स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



75) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास

Sanskrit Sentence Study

संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~ 

संदीपः बहु अधिकं वदति ।
= संदीप बहुत अधिक बोलता है ।

वर्णिका बहु अधिकं खादति ।
= वर्णिका बहुत अधिक खाती है ।

सुबोधः बहु अधिकं चिन्तयति ।
= सुबोध बहुत अधिक सोचता है ।

विमला बहु अधिकं शृङ्गारं करोति।
= विमला बहुत अधिक श्रृंगार करती है ।

दिव्येशः बहु अधिकं दानं करोति ।
= दिव्येश बहुत अधिक दान करता है ।

सुगन्धा बहु अधिकं हसति ।
= सुगंधा बहुत अधिक हँसती है ।

सा बालिका बहु अधिकं पठति ।
= वह बच्ची बहुत अधिक पढ़ती है । 

जया बहु सम्यक् नृत्यति ।
= जया बहुत अच्छा नाचती है ।

जयेशः बहु सम्यक् गायति ।
= जयेश बहुत अच्छा गाता है ।

सः नूतनं दीपगोलकम् आनीतवान्। 
= वह नया बल्ब लाया। 

पुरातनं दीपगोलकं द्रवितं भवति। 
= पुराना बल्ब फ्यूज़ हो गया। 

पुरातने दीपगोलके विद्युतस्य व्ययः अधिकः भवति स्म। 
= पुराने बल्ब में बिजली अधिक खर्च होती थी। 

नूतने दीपगोलके विद्युतस्य व्ययः न्यूनं भवति। 
= नए बल्ब में बिजली कम खर्च होती है। 

पुरातने दीपगोलके प्रकाशः अधिकः न आसीत्।
= पुराने बल्ब में प्रकाश अधिक नहीं था। 

नूतने दीपगोलके अधिकः प्रकाशः अस्ति। 
= नए बल्ब में अधिक प्रकाश है। 

सः पुनः आपणं गच्छति।
= वह पुनः बाजार जाता है। 

चत्वारि नूतनानि दीपगोलकानि आनयति। 
= चार नए बल्ब लाता है।  

सर्वेषां प्रकोष्ठाणां दीपगोलकानि परिवर्तयति। 
= सभी कमरों के बल्ब बदल देता है। 

अधुना विद्युतस्य अधिकः व्ययः न भविष्यति। 
= अब बिजली का अधिक खर्च नहीं होगा।

अल्पाहारे सः क्वथितान् चणकान् खादति। 
= अल्पाहार में वह उबले चने खाता है। 

अल्पाहारे सा अंकुरितं मुद्गं खादति।
= अल्पाहार में वह अंकुरित मूँग खाता है। 

सा माता पायसं निर्माति। 
= वह माताजी खीर बना रही हैं 

सा माता अग्निचुल्ल्यां पायसं पचति। 
= वह माता अँगीठी पर खीर बना रही है। 

वायुचुल्ली तस्यै न रोचते। 
= गैस चूल्हा उसे पसन्द नहीं है। 

तस्याः पार्श्वे पात्राणि अपि मृत्तिकायाः सन्ति।
= उसके पास पात्र भी मिट्टी के हैं। 

सा माता अधः उपविश्य भोजनं निर्माति। 
= वह माता नीचे बैठकर खाना बनाती है। 

सा उत्थाय भोजनं न पचति। 
= वह खड़े होकर भोजन नहीं पकाती है।

संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~ 

श्रेया गतसप्ताहे देहलीम् अगच्छत् ।
= पिछले सप्ताह श्रेया दिल्ली गई थी ।

देहल्यां श्रेया किं किम् अपश्यत् ? 
= दिल्ली में श्रेया ने क्या क्या देखा ? 

देहल्यां श्रेया राष्ट्रपतिभवनम् अपश्यत् ।
= दिल्ली में श्रेया ने राष्ट्रपति भवन देखा ।

सा संसदभवनं दृष्टवती ।
= उसने संसद भवन देखा ।

श्रेया अमरजवानज्योति-स्थलम् अपि अगच्छत् ।
= श्रेया अमर जवान ज्योति स्थल भी गई ।

सा छतरपुर मन्दिरम् अपि अपश्यत् ।
= उसने छतरपुर मन्दिर भी देखा ।

श्रेया अक्षरधाम अपि अपश्यत् ।
= श्रेया ने  अक्षरधाम भी देखा । 

सा तालकटोरा क्रीड़ाङ्गणम् अपि अपश्यत् ।
= उसने तालकटोरा स्टेडियम भी देखा ।

सा क़ुतुबमीनारं न दृष्टवती ।
= उसने क़ुतुबमीनार नहीं देखी ।

बहिष्टात् एव दृष्टवती ।
= बाहर से ही देखी ।

क़ुतुबमीनारस्य भित्तौ मिथ्या-इतिहासं लिखितम् अस्ति अतः ...
= क़ुतुबमीनार पर गलत इतिहास लिखा है अतः ....

