स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



77) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास
Sanskrit Sentence Study


संस्कृत वाक्य अभ्यासः 
~~~~~~~~~~~

तस्यै अल्पाभवर्णा: रोचन्ते ।
= उसको हल्के रंग पसन्द हैं ।

सा अल्पाभानि वस्त्राणि धारयति ।
= वह हल्के रंग के कपड़े पहनती है ।

मह्यम् अपि अल्पाभानि वस्त्राणि रोचन्ते ।
= मुझे भी हल्के रंग के वस्त्र पसंद हैं ।

तीक्ष्णाभानि वस्त्राणि न रोचन्ते ।
= गहरे रंग के वस्त्र पसंद नहीं हैं । 

सूर्योदय समये सूर्यः मन्दाभः भवति।
= सूर्योदय के समय सूर्य की आभा हल्की होती है । 

मध्याह्ने सूर्यः तीव्राभः भवति ।
= दोपहर में सूर्य तेज आभा वाला हो जाता है । 

तस्य कथनं (वचनं) बहु गभीरतया श्रृणु ।
= उसकी बात बहुत गम्भीरता से सुनो ।

तस्य वार्ताम् लाघवेन मा श्रृणु । 
= उसकी बात हल्के से मत सुनो ।


अती सरल संस्कृत अभ्यास
ओ३म् 

सः प्रज्ञाचक्षु: अस्ति। 
= वह सूरदास है 

सः द्रष्टुं न शक्नोति। 
= वह देख नहीं सकता है। 

तथापि सः रवं श्रुत्वा परिचिनोति।
= फिर भी आवाज़ सुनकर पहचान लेता है। 

प्रज्ञाचक्षु: - एषः अखिलेशः। 

             - एषः हरिसिंहः 

             -  ऋषिदेवः , कथम् अस्ति ऋषिदेव ! 

             - एषः बालकः , एतस्य नाम कोविदः 

            - एषा पार्वती भगिनी । 

            - नमस्ते गोमती माता 

            - ओह जागृति भगिनि! बहूनि दिनानि अनन्तरम् आगतवती। 

सः प्रज्ञाचक्षु: सर्वेषां नामानि जानाति


क्या आप संस्कृतं जानते / जानतीहैं ? 
= भवान् / भवती संस्कृत जानाति वा  ? 

:::  नैव , नास्मि ।
  = नहीं हूँ। 

कथम् ?  = कैसे ? 

किमर्थम्  = क्यों ? 

:::  अहं संस्कृते वक्तुम् न शक्नोमि ।
   = मैं संस्कृत में बोल नहीं पाता / पाती हूँ ।

गायत्रीमन्त्रं जानाति वा ? 
= गायत्री मन्त्र जानते हो ? 

::: आम् जानामि ।
   = हाँ जानता हूँ। 

::: महामृत्युञ्जय-मन्त्रम् अपि जानामि ।
= महामृत्युञ्जय मन्त्र भी जानता हूँ । 

तर्हि , भवान् /भवती संस्कृतं जानाति ।
= तब आप संस्कृत जानते/ जानती हैं 

यः / या स्वनाम संस्कृतभाषायां वदति 
= जो अपना नाम संस्कृत भाषा में बोलता / बोलती है 

मम नाम अङ्कितः ।

मम नाम अङ्किता ।

यः धन्यवादः , कृपया , क्षम्यताम् , स्वागतम्   इत्यादीन् शब्दान् वदति 
= जो धन्यवाद , कृपया , क्षम्यताम् , स्वागतम्  आदि शब्द बोलता है 

सः संस्कृतं जानाति एव ।
= वह संस्कृत जानता ही है ।

किञ्चित् अधिकम् अभ्यासं कुर्वन्तु । 
= थोड़ा अधिक अभ्यास करिये ।

प्रतिदिनम् अभ्यासं कुर्वन्तु ।
= प्रतिदिन अभ्यास करिये ।

सङ्गीतम् अवरुद्धं तदनन्तरम् अपि सः नृत्यति । 
= संगीत रुक गया उसके बाद भी वह नाच रहा है। 

पर्याप्तं धनं लब्धं तथापि सः याचते। 
= पर्याप्त धन प्राप्त हुआ फिर भी वह माँग  रहा है। 

शीतकालः समाप्तः जातः तदनन्तरम् अपि सः स्वेदकं धारयति। 
= जाड़ा समाप्त हो  गया है उसके बाद भी वह स्वेटर पहन रहा है। 

द्रोण्यां जलं पूरितं तथापि सः स्नानं न करोति। 
= बाल्टी में पानी भर गया है फिर भी वह स्नान नहीं कर रहा है।

तस्य पार्श्वे प्रचुरं धनम् अस्ति तथापि सः दानं न ददाति।
= उसके पास बहुत धन है फिर भी दान नहीं देता है। 

रेलयानं तु गतं तदनन्तरम् अपि द्वारपालः द्वारं न उद्घाटयति।
= रेल तो गई उसके बाद भी द्वारपाल फाटक नहीं खोलता है।

तस्य नगरम् आगतं तथापि सः न अवतरति। 
= उसका शहर आ गया फिर भी वह नहीं उतर रहा है। 

सः संस्कृतं जानाति तथापि संस्कृते न वदति। 
= वह संस्कृत जानता है फिर भी संस्कृत में नहीं बोलता है।


संस्कृत वाक्य अभ्यासः 
~~~~~~~~~~~~~~~~  

