स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



जुलाई, 2022 की पोस्ट दिखाई जा रही हैंसभी दिखाएं
संस्कृत का महात्म्य

जयतु संस्कृतम्   संस्कृत भाषा के संबंध में बहुत कुछ भ्रांतियाँ लोगों के मन में रहा करती हैं । जैसे संस्कृत भाषा कठिन भाषा है, संस्कृत भाषा सीखने के लिए रूप रटने पड़ते हैं, संस्कृत भाषा तो पुरानी भाषा है , संस्कृत भाषा सीखने से को…

वदतु संस्कृतम्

Speaking in Sanskrit शिष्टाचारः ( Common formulas or Good practices)[सम्पाद्यताम्] • हरिः ॐ ! = Hello ! • सुप्रभातम् |* = Good morning. • नमस्कारः/नमस्ते । = Good afternoon/Good evening. • शुभरात्रिः । = Good night. • धन्यवादः …

संस्कृत_भाषा_का_अप्रतिम_सौन्दर्य

संस्कृत_भाषा_का_अप्रतिम_सौन्दर्य 💝 अहिः = सर्पः अहिरिपुः = गरुडः अहिरिपुपतिः = विष्णुः अहिरिपुपतिकान्ता = लक्ष्मीः अहिरिपुपतिकान्तातातः = सागरः अहिरिपुपतिकान्तातातसम्बद्धः = रामः अहिरिपुपतिकान्तातातसम्बद्धकान्ता = सीता अहिरिपु…

वदतु संस्कृतम्

आइये मिलकर संस्कृत सीखें रामः पठति।...........राम पढ़ता है। उमा लिखति।..........उमा लिखती है। गीता गायति।..........गीता गाती है। ***** माधवः वदति।.......माधव बोलता है। रमा हसति।............रमा हँसती है। वानरः खादति।........बन्द…

वदतु संस्कृतम्

🌹वदतु संस्कृतम्।✍🏻🌹 १.अहम् त्वाम् प्रिये ।【 I love you.】 २.समानमस्तु ते। 【Same to you .】 ३.अहम् तुभ्यम् स्पृहयामि।【 I like you.】 ४.अहमपि तुभ्यम् स्पृहयामि। 【I also like you.】 ५.अहम् त्वाम् अनुध्यायामि।【I miss you.】 ६.अहम् त्व…

ज़्यादा पोस्ट लोड करें कोई परिणाम नहीं मिला