स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



दिन विशेष लेबल वाली पोस्ट दिखाई जा रही हैंसभी दिखाएं
जन्मदिन-विशेष: - महादेवी वर्मा

जन्मदिन-विशेष: महादेवी वर्मा               हिन्दी भाषाया: कवयित्री महादेवी वर्माया: जन्म २६,मार्च: १९०७ तम उत्तरप्रदेशस्य फरुखाबादनगरे अभवत् | महादेवी वर्मा 'आधुनिककालस्य मीरांबाई' इति नाम्ना अपि सुप्रसिद्धा अस्ति | महादे…

जन्मदिन-विशेष: Saina Nehwal साइना नेहवाल

जन्मदिन-विशेष:     साईना नेहवाल:           (जगदीश डाभी)भारतदेशस्य बेडमिन्टन क्रीडका साईना नेहवालमहोदयाया: जन्म १७,मार्च: १९९० तम हरियाणाराज्यस्य हिसारनगरे अभवत् | साईना नेहवालस्य बाल्याकालादेव बेडमिन्टनस्य क्रीड़ायां रुचि: आसीत् |…

कामिनी रॉयः

गूगलमध्ये डूडलचित्रे बंगप्रदेशीया कवयित्री कामिनी रॉयः                         अद्य बंगप्रदेशस्य प्रसिद्धा कवयित्री कामिनी गूगलस्य डूगलचित्रे दृष्टा। अस्याः जन्म १८६४ तमवर्षे अक्टूबरमासस्य १२ दिनांके अभवत्। अस्याः १५५ जयन्त्याः…

नानजी देशमुख

महतः राष्ट्रसेवकस्य, विचारकस्य, राष्ट्रऋषेः, भारतरत्नस्य नानाजी- देशमुख-महोदयस्य अद्य शुभ-जन्म-दिनम् इति कृत्वा तस्मै कोटिशो नमांसि।

ज़्यादा पोस्ट लोड करें कोई परिणाम नहीं मिला