तस्याः गृहे घटः अस्ति , सुशीतकं नास्ति। 
= उसके घर में घड़ा है , फ़्रीज नहीं है। 

सा घटं पाकशालायां स्थापयति। 
= वह घड़े को रसोई में रखती है। 

घटस्य जलं मधुरं भवति। 
= घड़े का जल मीठा हो जाता है। 

यदा कोsपि अतिथिः आगच्छति तदा सा घटात् जलं निष्कासयति। 
= जब कोई अतिथि आता है तब वह घड़े जल निकालती है। 

अतिथिं जलं पाययति। 
= अतिथि को जल पिलाती है। 

अतिथिः घटस्य जलं पीत्वा तुष्यति। 
= अतिथि घड़े का जल पीकर तुष्ट हो जाता है।

अतिथिः पृच्छति - सुशीतकस्य जलम् अस्ति वा ? 
= अतिथि पूछता है - फ़्रीज का पानी है क्या ? 

सा प्रत्युत्तरं ददाति  - न , अहं घटात् जलम् आनीतवती। 
= वह उत्तर देती है - नहीं , मैं घड़े से पानी लाई हूँ।

अहं रात्रौ घटे जलं पूरयामि।
= मैं रात में घड़े में जल भर देती हूँ। 

प्रातः जलं शीतलं भवति।
= प्रातः जल शीतल हो जाता है।
👍 👍
संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~ 
रमेशः मम गृहम् आगतवान् अस्ति ।
= रमेश मेरे घर आया है ।

रमेशं कीमपि पृच्छामि सः न एव वदति ।
= रमेश को कुछ भी पूछता हूँ वह ना ही बोलता है । 

अहम् - त्वं दुग्धं पास्यसि ? 
        = तुम दूध पिओगे ? 

रमेशः - न , दुग्धं न पास्यामि ।
        = नहीं , दूध नहीं पिऊँगा ।

अहम् - त्वं पानकं पास्यसि ? 
         = तुम शरबत पिओगे ? 

रमेशः - न , पानकं न पास्यामि ।
         = नहीं , शरबत नहीं पिऊँगा ।

अहम् - त्वं सेवफलं खादिष्यसि वा ? 
         = क्या तुम सेव खाओगे ? 

रमेशः - नैव , सेवफलं न खादिष्यामि।
         = नहीं , सेव नहीं खाऊँगा ।

अहम् - तर्हि मिष्ठान्नं खाद ।
         = तो फिर मिठाई खाओ ।

रमेशः - नैव , मिष्ठान्नं न इच्छामि ।
         = नहीं मिठाई नहीं चाहता हूँ ।

अहम् - तर्हि संस्कृत-पुस्तकं पठ ।
         = तो फिर संस्कृत पुस्तक पढ़ो 

रमेशः - आम् , संस्कृत-पुस्तकं पठिष्यामि ।
         = हाँ , संस्कृत पुस्तक पढूँगा ।

अहम् -  त्वं संस्कृत-पुस्तकं पठितुम् आगतवान् असि  खलु  .... 
         = तुम संस्कृत पुस्तक पढ़ने आए हो  क्या ....

संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~ 

महिलाः किं किं कुर्वन्ति ? 
= महिलाएँ क्या क्या करती हैं ? 