सः वृद्ध: अस्ति          
= वह वृद्ध है । 

सः नमित्वा चलति     
= वह झुक करके चलता है । 

सः दंडम् स्वीकृत्य चलति  
= वह डंडा लेकर चलता है । 

सः मंदम् मंदम् चलति      
= वह धीमे धीमे चलता है । 

सः मध्ये मध्ये विरमति     
= वह बीच बीच में रुकता है । 

यदा सः श्रांत: भवति           
= जब वह थक जाता है 

तदा सः उपविशति              
= तब वह बैठ जाता है । 

तेन सह कोsपि नास्ति         
= उसके साथ कोई भी नहीं है । 

सः यदा विरमति                
= जब वह रुकता है 

तदा सः ओ३म् ( ॐ )  वदति    
= तब वह ओ३म् ( ॐ )  बोलता है ।

(वस्तुतः यः कोsपि ज्येष्ठ: भवति तस्मै आदर: देय: भवति । आदरार्थे बहुवचने वक्तव्यम् । 

यथा 

ते  वृदधा:  सन्ति          
= वे  वृद्ध हैं  । 

ते  नमित्वा चलन्ति      
= वे  झुक करके चलते हैं  । 

ते  दंडम् स्वीकृत्य चलन्ति   
= वे  डंडा लेकर चलते हैं  । 

ते  मंदम् मंदम् चलन्ति       
= वे  धीमे धीमे चलते हैं  । 

ते  मध्ये मध्ये विरमन्ति      
= वे  बीच बीच में रुकते हैं  । 

यदा ते  श्रांता:  भवन्ति            
= जब वे  थक जाते हैं  

तदा ते  उपविशन्ति               
= तब वो  बैठ जाते हैं  । 

तै:  सह कोsपि नास्ति         
= उनके साथ कोई भी नहीं है । 

ते  यदा विरमन्ति                 
= जब वो  रुकते हैं 

तदा ते  ओ३म् ( ॐ )  वदन्ति     
= तब वो  ओ३म् ( ॐ )  बोलते हैं  ।

प्रश्नः - 

भवतः / भवत्याः गृहे कः कः वदति ? 
= आपके घर में कौन कौन बोलता है ? 

भवतः / भवत्याः गृहे का का  वदति ? 
= आपके घर में कौन कौन बोलती है ? 

