स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



वदतु संस्कृतम्

 🌹वदतु संस्कृतम्।✍🏻🌹



१.अहम् त्वाम् प्रिये ।【 I love you.】

२.समानमस्तु ते। 【Same to you .】

३.अहम् तुभ्यम् स्पृहयामि।【 I like you.】

४.अहमपि तुभ्यम् स्पृहयामि। 【I also like you.】

५.अहम् त्वाम् अनुध्यायामि।【I miss you.】

६.अहम् त्वाम् विना जीवितुं न शक्नोमि।【 I am not able to live without you.】

७.त्वम् असि मम सर्वस्वम्। 【You are my everything .】

🌷

नैतच्छकयं_तव_स्मारो_न_भवेत्_सुप्रिये_शुभे।

तव_विस्मरणात्_पूर्वं_यान्तु_प्राणा_यमालयम् ।।

🌹 ये हो नहीं सकता कि मुझे तेरी याद न आये ।

   तुझे भुलाने से पहले मेरी जान चली जाये ।🌹

Impossible it that have not recalled you.

Death must appear before forget you .

जयतु_संस्कृतम् ।

एक टिप्पणी भेजें

0 टिप्पणियाँ