स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



85) संस्कृत वाक्य अभ्यास

Sanskrit Sentence Study

संस्कृत वाक्य अभ्यास

~~~~~~~~~~ 



कूपे जलं नास्ति ।

= कुएँ में पानी नहीं है 

There is no water in the well.


तड़ागे जलं नास्ति ।

= तालाब में पानी नहीं है ।

There is no water in the pond.


नद्यां जलं नास्ति । 

= नदी में पानी नहीं है ।

There is no water in the river.


कुत्रापि जलं नास्ति ।

= कहीं भी पानी नहीं है ।

There is no water anywhere.


हे बान्धवः , कृपया जलस्य अपव्ययं मा कुर्वन्तु । 

= हे  बन्धुओं , कृपया पानी का दुरुपयोग मत करिये ।

Hey brothers, please do not misuse the water.


व्यर्थमेव जलं मा प्रवाहयन्तु । 

= बेकार में पानी मत बहाईये ।

Do not waste water.


भवतां नगरे जलं स्यात् ।

= आपके नगर में पानी होगा ।

 There will be water in your city.


अन्येषां नगरे न अपि स्यात् । 

= औरों के नगर में नहीं भी होगा ।

 Will not be in others' cities.


अतः जलं संरक्षणीयम् 

= अतः पानी बचाना चाहिये ।

So water should be saved.


मम माता विविधप्रकाराणां संधानं निर्माति स्म। 

= मेरी माँ विविध प्रकार के अचार बनाती थीं ।


अपक्वाम्रस्य अम्लीयं संधानम् 

= कच्चे आम का खट्टा अचार 


अपक्वाम्रस्य मधुरं संधानम् 

= कच्चे आम का मीठा अचार। 


अपक्वाम्रस्य संमृदम्  ( छिन्नकम् )अपि निर्माति स्म। 

= कच्चे आम का छुन्ना भी बनाती थीं 


केचन जनाः श्लेष्मातकस्य संधानं निर्मान्ति।

= कुछ लोग लसोड़े का अचार बनाते हैं 


मम भगिनी शाकानां संधानं निर्माति। 

= मेरी जीजी सब्जियों का अचार बनाती हैं। 


लशुनस्य अपि संधानं भवति। 

= लहसुन का भी अचार होता है। 


एकदा हिंगोः संधानं खादितवान् अहम् 

= एक बार मैंने हींग का अचार खाया। 


अपक्वे आम्रे हिंगू स्थाप्यते। 

= कच्ची केरी में हींग डाली जाती है।


सिंधी जनाः पलाण्डोः संधानं निर्मान्ति। 

= सिंधी लोग प्याज का अचार बनाते हैं 


मह्यं संधानं रोचते। 

= मुझे अचार पसंद है।



संस्कृत वाक्याभ्यासः 

~~~~~~~~~~~~~~ 


दीपकः अद्य रुष्ट: अस्ति । 

= दीपक आज रूठा हुआ है 


सः प्रकोष्ठे एकस्मिन् कोणे उपविष्ट: अस्ति । 

= वह कमरे के एक कोने में बैठ गया है 


तस्य अनुजा तं प्रीणयितुं प्रयासं करोति । 

= उसकी छोटी बहन उसको मनाने का प्रयत्न करती है 


अनुजा -  किमर्थं रे , किमर्थं रे, 


            रुष्ट: अस्ति किमर्थं रे, 


            न खादति , न तु  पिबति 


            न पठति , न लिखति रे , 


            भवतु प्रसन्न:  हे मम भ्रातः


            विस्मरतु सर्वं त्वरितं रे , 


            अनुजा निवेदयति हे मम भ्रात: 


            त्वं तु क्षमासमर्थ: रे , 


            यावद् भ्राता किमपि न खादति 


            तावद् अहमपि न खादामि रे , 


अनुजायाः  गीतं श्रुत्वा दीपक: प्रसन्नः अभवत् । 

= छोटी   बहन का गीत सुनकर दीपक खुश हो गया 


त्वरितमेव उत्थाय सः अपि गीतम् अगायत् । 

= तुरन्त उठकर उसने भी गाना गाया 


दीपकः - स्नेहमयी मम अनुजे सुशीले


            नास्मि नास्मि अहं रुष्ट: रे 


           कुरु कुरु त्वमपि अल्पाहारम् 


           उपविश अत्र मया सह रे ,



एषः मातुलः अस्ति ।

= ये मामाजी है 


एषः कस्य मातुलः ? 