उत्तरम् - 

मम गृहे मम माता वदति ।
= मेरे घर में मेरी माँ बोलती हैं ।

मम पिता वदति 
= मेरे पिता बोलते हैं  

मम भ्राता वदति 
= मेरा भाई बोलता है 

मम भगिनी वदति 
= मेरी बहन बोलती है 

मम पुत्रः वदति 
= मेरा पुत्र बोलता है 

मम पुत्री वदति 
= मेरी पुत्री बोलती है 

प्रश्नः - 

इत्युक्ते सर्वे जनाः वदन्ति ।
= मतलब कि , सब बोलते हैं 

उत्तरम् 

आम् ,  सर्वे जनाः वदन्ति ।
= हाँ , सब लोग बोलते हैं। 

अहम् अपि वदामि ।
= मैं भी बोलता हूँ ।

प्रश्नः  - 

तर्हि सर्वे संस्कृतभाषायां किमर्थं न वदन्ति ? 
= तो फिर सब संस्कृत में क्यों नहीं बोलते हैं ? 

उत्तरम्  - 

?????? 

एतस्य उत्तरं भवन्तः / भवत्यः ददतु ।
= इसका उत्तर आप सभी दीजिये ।


क्षम्यताम् = क्षमा करिये , क्षमा करियेगा 

क्षम्यताम् अधुना समयः नास्ति।
= क्षमा करियेगा अभी समय नहीं है

क्षम्यताम् अहं न आगमिष्यामि।
= क्षमा करियेगा मैं नहीं आऊँगा/ आऊँगी।

क्षम्यताम् , अहं तद् कार्यं विस्मृतवान् / विस्मृतवती।
= क्षमा करियेगा , मैं वो काम भूल गया / भूल गई। 

क्षम्यताम् अद्य लेखनीं न आनीतवान्। 
= क्षमा करियेगा , आज पेन नहीं लाया / लाई हूँ। 

क्षमस्व,  तव गानं न अरोचत्। 
= क्षमा करना तुम्हारा गाना पसंद नहीं आया। 

क्षम्यताम् , अहं शर्करां न इच्छामि। 
= क्षमा करियेगा, मैं चीनी नहीं चाहता हूँ। 

क्षम्यतां , मम कारणात् भवतः युतकं मलिनं जातम्। 
= क्षमा करियेगा, मेरे कारण आपकी शर्ट गंदी हो गई 

क्षमस्व माम् , त्वं पुरस्कारं न प्राप्तवान्। 
= क्षमा करो , तुमने पुरस्कार नहीं पाया।


बहु दूरतः ध्वनिः आगच्छति ।
= बहुत दूर से आवाज़ आ रही है 

कदाचित् कोsपि / कापि वेदपाठं करोति ।
= शायद कोई वेदपाठ कर रहा / रही है 

समीपं गच्छामि ।
= पास जाता हूँ । 

तत्र एका बालिका यज्ञं कुर्वती आसीत् 
= वहाँ एक बच्ची यज्ञ कर रही थी।

अद्य तस्याः जन्मदिनम् अस्ति ।
= आज उसका जन्मदिन है ।

तस्याः पिता चिकित्सालये अस्ति। 
= उसके पिता अस्पताल में हैं ।

तस्याः पिता अस्वस्थ: अस्ति ।
= उसके पिता अस्वस्थ हैं। 

सा एकाकिनी एव यज्ञं करोति स्म ।
= वह अकेले ही हवन कर रही थी। 

गत सप्ताहे तस्याः पितुः मार्गे दुर्घटना अभवत् । 
= पिछले सप्ताह उसके पिता की सड़क दुर्घटना हो गई थी। 

दुर्घटनायां तस्य पादे खञ्ज: जातः ।
= दुर्घटना में उसके पैर में चोट लग गई ।

सा बालिका यज्ञे पितुः स्वस्थ्यार्थं प्रार्थनां करोति ।
= वह बालिका यज्ञ में पिता के स्वास्थ्य की प्रार्थना करती है ।

तस्यै बालिकायै जन्मदिनस्य शुभकामनाः ।
= उस बच्ची को जन्मदिन की शुभकामनाएँ। 

तस्याः पिता शीघ्रमेव स्वस्थ: भवेत् ।
= उसके पिता शीघ्र स्वस्थ हों ।


तस्याः  गृहं प्रतिदिनं सेविका आगच्छति। 
= उसके घर प्रतिदिन सेविका आती है। 

सा प्रतिदिनं पात्राणि मार्जयति। 
= वह हररोज़ बर्तन माँजती है। 

मार्जनात् पूर्वं सा उच्छिष्टम् अन्नं धेनुपात्रे स्थापयति। 
= माँजने से पहले वह बचा हुआ भोजन गौपात्र में रखती है। 

