबालवृद्ध सक्रिय थे। 


अनेकानां नामानि वयं जानीमः।

= अनेकों के नाम हम जानते हैं। 


अनेकानां नामानि वयं न जानीमः।

= अनेकों के नाम हम नहीं  जानते हैं।


अनेके जनाः कारावासं गतवन्तः।

= अनेक लोग जेल गए। 


कारावासे ते बहुविधां प्रताड़नां प्राप्तवन्तः। 

= जेल में उन्होंने बहुत प्रकार की प्रताड़ना पाई। 


केचन स्वाधीनतासेनानिनः मृत्युदण्डम् अपि प्राप्तवन्तः। 

= कुछ स्वाधीनतासेनानियों ने मृत्युदण्ड भी पाया। 


तेषु एकः आसीत् खुदीराम बोसः।

= उनमें से एक थे खुदीराम बोस जी। 


यदा तस्मै मृत्युदण्ड: प्रदत्तः तदा सः अष्टादशवर्षीयः एव आसीत्।

= जब उन्हें मृत्युदंड दिया गया तब वे अठारह वर्ष के ही थे। 


खुदीराम बोसस्य जन्म बंगालराज्यस्य मोहबनी ग्रामे अभवत्।

= खुदीराम बोस के जन्म बंगाल राज्य के मोहबनी गाँव में हुआ था। 


मातृभूम्याः स्वाधीनतायाः कृते तस्य बलिदानं वयं सर्वदा स्मरिष्यामः।

= मातृभूमि की  स्वाधीनता के लिये उनके   बलिदान को हमेशा याद रखेंगे।


जयतु संस्कृतम् 🙏🙏

जयतु भारतम्  🇮🇳🇮🇳


- अखिलेश आचार्य


संस्कृत वाक्य अभ्यास - 88 Click here

एक टिप्पणी भेजें

0 टिप्पणियाँ