= ये किसका मामा है ? 


एषः तस्य बालकस्य मातुलः ।

= यह उस बच्चे का  मामा है ।


सः बालकः कः ? 

= वो बच्चा कौन है ? 


सः बालकः एतस्य भागिनेयः ।

= वह बच्चा उसका भांजा है ।


भागिनेयी कुत्र अस्ति ? 

= भांजी कहाँ है ? 


भागिनेयी मातुलान्या सह अस्ति ।

= भांजी मामी जी के साथ है ।



एकः सज्जनः प्रश्नं पृष्टवान् ।

= एक सज्जन ने प्रश्न पूछा ।


विधिलिङ्ग किं भवति ? 

= विधिलिङ्ग क्या होता है ? 


विधिलिङ्गस्य उपयोगः विविधभावानाम् अभिव्यक्त्यर्थं क्रियते । 

= विधिलिङ्ग का उपयोग विविध भावों को व्यक्त करने के लिये किया जाता है 


यथा - जैसे 


1) विधि-विधानं वक्तुम् 

    = विधि विधान कहने के लिए 


सर्वे शीघ्रमेव मद्यपानं त्यजेयु: 

= सब जल्दी से मद्यपान छोड़ दें ।


2) निमंत्रणं दातुम् 


बालिकाः ! मम गृहम् आगत्य भोजनं कुर्यु: 

= बच्चियों मेरे घर आकर भोजन करो 


3) आमंत्रणम् दातुम्  


अत्र सुखेन निवसेयु: 

= यहाँ सुख से रहें 


4) अधीष्ट ( अनुरोध ) 


भवान् कृपया अत्र उपविशेत् 

= आप कृपया यहाँ बैठें 


5) संप्रश्न अर्थम् 


पुत्रः रसायनशास्त्रं पठेत् वा भौतिकशास्त्रं पठेत् ? 

= पुत्र रसायनशास्त्र पढ़े या भौतिकशास्त्र पढ़े ? 


6) प्रार्थनां कर्तुम् 


हे आचार्य ! मां पाठयेत् ।

= हे आचार्य मुझे पढ़ाईये ।


7) शपथ अर्थम् 


सर्वेषाम् आतंकवादीनां नाशः भवेत् 

= सभी आतंकवादियों का नाश हो 


8) कामाचार अनुज्ञा ( काम की अनुमति ) 


यथा रोचते तथा कुर्यात् 

= जैसा ठीक लगे वैसा करिये 


9 ) उपदेश 

 

प्रातः यज्ञम् कुर्यात् 

= प्रातः यज्ञ करिये ।


निर्धनेभ्यः दानं दद्यात् 

= निर्धनों को दान दीजिये



संस्कृत वाक्याभ्यासः  

~~~~~~~~~~~~~~ 


जयेशः पुनः दुग्धं पिबति । 

= जयेश फिर से दूध पी रहा है 


 प्रातः एकवारं दुग्धम् अपिबत् । 

= सुबह एक बार दूध पी लिया था 


अधुना एकः अतिथि आगतः । 

= अभी एक अतिथि आया है 


अतिथेः कृते तस्य भार्या चायम् आनीतवती । 

= अतिथि के लिये उसकी पत्नी चाय लाई 


जयेशस्य कृते दुग्धम् आनीतवती । 

= जयेश के लिये दूध लाई 


जयेशः चायं न पिबति । 

= जयेश चाय नहीं पीता है 


जयेशस्य भार्या अपि चायं न पिबति । 

= जयेश की पत्नी भी चाय नहीं पीती है




पारसः वस्त्रविक्रेता अस्ति। 

= पारस वस्त्रविक्रेता है। 


सः ग्राहकान् वस्त्राणि दर्शयति। 

= वह ग्राहकों को वस्त्र दिखाता है। 


विविधानां वर्णानां वस्त्राणि दर्शयति। 

= विविध रंगों के वस्त्र दिखाता है।


सः युतकस्य वस्त्राणि दर्शयति। 

= वह शर्ट के कपड़े दिखाता है। 


सः उरूकस्य वस्त्राणि दर्शयति। 

= वह पेंट के कपड़े दिखाता है।


सः ग्राहकं पृच्छति। 

= वह ग्राहक से पूछता है। 


कियत् वस्त्रं ददानि ? 

= कितना कपड़ा दूँ ? 


युतकं निर्मास्यति वा करांशुकम् ? 

= शर्ट बनाएँगे या कुर्ता ? 


युतकम् ?  

=शर्ट  ?? 


तर्हि सार्धद्विहस्त-परिमितं वस्त्रं पर्याप्तम्। 

= तो ढाई मीटर कपड़ा पर्याप्त है। 


सः वस्त्रं कर्तयित्वा ग्राहकाय ददाति। 

= वह वस्त्र काट कर ग्राहक को देता है।



संस्कृत वाक्याभ्यासः  

