स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



78) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास

Sanskrit Sentence Study

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~

तस्य नाम आनन्द: अस्ति । 
= उसका नाम आनन्द है । 

स: अद्य बहु आनन्दित: अस्ति । 
= वह आज बहुत आनन्दित है ।  

तस्य भार्याया: नाम प्रफुल्ला अस्ति । 
= उसकी पत्नी का नाम प्रफुल्ला है । 

सा अपि अद्य बहु प्रफुल्लिता अस्ति ।
 = वह भी आज बहुत खुश है । 

आनन्दस्य मातापितरौ आगतवन्तौ । 
= आनन्द के माता पिता आए हैं ।

प्रफुल्लाया: अपि मातापितरौ आगतौ । 
= प्रफुल्ला के भी माता पिता आए हैं । 

आनन्दस्य माता सुकृतपूरिकाम् आनीतवती ।
= आनंद की माँ गुझियाँ लाई 

 आनन्दस्य पिता सान्द्रमुद्रिकाम् आनीतवान् । 
= आनंद  के पिताजी सी.डी. लाए । 

सांन्द्रमुद्रिकायां संस्कृतगीतानि सन्ति । 
= सी.डी. में संस्कृत गीत हैं 

प्रफुल्लाया:  माता विविॆधानि संधानानि आनीतवती ।
= प्रफुल्ला की माँ विविध अचार लाई 

प्रफुल्लाया: पिता पीत वर्णीयां शाटिकाम् आनीतवान् । 
=  प्रफुल्ला के पिताजी पीली साड़ी लाए 

मातापितरौ दृष्ट्वा तौ द्वौ बहु प्रसन्नौ स्त: ।
माता पिता को देखकर वे दोनों खुश हैं 


धनविषये प्रवचनं श्रुतवान् अहम्।
= मैंने धन के बारे में प्रवचन सुना ।

प्रवचनकारः प्रश्नान् पृष्टवान्। 
= प्रवचनकार ने प्रश्न पूछे। 

दिवसे कति घण्टा-पर्यन्तं कार्यं करोति ? 
= दिन में धन कमाने के लिये कितने घंटे काम करते हो ? 

स्वस्थ्याय कियत् समयं ददाति ? 
= स्वास्थ्य को कितना समय देते हो ? 

परिवाराय कियत् समयं ददाति ? 
= परिवार को कितना समय देते हो ? 

समाजाय कियत् समयं ददाति ? 
= समाज को कितना समय देते हो ? 

स्वाध्यायं करोति खलु ? 
= स्वाध्याय करते हो न ?

प्रकृत्याः दर्शनं कदा करोति ? 
= प्रकृति का दर्शन कब करते हो ?

सर्वदा धनस्य चिन्तनं न करणीयम् ।
= हमेशा धन का ही चिन्तन नहीं करना चाहिये। 

राष्ट्रस्य चिन्तनम् आवश्यकं भवति।
= राष्ट्र का भी चिन्तन आवश्यक होता है।


सा नमति = वह नमन करती है ।

सा अवनमति = वह झुकती है ।

सा अवनम्य द्रोणीम् उन्नयति ।
= वह झुककर बाल्टी उठाती है। 

सा द्रोण्यां जलं पूरयति ।
= वह बाल्टी में पानी भरती है। 

यदा द्रोणी पूर्यते तदा सा पुनः अवनमति ।
= जब बाल्टी भर जाती है तब वह पुनः झुकती है ।