सा अद्य स्वामिनीम् उक्तवती। 
= वह आज मालकिन से बोली। 

सेविका -  भगिनि ! प्रतिदिनं भोजनं त्यज्यते। 
   = दीदी ! हररोज़ खाना छोड़ा जाता है। 

   किमर्थं सम्पूर्णं भोजनं न खादन्ति सर्वे ?
   = सभी लोग पूरा भोजन क्यों नहीं खाते ? 

  * बुभुक्षानुसारं भोजनं स्वीकरणीयम् । 
  = भूख के अनुसार।भोजन लेना चाहिये। 

  * अधिकं भोजनं न स्वीकरणीयम् ।
  = अधिक भोजन नहीं लेना चाहिये। 

स्वामिनी -  सेविके ! त्वं सत्यं वदसि। 
            = सेविका ! तुम सही कह रही हो। 

           - अधुना कोsपि भोजनं न त्यक्ष्यति।
          = अब कोई भी भोजन नहीं छोड़ेगा।

सेविका - धन्यवादः महोदया !

संस्कृतवाक्याभ्यासः

ह्यः प्रधानमन्त्रिणः राष्ट्रीयम् उद्बोधनं श्रुतम् ?
= कल प्रधानमंत्री का राष्ट्रीय उद्बोधन सुना ? 

प्रधानमन्त्रिणा किम् उक्तम् ? 
= प्रधानमन्त्री जी द्वारा क्या कहा गया ? 

आगामिनि रविवासरे आराष्ट्रे जनैः गृहे एव निवासः करणीयः।
= आगामी रविवार को पूरे देश में लोगों को घर में ही निवास करना चाहिये। 

सः आह्वानं कृतवान् "रविवासरे गृहात् बहिः मा गच्छन्तु।"
= उन्होंने आह्वान किया "रविवार को घर से बाहर मत जाईये।" 

आराष्ट्रे कुत्र अपि सम्मर्दः न भवेत्।
= पूरे देश में कहीं भी भीड़ न हो। 

समस्ताः मार्गाः निर्जनाः भवन्तु।
= सभी रास्ते निर्जन हो जाएँ। 

रविवासरे प्रातः सप्तवादनतः सायं नववादन पर्यन्तं स्वयंभू: निषेधाज्ञा भवेत्। 
= रविवार को प्रातः सात बजे से रात नौ बजे तक स्वयंभू कर्फ्यू हो। 

सर्वे गृहे करताड़नं कुर्वन्तु।
= सभी घर में ताली बजाएँ। 

शङ्खनादं कुर्वन्तु।
= शंखनाद करें। 

गृहे यज्ञं कुर्वन्तु।
= घर में यज्ञ करें। 

कोरोना विषाणोः प्रभावः समाप्तः भविष्यति।
= कोरोना विषाणु का प्रभाव समाप्त हो जाएगा। 

कोरोना विषाणु: समाप्तं भविष्यति। 
= कोरोना वायरस समाप्त हो जाएगा। 

अहं प्रधानमन्त्रिणः आह्वानस्य समर्थनं करोमि। 
= मैं प्रधानमंत्री जी के आह्वाहन का समर्थन करता हूँ। 