~~~~~~~~~~~~~~ 


सा रोशनी अस्ति । 

= वह रोशनी है 


रोशनी मम संस्कृत छात्रा अस्ति । 

= रोशनी मेरी संस्कृत छात्रा है 


प्रतिशनिवासरे तां पाठयितुं गच्छामि । 

= हर शनिवार उसे पढ़ाने जाता हूँ 


सा प्रेम्णा संस्कृतं पठति । 

= वह प्रेम से संस्कृत पढ़ती है 


तया सह तस्याः सख्यः अपि पठन्ति । 

= उसके साथ उसकी सहेलियाँ भी पढ़ती हैं 


अहं ताः सर्वाः पाठयामि । 

= मैं उन सबको पढ़ाता हूँ 


प्रातः रोशनी माम् दूरवाणीम् अकरोत् 

= सुबह रोशनी ने मुझे फोन किया 


रोशनी - हे गुरो , अद्य पाठनार्थं कदा आगमिष्यति ?

= गुरुजी , आज पढ़ाने के लिये कब आएँगे ?


अहम् - सायंकाले सप्तवादने आगमिष्यामि । 

= शाम को सात बजे आऊँगा 


रोशनी अवदत् 

= रोशनी ने कहा 


सुष्ठु गुरुवर्य

= ठीक है गुरु जी



खगानां कृते मृत्तिकापात्रे जलं स्थापितम् अस्ति।

= पक्षीयों के लिये मिट्टी के पात्र में पानी रखा है 


चटकाः आगच्छन्ति। 

= चिड़ियाएँ आती हैं। 


जलं पिबन्ति। 

= पानी पीती हैं । 


उड्डयन्ते। 

= उड़ जाती हैं। 


काश्चन चटकाः जले स्नान्ति। 

= कुछ चिड़ियाएँ पानी में नहाती हैं। 


यदाकदा शुकाः अपि जलं पातुम् आगच्छन्ति। 

= कभी कभी तोते भी पानी पीने आते हैं। 


कपोताः न आगच्छन्ति। 

= कबूतर नहीं आते हैं। 


कपोतानां कृते जलं कपोतगृहे स्थापितम् अस्ति। 

= कबूतरों के लिये कबूतरघर में पानी रखा है।


वृक्षेषु अपि जलपात्राणि लम्बन्ते। 

= वृक्षों पर भी जलपात्र लटक रहे हैं। 


पक्षीणां सर्वे सेवां कुर्वन्ति। 

= पक्षियों की सभी सेवा करते हैं।



संस्कृत वाक्य अभ्यासः

~~~~~~~~~~~~

न्यायाधीशः - भवान् दोषं कृतवान् खलु ?

= न्यायाधीश - आपने दोष किया था क्या ?


अपराधी - नैव , मान्यवर


= अपराधी - नहीं your honor .

न्यायाधीशः - भवान् किमपि अपराधं न

कृतवान् ?


= आपने कोई भी अपराध नहीं किया ?

∆ नैव महोदय = नहीं महोदय ।


न्यायाधीशः - भवान् सत्यं वदति खलु ?

= आप सही में सच बोल रहे हैं ?

∆ आम् , सत्यं वदामि


= हाँ मैं सच बोल रहा हूँ ।

न्यायाधीशः - तर्हि पथिकमार्गे तं कः

मारितवान् ?


= तो फिर फुटपाथ पर उसे किसने मारा ?

∆ अहं न जानामि = मैं नहीं जानता हूँ ।

न्या : - तस्मिन् दिने भवान् मदिरां पीत्वा यानं

चालयति स्म ।

= उस दिन आप शराब पीकर वाहन चला रहे थे ।


∆ न मान्यवर , न पिबामि अहम्

= नहीं योअर ऑनर , मैं नहीं पीता हूँ ।


न्या : - भवतः रक्तपरीक्षणस्य वृतान्तं ज्ञापयति

= आपकी रक्त जाँच रिपोर्ट बता रही है ।


न्या : - मिथ्यां वदति भवान्

= आप झूठ बोल रहे हैं ।


न्या : - अहं भवते कठोरं दण्डम् ददामि

= मैं आपको कड़ी सजा देता हूँ ।


न्या : - पञ्चवर्षाणि पर्यन्तं भवान् कारावासे एव

निवत्स्यति

= आप पञ्च साल तक जेल में रहेंगे ।


संस्कृत वाक्याभ्यासः  