सा द्रोणीम् उद्याने नयति ।
= वह बाल्टी बगीचे में ले जाती है

वृक्षेभ्यः जलं ददाति ।
= वृक्षों को पानी देती है।


संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~ 

देवर्षि: स्नानं करोति । 
= देवर्षि स्नान करता है । 

स्नानसमये स: अपश्यत् । 
स्नान के समय उसने देखा 

यज्ञोपवीतं बहु मलिनम् अस्ति । 
यज्ञोपवीत बहुत मैला है  

योगेश: तस्य यज्ञोपवीतं प्रक्षालयति। 
= योगेश  अपने यज्ञोपवीत को धोता है  

प्रक्षालनसमये यज्ञोपवीतं भग्नं जातम् 
धोते समय जनेऊ टूट गया 

स: स्नानगृहात् बहि: आगच्छति । 
= वह स्नानागार से बाहर आता है 

स: नूतनं यज्ञोपवीतं गृह्णाति । 
वह नया जनेऊ लेता है 

पूर्वाभिमुख: भूत्वा स: तिष्ठति । 
=  पूर्वाभिमुख होकर वह खड़ा होता है 

गायत्रीमन्त्रस्य पाठं करोति । 
गायत्री मन्त्र का पाठ करता है 

अनन्तरं स: यज्ञोपवीतस्य मन्त्रं वदति
=  बाद में वह यज्ञोपवीत का मन्त्र बोलता है 

स:  यज्ञोपवीतं धारयति । 
= वह यज्ञोपवीत पहनता है 

( ओम् यज्ञोपवीतं परमंपवित्रं प्रजापतेर्यत् सहजं पुरस्तात् , आयुष्यमुग्रं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेज: ।  )


