स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



संस्कृतं वदतु लेबल वाली पोस्ट दिखाई जा रही हैंसभी दिखाएं
वदतु संस्कृतम्

Speaking in Sanskrit शिष्टाचारः ( Common formulas or Good practices)[सम्पाद्यताम्] • हरिः ॐ ! = Hello ! • सुप्रभातम् |* = Good morning. • नमस्कारः/नमस्ते । = Good afternoon/Good evening. • शुभरात्रिः । = Good night. • धन्यवादः …

वदतु संस्कृतम्

आइये मिलकर संस्कृत सीखें रामः पठति।...........राम पढ़ता है। उमा लिखति।..........उमा लिखती है। गीता गायति।..........गीता गाती है। ***** माधवः वदति।.......माधव बोलता है। रमा हसति।............रमा हँसती है। वानरः खादति।........बन्द…

वदतु संस्कृतम्

🌹वदतु संस्कृतम्।✍🏻🌹 १.अहम् त्वाम् प्रिये ।【 I love you.】 २.समानमस्तु ते। 【Same to you .】 ३.अहम् तुभ्यम् स्पृहयामि।【 I like you.】 ४.अहमपि तुभ्यम् स्पृहयामि। 【I also like you.】 ५.अहम् त्वाम् अनुध्यायामि।【I miss you.】 ६.अहम् त्व…

ज़्यादा पोस्ट लोड करें कोई परिणाम नहीं मिला