महिलाः बालकान् पालयन्ति ।
= महिलाएँ बच्चों को पालती हैं ।

महिलाः बलकान् पाठयन्ति ।
= महिलाएँ बच्चों को पढ़ाती हैं । 

महिलाः बालकान् प्रेरयन्ति ।
= महिलाएँ बच्चों को प्रेरित करती हैं ।

महिलाः  गृहकार्यम् अपि कुर्वन्ति।
= महिलाएँ घर का काम भी करती हैं 

महिलाः श्रमम् अपि कुर्वन्ति ।
= महिलाएँ श्रम भी करती हैं ।

महिलाः पुस्तकानि लिखन्ति ।
= महिलाएँ पुस्तकें लिखती हैं ।

महिलाः मन्त्रिण्यः अपि सन्ति।
= महिलाएँ मन्त्री भी हैं ।

महिलाः विमानम् अपि चालयन्ति।
= महिलाएँ विमान भी चलाती हैं ।

सेनायाम् अपि महिलाः सन्ति ।
= सेना में भी महिलाएँ हैं ।

अनेकाः महिलाः चिकित्सिकाः अपि सन्ति ।
= बहुत सी महिलाएँ चिकित्सिका भी हैं ।

अद्य महिला-दिनम् अस्ति ।
= आज महिला दिन है ।

सर्वाभ्यः महिलाभ्यः भगिनिभ्यः महिलादिनस्य कोटिशः शुभकामनाः ।

= सभी महिलाओं को बहनों को महिला दिन की कोटि कोटि शुभकामनाएँ ।

स्रवति = चूना , बहना , निकलना 

कूपीतः जलं स्रवति 
= बोतल से पानी बह रहा है 

घटात् जलं स्रवति ।
= मटके से पानी चू रहा है 

घटः स्रवति 
= मटका बहता है 

वर्षाकाले मम छदितः जलं स्रवति ।
= बरसात में मेरी छत से पानी बहता है 

ताड़वृक्षात् रसं स्रवति ।
= ताड़ वृक्ष से रस चूता है 

सः व्यर्थमेव जलं स्रावयति 
= वह बेकार में पानी बहाता है । 

धेनूनां चक्षुभ्यः अश्रूणि स्रवन्ति ।
= गायों की आँखों से आँसू निकलते हैं

सः/ सा चर्वति। 
= वह चबा रहा / रही है। 

बालकः रोटिकां चर्वति।
= बालक रोटी चबा रहा है।

बालिका ओदनं चर्वति।
= बालिका चावल चबा रही है।

पिता चर्वित्वा एव भोजनं करोति। 
= पिता चबा कर ही भोजन करता है। 

वृद्धा चर्वितुं न शक्नोति।
= वृद्धा चबा नहीं सकती है। 

लौहस्य चणकान् मा चर्वतु।
= लोहे के चने मत चबाओ।

यः अचर्व्य खादति सः रुग्णः भवति।
= जो चबाए बिना खाता है वह बीमार हो जाता है। 

कति वारं भोजनं चर्वणीयम् ? 
= कितनी बार भोजन चबाना चाहिये ? 

भोजनं न्यूनातिन्यूनं  द्वात्रिंशत् वारं चर्वणीयम्।
= भोजन कम से कम बत्तीस बार चबाना चाहिये। 

अधुना अहं कदलीफलं चर्वामि।
= अभी मैं केला चबा रहा हूँ।

कुतः  ?  = कहाँ से ?

कुतः गच्छानि ? = मैं कहाँ से जाऊँ ? 

अहं कुतः प्रविशानि ? 
= मैं कहाँ से प्रवेश करूँ ? 

इतः वा ? 
= यहाँ से ? 

ततः वा ? 
= वहाँ से क्या ? 

मम पार्श्वे प्रवेशपत्रम् अस्ति । 
= मेरे पास एन्ट्री पास है 

आम् , इतः अन्तः गच्छामि ।
= हाँ यहाँ से अन्दर जाता हूँ । 

अत्र लिखितम् अस्ति "पुरुष-द्वारम् " 
= यहाँ लिखा है पुरुष द्वार 

तत्र लिखितम् अस्ति महिला द्वारम् 

सर्वत्र सर्वदा संस्कृते एव चिन्तनम् ।

अद्य महिलादिवसः अस्ति।
= आज महिला दिवस है। 

महिलाः अपि वेदान् पठन्ति , पठितुं शकनुवन्ति।
= महिलाएँ भी वेद पढ़ती हैं , पढ़ सकती हैं। 

महिलाः अपि यज्ञं कुर्वन्ति।
= महिलाएँ भी यज्ञ करती हैं। 

महिलाः अपि विमानम् उड्डयितुं शक्नुवन्ति।
= महिलाएँ भी विमान उड़ा सकती हैं। 

महिलाः सेनायाम् अपि सन्ति।
= महिलाएँ सेना में भी हैं। 

महिलाचिकित्सिका सम्यक् चिकित्सां करोति।
= महिला डॉक्टर सही से चिकित्सा करती है। 

महिलाः सङ्गीतक्षेत्रे अपि सन्ति।
= महिलाएँ सङ्गीत क्षेत्र में भी हैं। 

महिलानां कण्ठः बहु सुमधुरः भवति।
= महिलाओं का कंठ बहुत मधुर होता है। 

न्यायालये अपि वयं महिलाः पश्यामः। 
= न्यायालय में भी हम महिलाओं को देखते हैं। 

शिक्षिका सर्वेभ्यः रोचते। 
= शिक्षिका सबको अच्छी लगती है। 

महिलादिनस्य सर्वाभ्यः महिलाभ्यः शुभकामनाः।


अद्य अहं न गमिष्यामि  
= आज मैं नहीं जाऊँगा।

अद्य सा गमिष्यति ।
= आज वो जाएगी। 

अद्य सा यज्ञं कारयिष्यति ।
= आज वो हवन कराएगी। 

आम् , सा यज्ञं कारयिष्यति ।
= हाँ , वो हवन कराएगी।

- महिलाः अपि यज्ञं कारयितुं शक्नुवन्ति वा ? 
= महिलाएँ  भी यज्ञ करा सकती हैं क्या ? 

आम् , कारयितुं शक्नुवन्ति ।
= हाँ करा सकती हैं । 

शुभं कार्यं तु सर्वै: करणीयम् 
= शुभ कार्य तो सबको करना चाहिये। 

अद्य महिलादिनम् अपि अस्ति। 
= आज महिला दिन भी है ।

सर्वाभ्यः महिलाभ्यः , भगिनिभ्यः सादरं वन्दे अहम् ।

मार्च-मासस्य अष्टम्यां तिथौ भवति - 'अन्ताराष्ट्रिय-महिलादिवसः'। शुभेऽस्मिन् अवसरे मातृशक्ति-सम्माननार्थं शुभाशयाः,आदराञ्जलयः च विलसन्तुतराम् । 

--- अखिलेश आचार्य






एक टिप्पणी भेजें

1 टिप्पणियाँ

धन्यवाद:/thank-you

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)