संस्कृत वाक्य अभ्यासः 
~~~~~~~~~~~~~~

एतद् द्वारम् अस्ति ।  = ये दरवाजा है । 

एतद्  चित्रम् अस्ति  = ये चित्र है 

एतद् यानम् अस्ति = ये वाहन है । 

एतद् पुष्पम् अस्ति = ये पुष्प है । 

एतद् पुस्तकम् अस्ति = ये पुस्तक है 

एतानि द्वाराणि सन्ति 
= ये दरवाजे हैं ।

एतानि चित्राणि सन्ति 
= ये चित्र हैं । 

एतानि यानानि सन्ति 
= ये दरवाजे हैं 

एतानि पुष्पाणि सन्ति 
= ये पुष्प हैं 

एतानि पुस्तकानि सन्ति 
= ये पुस्तकें हैं ।

तद् द्वारम् अस्ति ।  = वो दरवाजा है । 

तद्  चित्रम् अस्ति  = वो चित्र है 

तद् यानम् अस्ति = वो वाहन है । 

तद् पुष्पम् अस्ति = वो पुष्प है । 

तद् पुस्तकम् अस्ति = वो पुस्तक है 

तानि द्वाराणि सन्ति 
= वे दरवाजे हैं ।

तानि चित्राणि सन्ति 
= वे चित्र हैं । 

तानि यानानि सन्ति 
= वे दरवाजे हैं 

तानि पुष्पाणि सन्ति 
= वे पुष्प हैं 

तानि पुस्तकानि सन्ति 
= वे पुस्तकें हैं ।

( आज नपुंसकलिंग के शब्दों का , वाक्यों का अभ्यास करें )


समाचारपत्रेषु आक्षेपयुक्तान् समाचारान् वयं पठामः।
= समाचारपत्रों में आक्षेप वाले समाचार हम पढ़ते हैं। 

सर्वे नेतारः परस्परं निन्दन्ति ।
= सभी नेता आपस में निंदा करते हैं। 

सः कार्यं न अकरोत्। 
= उसने काम नहीं किया। 

सः भ्रष्टाचारं कृतवान्। 
= उसने भ्रष्टाचार किया।

सः जनानां मध्ये कलहं कारितवान्। 
= उसने लोगों के बीच झगड़े करवाए। 

सः किमपि न जानाति। 
= वह कुछ नहीं जानता है।

सः निर्धनानां कार्यं न करोति। 
= वह निर्धनों का काम नहीं करता है। 

निर्वाचनसमये बहुविधानि वचनानि वदति।
= चुनाव के समय वह बहुत प्रकार के वचन देता है। 

सत्तायाम् आगत्य सः वचनपालनं न करोति।
= सत्ता में आकर वह वचनपालन नहीं करता है। 

केवलं निन्दागानमेव भवति समाचारेषु। 
= समाचारों में केवल निंदागान ही होता है। 

अतएव समाचारपत्रं पठितुं मनः न भवति। 
= इसलिये समाचारपत्र पढ़ने का मन नहीं करता है।


अहं पनसम् आनीतवान्। 
= मैं कटहल लाया। 

तस्य शाकं निर्मेयम् अस्ति। 
= उसकी सब्जी बनानी है। 

पनसः तु कठोरः भवति। 
= कटहल तो कठोर होता है। 

सा कर्तितुं न शक्नोति। 
= वह काट नहीं सकती है। 

अहं कृन्तामि ।
= मैं काटता हूँ। 

हस्ते सर्षपस्य तैलं योजयामि।
= हाथ में सरसों का तेल लगाता हूँ।

अनन्तरं छुरिकया पनसं कृन्तामि।
= बाद में छुरी से कटहल काटता हूँ। 

पनसं कर्तयित्वा तस्यै ददामि।
= कटहल काटकर उसे देता हूँ। 

मम हस्तं प्रक्षालयामि।
= मेरा हाथ साफ करता हूँ। 

छुरिकाम् अपि प्रक्षालयामि।
= छुरी भी साफ करता हूँ।


एकं दृश्यं पश्यामि ।
= एक दृश्य देख रहा हूँ। 

एका माता पात्राणि प्रक्षालयति ।
( प्रक्षालयन् अस्ति ) 
= एक माँ बर्तन धो रही है। 

तस्याः पुत्रः ( लघु बालकः ) वदति
= उसका बेटा ( छोटा बच्चा ) बोलता है 

"अम्ब ! एतद् अहं ...... " 
= माँ , ये मैं ...... 

माता -  नैव , पात्रं पतिष्यति ।
         = नहीं बर्तन गिर जाएगा । 

बालकः - न ... न .... अहम् .....
         = न .... न ..... मैं ....

माता - न मन्यसे त्वम् ।
        = नहीं मानते हो तुम ।

बालकः - अहं करोमि 
         = मैं करता हूँ ।

माता  -  अत्र  स्थापय .. 
         = यहाँ रख दो ... 