गृहे यज्ञं करिष्यामि।
= घर में यज्ञ करूँगा। 

*सरलानि वाक्यानि प्रतिदिनं वदन्तु* 
*सरल वाक्य प्रतिदिन बोलें*

संस्कृत वाक्य अभ्यासः 
~~~~~~~~~~~~~~~~~

सा निषेधितवती । 
= उसने मना किया ।

अद्य भवान् शाकं न आनेष्यति । 
= आज आप सब्जी नहीं लाएँगे ।

किमर्थं ? 
= किसलिये ?

भवान् प्रायः विगलितं शाकम् आनयति । 
= आप प्रायः सड़ी सब्जी लाते हैं ।

ओह, सुष्ठु , तर्हि मम एकं कार्यं न्यूनं जातम् । 
= बढ़िया , तो मेरा एक काम कम हो गया ।

वस्तुतः अहं विगलितं शाकं न आनयामि ।
= वैसे मैं सड़ी सब्जी नहीं लाता हूँ ।

अद्य शाकानां भारः अधिकः आसीत् । 
= आज सब्जियों का भार अधिक था ।

अतः कानिचन शाकानि पतितानि । 
= कुछ सब्जियाँ गिर गईं ।

ताम् अहं न सूचितवान् । 
= उसको मैंने नहीं बताया ।

सा अधुना रुष्टा अस्ति  ।
= वह अभी नराज है ।

पञ्च निमेष अनन्तरं प्रसन्ना भविष्यति । 
= पाँच मिनट बाद खुश हो जाएगी ।


अहं पनसम् आनीतवान्। 
= मैं कटहल लाया। 

तस्य शाकं निर्मेयम् अस्ति। 
= उसकी सब्जी बनानी है। 

पनसः तु कठोरः भवति। 
= कटहल तो कठोर होता है। 

सा कर्तितुं न शक्नोति। 
= वह काट नहीं सकती है। 

अहं कृन्तामि ।
= मैं काटता हूँ। 

हस्ते सरसवस्य तैलं योजयामि।
= हाथ में सरसों का तेल लगाता हूँ।

अनन्तरं छुरिकया पनसं कृन्तामि।
= बाद में छुरी से कटहल काटता हूँ। 

पनसं कर्तयित्वा तस्यै ददामि।
= कटहल काटकर उसे देता हूँ। 

मम हस्तं प्रक्षालयामि।
= मेरा हाथ साफ करता हूँ। 

छुरिकाम् अपि प्रक्षालयामि।
= छुरी भी साफ करता हूँ।


गृहम् = घर 

गृहात् = घर से 

निर्गतवान् = निकला 

गृहात् अहं विलम्बेन निर्गतवान् ।
= मैं घर से देर से निकला 

मम यानं तु गतम् 
= मेरा वाहन तो गया 

अधुना अन्यस्य यानस्य प्रतीक्षां करोमि ।
= अब दूसरे वाहन की प्रतीक्षा कर रहा हूँ। 

गृहात् समये एव निर्गन्तव्यम् 
= घर से समय पर ही निकलना चाहिये ।


ईश्वरभक्तः कदापि न बिभेति। 
= ईश्वर भक्त कभी नहीं डरता है। 

ईश्वरभक्तः सर्वदा सत्यानुग्रही भवति।
= ईश्वर भक्त हमेशा सत्य का अनुग्रही होता है। 

प्रह्लादः ईश्वरभक्तः आसीत्।
= प्रह्लाद ईश्वर भक्त थे। 

सन्त-तुकारामः ईश्वरभक्तः आसीत्।
= संत तुकाराम ईश्वर भक्त थे। 

सन्त ज्ञानेश्वरः ईश्वरभक्तः आसीत्। 
= संत ज्ञानेश्वर ईश्वर भक्त थे। 

स्वामी दयानन्दः ईश्वरभक्तः आसीत्। 
= स्वामी दयानन्द ईश्वर भक्त थे। 

ईश्वरभक्तः कष्टात् न बिभेति। 
= ईश्वर भक्त कष्ट से नहीं डरता है। 

ईश्वरभक्तः न्यायात् पथः विचलितः न भवति। 
= ईश्वर भक्त न्याय के रास्ते से विचलित नहीं होता है। 

अद्य होलिकोत्सवः अस्ति। 
= आज होलिकोत्सव है। 

परमेश्वरः सर्वेषां कल्याणं करिष्यति। 
= परमेश्वर सबका कल्याण करेंगे। 

सर्वेभ्यः होलिकोत्सवस्य मङ्गलकामनाः।


--- अखिलेश आचार्य


एक टिप्पणी भेजें

0 टिप्पणियाँ