~~~~~~~~~~~~~~ 


सा शान्तला अस्ति ।

= वह शान्तला है 


शान्तला वैद्या अस्ति ।

= शान्तला वैद्या है 


सा अंजार नगरे निवसति ।

= वह अंजार नगर में रहती है 


तस्यै संस्कृत भाषा रोचते ।

= उसे संस्कृत भाषा पसंद है 


सा प्रतिदिनं संस्कृत-सम्भाषणस्य अभ्यासं करोति ।

= वह हररोज संस्कृत में बातचीत करने का अभ्यास करती है 


अहं यत्किमपि पाठयामि ...

= मैं जो भी पढ़ाता हूँ 


तद् सर्वं टिप्पणीपुस्तिकायां लिखति।

= वह सब नोट बुक में लिखती है 


तस्याः पुत्री अपि सम्यक् संस्कृतं वदति।

= उसकी बेटी भी सही से पढ़ती है



संस्कृत वाक्य अभ्यासः

~~~~~~~~~~~~


त्वम्  = तुम 


त्वम् युवकः असि = तुम युवक हो 


त्वम् युवती असि  = तुम युवती हो 


त्वं पुस्तकं पठसि 

= तुम पुस्तक पढ़ रहे हो / रही हो 


त्वं भोजनं करोषि 

= तुम भोजन कर रहे हो / रही हो । 


त्वाम्  = तुमको 


आम् , अहं त्वां  वदामि 

= हाँ ,  मैं तुमको बोल रहा हूँ । 


त्वां कः न जानाति ? 

= तुमको कौन नहीं जानता ? 


त्वया  = तुमसे / तुम्हारे द्वारा 


त्वया किं कार्यम् क्रियते ? 

= तुम्हारे द्वारा कौनसा काम किया जाता है 

( तुम क्या काम करते हो ? ) 


त्वया प्राणायामः करणीयः 

= तुम्हें प्राणायाम करना चाहिए 


तुभ्यम्  = तुम्हें  


सः तुभ्यं किमपि न दास्यति 

= वह तुम्हें कुछ भी नहीं देगा । 


माता तुभ्यं किं दत्तवती ? 

= माँ ने तुमको क्या दिया ? 


त्वत्  = तुम से 


सः त्वत् बिभेति = वह तुमसे डरता है 

उदयनः त्वत् अधिकः चतुरः अस्ति 

= उदयन तुमसे अधिक चतुर है ।


तव = तुम्हारा , तुम्हारी , तुम्हारे 


तव गृहं कुत्र अस्ति ? 

= तुम्हारा घर कहाँ है ? 


एषा तव भगिनी अस्ति खलु ? 

= ये आपकी बहन है न ? 


तव एव गृहम् एतद्  

= तुम्हारा ही घर है यह । 


त्वयि = तुम में , तुम पर 


माता त्वयि स्निह्यति 

= माँ तुमको प्यार करती है । 


अद्य त्वयि बहु कार्यभारः अस्ति 

= आज तुम पर बहुत कार्यभार है । 


सः त्वयि एव विश्वसिति 

= वह तुम पर ही विश्वास करता है ।


( केवलम् एकवचनस्य अभ्यासः अस्ति )


-- अखिलेश आचार्य

एक टिप्पणी भेजें

5 टिप्पणियाँ

धन्यवाद:/thank-you

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)