तदानीमेव = उसी समय 

ठन.... न... न ....न... न.... न 

पात्रं पतति ।
= बर्तन गिरता है । 

माता तं बालकं दृष्ट्वा हसति ।
= माँ उस बच्चे को देख कर हँसती है। 

बालकः रोदिति।
= बालक रोता है ।

ऊँ.... ऊँ.... ऊँ... ऊँ... 

पात्रं पतितम् ...... पात्रं पतितम् 
= बर्तन गिर गया .... बर्तन गिर गया 

माता तं बालकम् आलिंगयति 
= माँ उस बच्चे को आलिंगन करती है।।

माता - गृहाण, चलभाषं गृहाण ।
        = लो मोबाइल लो 

        तव मातृस्वसुः दूरवाणी अस्ति।
        = तुम्हारी मौसी जी का फोन है 

        सम्वादं कुरु बालक ।
        = बात करो बेटा । 

        वद , मम मातृस्वसा 
        = बोलो , मेरी मौसी जी ।

       कथम् अस्ति ?
       = कैसी हैं ?

       वद , अहं दुग्धं पिबामि ।
       = बोलो , मैं दूध पी रहा हूँ ।

      वद , भवती किं करोति ? 
       = बोलो , आप क्या कर रही हैं ? 

एक माँ अपने बच्चे से संस्कृत में  सम्वाद करा सकती है तो हम सम्वाद क्यों नहीं कर सकते हैं। आईये संस्कृत में सम्वाद करें।
ओ३म् 

वायनाडस्य विषये पठामि स्म।
= वायनाड के बारे में पढ़ रहा था। 

वायनाडस्य चित्राणि अपि दृष्टवान् अहम्।
= मैंने वायनाड के चित्र भी देखे। 

राहुल गाँधी वायनाडतः प्रत्याशी भवितुम् इच्छति। 
= राहुलः गाँधी वायनाड से उम्मीदवार बनना चाहते हैं।

वायनाडस्य विषये बहु दीर्घं विवरणं मया पठितम्।
= वायनाड के बारे में बहुत लम्बा विवरण मैंने पढ़ा। 

दर्शनीयानि स्थलानि कानि सन्ति ? 
= दर्शनीय स्थल कौनसे हैं ? 

एडक्कल गुहा एकम् ऐतिहासिकं स्थलम् अस्ति ।
= एडक्कल गुफा एक ऐतिहासिक स्थल है।

बेगुर अभ्यारण्ये वयं विविधान् खगान् , पशून् च द्रष्टुं शक्नुमः। 
= बेगुर अभ्यारण में हम विविध पशुओं पक्षियों को देख सकते हैं।

तत्र मीलमुट्टी जलप्रापतः अपि अस्ति। 
= वहाँ मीलमुट्टी जलप्रापत भी है। 

तथैव सूचिपारा जलप्रापतः अपि अस्ति। 
= उसी प्रकार से सूचिपारा जलप्रपात भी है। 

पर्वतात् जलं वेगेन पतति।
= पर्वत से बहुत तेजी से जल गिरता है। 

बानासुरासागर नामकः विशालः  सरोवरः अस्ति । 
= बानासुरा सागर नाम का विशाल सरोवर है।

थिरुनेल्ली मन्दिरम् अपि दर्शनीयं स्थलम् अस्ति। 
= थिरुनेल्ली मंदिर भी दर्शनीय स्थल है। 

चेम्बरा शिखरं जनाः आरोहन्ति।
= चेम्बरा शिखर पर लोग चढ़ते हैं। 

केरलस्य वायनाड जनपदे अनेकानि दर्शनीयानि स्थलानि सन्ति। 
= केरल के वायनाड जिले में अनेक दर्शनीय स्थल हैं।

किं किं लिखानि ? 
= क्या क्या लिखूँ ?  

वायनाड विषये बहुविधं पठितं , बहुविधं दृष्टम् अद्य ।
= आज वायनाड के बारे में बहुत कुछ पढ़ा , बहुत कुछ देखा।


एकेन सह एकं निःशुल्कम् ।
= एक के साथ एक फ्री 

अधुना सर्वत्र तथैव चलति।
= आजकल सब जगह यही चल रहा है

वस्तूनां मोहः अवर्धत 
वस्तुओं का मोह बढ़ गया है।

एकेन पुस्तकेन सह अन्यद् पुस्तकं पठिष्यामि। 
= एक के साथ दूसरी पुस्तक पढ़ूँगा ।

एकेन सह अन्यान् अपि संस्कृतं पाठयिष्यामि ।
= एक के साथ अन्यों को भी संस्कृत पढ़ाऊँगा ।

सर्वान् संस्कृतं पाठयिष्यामि ।
= सबको संस्कृत पढ़ाऊँगा ।

तथा कोsपि न चिन्तयति ।
= वैसा कोई नहीं सोचता है ।


संस्कृत वाक्य अभ्यासः 
~~~~~~~~~~~~~~~~~ 

