स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



जन्मदिन-विशेष: Saina Nehwal साइना नेहवाल

जन्मदिन-विशेष:


   साईना नेहवाल:

          (जगदीश डाभी)भारतदेशस्य बेडमिन्टन क्रीडका साईना नेहवालमहोदयाया: जन्म १७,मार्च: १९९० तम हरियाणाराज्यस्य हिसारनगरे अभवत् | साईना नेहवालस्य बाल्याकालादेव बेडमिन्टनस्य क्रीड़ायां रुचि: आसीत् | साईना नेहवाल: ८ वर्षवयसि बेडमिन्टन क्रीड़ाया: प्रारम्भं कृतवती | बेडमिन्टनस्य प्रारम्भिक: शिक्षणं हैदराबादस्य लाल बहादुर क्रिडाङ्गणे प्रशिक्षिका नानी प्रसादस्य मार्गदर्शने लब्धवती |


         साईना नेहवाल: वर्ष २००५ तमे एशियन सेटेलाईट बेडमिन्टन कनिष्ठा चेक ओपनस्य पदवीं लब्धवती | वर्ष २००५ तमे राष्ट्रमंडल-युवा क्रीड़ाणां प्रतियोगितासु ७ पदकानि लब्धवती | वर्ष २००६ तमे एशियन सेटेलाईट नेतृत्वे सफलता लब्धवती | वर्ष २०१० तमे नवदेहली नगरे आयोजितं एशियन सेटेलाईट नेतृत्वे कांस्य पदकं लब्धवती | 


              वर्ष २०१२ तमे लंदन-ओलम्पिके अपि कांस्य पदकं लब्धवती  | 


           इति साईना नेहवाल: क्रीड़ाक्षेत्रे उत्कृष्ट प्रदर्शनं कृतम् अत: उत्कृष्ट प्रदर्शनाय साईना नेहवालं भारतसर्वकारेण द्वारा वर्ष २००९ तमे अर्जुनपुरस्कारेण सम्मानिता जाता | यदा वर्ष २००९-१० तमे राजीवगांधी क्रीड़ा-रत्न पुरस्कार: तथा वर्ष २०१० तमे पद्मश्री, वर्ष २०१६ तमे पद्मभूषण: पुरस्कारा: लब्धवती |


एक टिप्पणी भेजें

0 टिप्पणियाँ