स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



मार्च, 2021 की पोस्ट दिखाई जा रही हैंसभी दिखाएं
जन्मदिन-विशेष: - महादेवी वर्मा

जन्मदिन-विशेष: महादेवी वर्मा               हिन्दी भाषाया: कवयित्री महादेवी वर्माया: जन्म २६,मार्च: १९०७ तम उत्तरप्रदेशस्य फरुखाबादनगरे अभवत् | महादेवी वर्मा 'आधुनिककालस्य मीरांबाई' इति नाम्ना अपि सुप्रसिद्धा अस्ति | महादे…

78) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास Sanskrit Sentence Study संस्कृत वाक्य अभ्यासः ~~~~~~~~~~~ तस्य नाम आनन्द: अस्ति ।  = उसका नाम आनन्द है ।  स: अद्य बहु आनन्दित: अस्ति ।  = वह आज बहुत आनन्दित है ।   तस्य भार्याया: नाम प्रफुल्ला अस्ति ।  = उसकी…

77) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास Sanskrit Sentence Study संस्कृत वाक्य अभ्यासः  ~~~~~~~~~~~ तस्यै अल्पाभवर्णा: रोचन्ते । = उसको हल्के रंग पसन्द हैं । सा अल्पाभानि वस्त्राणि धारयति । = वह हल्के रंग के कपड़े पहनती है । मह्यम् अपि अल्पाभानि वस्त…

संस्कृत में भारत का मानचित्र

संस्कृत में भारत का मानचित्र Map of india in sanskrit                          पहली बार भारत का मानचित्र संस्कृत भाषा में प्रकाशित हुआ है, इसके लिए सरकार एवं अधिकारियों का बहुत-बहुत  धन्यवाद । अनुवाद एवं संशोधन आदि का कार्य हमारे…

जन्मदिन-विशेष: Saina Nehwal साइना नेहवाल

जन्मदिन-विशेष:     साईना नेहवाल:           (जगदीश डाभी)भारतदेशस्य बेडमिन्टन क्रीडका साईना नेहवालमहोदयाया: जन्म १७,मार्च: १९९० तम हरियाणाराज्यस्य हिसारनगरे अभवत् | साईना नेहवालस्य बाल्याकालादेव बेडमिन्टनस्य क्रीड़ायां रुचि: आसीत् |…

76) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास Sanskrit sentence study एकं दृश्यं पश्यामि । = एक दृश्य देख रहा हूँ।  एका माता पात्राणि प्रक्षालयति । ( प्रक्षालयन्ती  अस्ति )  = एक माँ बर्तन धो रही है।  तस्याः पुत्रः ( लघु बालकः ) वदति = उसका बेटा ( छोटा ब…

75) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास Sanskrit Sentence Study संस्कृत वाक्य अभ्यासः   ~~~~~~~~~~~~~~  संदीपः बहु अधिकं वदति । = संदीप बहुत अधिक बोलता है । वर्णिका बहु अधिकं खादति । = वर्णिका बहुत अधिक खाती है । सुबोधः बहु अधिकं चिन्तयति । = सुबोध…

74) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास Sanskrit Sentence Study संस्कृत वाक्य अभ्यास मेरा क्या है ? = मम किम् अस्ति ?  मैं तो सामान्य व्यक्ति हूँ । = अहं तु सामान्यः जनः अस्मि । जो कुछ भी मिला है वो ईश्वर की देन है। = यत्किमपि प्राप्तं तत् सर्वं ईश…

ज़्यादा पोस्ट लोड करें कोई परिणाम नहीं मिला