लाला धर्मपालः उद्योगपतिः अस्ति 
= लाला धर्मपाल जी उद्योगपति हैं । 

सः सोपस्कराणां निर्माणम् करोति ।
= वे मसालों को बनाते हैं । 

तस्य उद्योगे सोपस्कराणि पिष्टीयन्ते । 
= उनके उद्योग में मसाले पीसे जाते हैं । 

हरिद्राम् , धान्यकम् जीरकं मरीचिकाम् इत्यादिकं सर्वं कुट्टयति । 
= हल्दी , धनिया , जीरा , मिर्ची आदि सब कुछ कूटते हैं । 

तस्य उद्योगशालायां बृहद् यंत्राणि सन्ति । 
= उनके उद्योग में बड़े बड़े यंत्र हैं । 

अनेके कर्मकराः तस्य उद्योगे कार्यम् कुर्वंन्ति । 
= अनेक कर्मचारी उनके उद्योग में कां करते हैं 

सर्वे जनाः तं "महाशय"   नाम्ना आहवयन्ति  । 
= सभी लोग उनको महाशय नाम से बुलाते हैं 

सः प्रतिदिनं यज्ञम् करोति । 
= वह प्रतिदिन यज्ञ करते हैं। 

सः सेवाकार्यम् अपि करोति । 
= वह सेवा कार्य भी करते हैं । 

अधुना सः त्रिनवतिः वर्षीयः अस्ति । 
= इस समय वे तिरानवे वर्ष के हैं ।


भूमौ शर्करायाः कणः पतितः। 
= भूमि पर चीनी का दाना गिर गया। 

एका पिपीलिका आगच्छति। 
= एक चींटी आती है ।

कणं पश्यति , जिघ्रति च। 
= दाना देखती है और सूँघती है।

सा स्वं बिलं प्रति गच्छति।
= वह अपने बिल को जाती है।

पुनः आगच्छति।
= फिर से आती है। 

तया सह दश पिपीलिकाः अपि आगच्छन्ति।
= उसके साथ दस चींटियाँ भी आती हैं 

सर्वाः पिपीलिकाः तत्रैव शर्कराकणं खादन्ति।
= सभी चींटियाँ वहीं पर चीनी के दाने को खा लेती हैं 

सर्वाः पिपीलिकाः एकसाकं गच्छन्ति।
= सभी चींटियाँ एक साथ जाती हैं 

इतोsपि अधिकं भारं वोढुं शक्नुवन्ति।
= इससे भी अधिक भार वहन कर सकती हैं 

( नेतुं शक्नुवन्ति = ले जा सकती हैं)

बिले सहस्राधिकपिपीलिकाः वसन्ति।
= बिल में हजार से अधिक चींटियाँ रहती हैं


एकस्य नाम राजगुरुः आसीत् ।
= एक का नाम राजगुरु था 

द्वितीयस्य नाम सुखदेवः आसीत्। 
= दूसरे का नाम सुखदेव था। 

तृतीयस्य नाम भगतसिंहः आसीत्। 
= तीसरे का नाम भगतसिंह था। 

एते सर्वे भारतस्य स्वाधीनतार्थं प्राणाहुतिं दत्तवन्तः।
= इन सबने भारत की स्वाधीनता के लिये प्राणों की आहुति दी। 

लाला लाजपतरायस्य हन्तारं भगतसिंहः हतवान्। 
= लाला लाजपतराय को मारने वाले को भगतसिंह ने मारा। 

ब्रिटेनदेशे केन्द्रीय विधानसभागारे विस्फोटं कृतवन्तः। 
= ब्रिटेन के सेन्ट्रल असेम्बली में विस्फोट किया। 

तदर्थम् एते गृहीताः। 
= इसलिये ये पकड़े गए। 

कारागारे बहु प्रताड़नां प्राप्तवन्तः।
= जेल में बहुत प्रताड़ना पाई। 

एते त्रयः मृत्युदण्डं प्राप्तवन्तः।
= इन तीनों को फाँसी की सजा हुई। 

अद्य प्राणोत्सर्गदिनम् अस्ति। 
= आज शहीद दिन है। 

अद्य बलिदानदिनम् अस्ति 
= आज शहीद दिन है। 

अमरहुतात्मेभ्यः वयं सादरं वन्दामहे। 
= अमर हुतात्माओं को हम सादर वन्दन करते हैं।


संस्कृत वाक्य अभ्यासः 
~~~~~~~~~~~~~~~~~

तस्य हस्ते वर्ण: अस्ति वा ?? 
= उसके हाथ में रंग है क्या ??

पश्यामि ।           
=  देखता हूँ । 

कदाचित् स्यात्    
=  शायद हो ..... 

कदाचित् न अपि स्यात्    
=  शायद न भी हो .....  

कदाचित् तस्य उरूकस्य कोषे स्यात्    
=  शायद उसकी पैंट की जेब में हो .....

तर्हि मार्गस्य एकस्मिन् कोणे चलानि    
= तो फिर रास्ते के एक कोणे में चल दूँ । 

ओह, तस्य हस्ते वर्ण: नास्ति ।       
=  ओह उसके हाथ में रंग नहीं है । 

तस्य हस्ते तु कणा: सन्ति              
= उसके हाथ में तो दाने हैं । 

अन्नस्य कणा:                             
= अनाज के दाने 

सः कपोतेभ्यः कणान् दातुं गच्छति   
= वह तो कबूतरों को दाने देने जा रहा है 

अहमपि कपोतेभ्यः कणान् ददामि    
= मैं भी कबूतरों को दाने देता हूँ ।


---- अखिलेश आचार्य


एक टिप्पणी भेजें

0 टिप्पणियाँ