स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



जन्मदिन-विशेष: - महादेवी वर्मा

जन्मदिन-विशेष:



महादेवी वर्मा

              हिन्दी भाषाया: कवयित्री महादेवी वर्माया: जन्म २६,मार्च: १९०७ तम उत्तरप्रदेशस्य फरुखाबादनगरे अभवत् | महादेवी वर्मा 'आधुनिककालस्य मीरांबाई' इति नाम्ना अपि सुप्रसिद्धा अस्ति | महादेवी वर्मा छाया-रहस्यवादस्य प्रधान: कवयित्री आसीत् | १९१९ तमे इलाहाबादनगरे शिक्षणं लब्ध्वा १९७२ तमे इलाहाबाद-विश्वविद्यालये संस्कृतविषये आचार्य (एम. ए.) पूर्णं कृतवती | तत्काले एव 'निहार' 'रश्मि' च इति द्वयो: काव्ययो: संकलनं प्रकाशनं च अपि कृतवती |
      शिक्षणं साहित्यं च प्रेमी महादेवी वर्मां बाल्याकालादेव लेखनं प्रति रुचि: आसीत् | महादेवी वर्मा इलाहाबादनगरे 'प्रयाग महिला विद्यापीठ' स्थापितवती | अस्मिन् विद्यालये स: प्राध्यापिका कुलपति: च रुपे कार्यं कृतवती | १९७२ तमे महिलानां  'चंदा' इत्यस्य पत्रिकाया: प्रधान-कार्यभारं गृहीतवती | हिन्दी भाषाया: प्रचार-प्रसाराय प्रयागनगरे साहित्यकार संसदस्य स्थापितवती | महादेवी वर्मामहोदया: 'साहित्यिक' पत्रिका तथा 'रङ्गवाणी' संस्थाया: स्थापितवती |
          महादेवी वर्मया द्वारा विरचितं रचनासु 'स्मृति रेखा', अतीत के चलचित्रो' च 'श्रृंखला की कडी' इत्यादि सन्ति | 
         महादेवी वर्मां हिन्दी साहित्यक्षेत्रे उत्कृष्टसेवया १९५६ तमे भारतसर्वकारेण द्वारा 'पद्मभुषण' तथा १९६९ तमे विक्रम-विश्वविद्यालयेन द्वारा 'डी. लीट' पदवी लब्धवती | 'यामा' इत्यस्य काव्यस्य संकलनाय १९८२ तमे सर्वोच्च-साहित्यिक: सम्मानं 'ज्ञानपीठ पुरस्कार' लब्धवती | यदा १९८८ पद्मविभूषणं पुरस्कारेण सम्मानिता जाता | 




                                      - जगदीश: डाभी

एक टिप्पणी भेजें

0 टिप्पणियाँ