स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



88) संस्कृत वाक्य अभ्यास/sanskrit study

 

संस्कृत वाक्य अभ्यास - 88

Sanskrit study




*अमृतमहोत्सवः संस्कृतमहोत्सवः*


सम्प्रति भारतदेशः स्वतन्त्रः अस्ति।

= इस समय भारत देश स्वतन्त्र है। 


पूर्वमपि भारतं स्वतन्त्रम् आसीत्।

= पहले भी भारत स्वतन्त्र था। 


पूर्वं तु अस्माकं भारतम् अखण्डम् आसीत्।

= पहले तो हमारा भारत अखण्ड था। 


इदानीं यत्र म्यांमार देशः प्रवर्तते सः देशः अपि अखण्डभारतस्य भागः आसीत्।

= इस समय जहाँ म्यांमार देश है वह देश भी अखण्ड भारत का हिस्सा था। 


बांग्लादेशः , पाकिस्तानम् , नेपाल , गांधारदेशपर्यन्तम् अखण्डं भारतम् आसीत्।

= बांग्लादेशः , पाकिस्तानम् , नेपाल , गांधारदेश पर्यन्तम् अखण्ड भारत था।


अस्माकं देशस्य प्राचीनं नाम आर्यावर्त अस्ति।

= हमारे देश का प्राचीन नाम आर्यावर्त है। 


भारतीया संस्कृतिः सर्वश्रेष्ठा अस्ति। 

= भारतीया संस्कृति सर्वश्रेष्ठा है।


अतएव जावा , सुमात्रा , बाली इत्यादिषु द्वीपेषु अपि वयं भारतीयसंस्कृतिं पश्यामः।

=  इसीलिये हम जावा , सुमात्रा , बाली इत्यादि द्वीपों में भी  भारतीय संस्कृति को  देखते हैं।


वियतनाम, कम्बोडिया, थाईलैंड इत्यादिषु देशेषु अपि भारतीया सभ्यता विद्यमाना अस्ति। 

= वियतनाम, कम्बोडिया, थाईलैंड इत्यादि देशों में भी  भारतीया सभ्यता विद्यमान है। 


एतेषु देशेषु संस्कृतभाषा पठ्यते, पाठ्यते च। 

= इन देशों में संस्कृत भाषा पढ़ी और पढ़ाई जाती है। 


संस्कृतविश्वविद्यालयाः अपि सन्ति।

= संस्कृतविश्वविद्यालय भी हैं।


भारतीया सभ्यता सर्वत्र विराजते।

= भारतीय सभ्यता सब जगह विराजमान है। 


जयतु संस्कृतम् 🙏🙏

जयतु भारतम्  🇮🇳🇮🇳



*अमृतमहोत्सवः संस्कृतमहोत्सवः*


अद्य वयं गणतन्त्रदिनम् आचरामः।

= आज हम सभी गणतंत्र दिन मना रहे हैं। 


ईसवी सन् १९५० तमे वर्षे जनवरी मासस्य २६ दिनाँके संविधानम् अङ्गीकृतम्।

= ईसवी सन् १९५० के वर्ष में २६ जनवरी को संविधानम् अङ्गीकार किया गया। 


वयं सर्वे भारतस्य उन्नत्यर्थं सर्वदा यत्नशीलाः भवेम।

= हम सभी भारत की उन्नति के लिये हमेशा यत्नशील रहें। 


सर्वै: सह सौहार्दपूर्वकं व्यवहारं कुर्याम।

= सभी के साथ सौहार्दपूर्वक व्यवहार करें। 


सर्वासां भाषाणां सम्मानं कुर्याम।

= सभी भाषाओं का सम्मान करें।


भारतीयसभ्यतायाः अनुसरणं कुर्याम।

= भारतीय सभ्यता का अनुसरण करें। 


भारते पठेम , भारते एव वसेम।

= भारत मे पढ़ें , भारत में ही रहें।


भारतस्य विकासार्थं नूतनम् आविष्कारं कुर्याम।

= भारत के विकास के लिये नया आविष्कार करें। 


विदेशं गत्वा विदेशस्य कृते आविष्कारं न कुर्याम।

= विदेश जाकर विदेश के लिये आविष्कार न करें। 


वैदिक आर्षग्रन्थानाम् अध्ययनं कुर्याम।

= वैदिक आर्ष ग्रंथों का अध्ययन करें। 


भारतीयचिकित्सापद्धतौ विश्वासं कुर्याम।

= भारतीय चिकित्सापद्धति पर विश्वास करें।


भारतीयं परिधानं धरेम। 

= भारतीय परिधान पहनें।


भारतीयं भोजनं खादेम। 

= भारतीय  भोजन खाएँ।


सबलाः भवेम , सफलाः भवेम।

= सबल बनें , सफल बनें।


जयतु संस्कृतम् 🙏🙏

जयतु भारतम्  🇮🇳🇮🇳



*अमृतमहोत्सवः संस्कृतमहोत्सवः*


ह्यः बालिकादिनम् आसीत्। 

= कल बालिका दिन था। 


बालिकाः , बालकाश्च सर्वेभ्यः रोचन्ते। 

= बालिकाएँ और बालक सबको अच्छे लगते हैं। 


बालिकानां , बालकानां विकासाय शिक्षा आवश्यकी भवति। 

= बालिकाओं , बालकों के विकास के लिये शिक्षा आवश्यक होती है। 


संस्कारः अपि आवश्यकः भवति।

= संस्कार भी आवश्यक होता है।


( संस्काराः अपि आवश्यकाः भवन्ति।

= संस्कार भी आवश्यक होते हैं। )


स्वाधीनतासंग्रामे अनेकाः बालिकाः अपि भागं गृहीतवत्यः। 

 = स्वाधीनतासंग्राम में अनेक बालिकाओं ने भी भाग लिया था। 


यथा राज्ञी लक्ष्मीबाई , कनकलता बरुआ, भीखाजी कामा , तारारानी, कमलादेवी चट्टोपाध्याय इत्यादयः।

= जैसे रानी लक्ष्मीबाई , कनकलता बरुआ, भीखाजी कामा , तारारानी, कमलादेवी चट्टोपाध्याय इत्यादि।


एतासां साहसं दृष्ट्वा आँग्लजनाः अपि बिभ्यति स्म।

= इनका साहस देखकर अंग्रेज लोग भी डर जाते थे।


एताः महिलाः न केवलं वीरांगनाः आसन् अपितु विदुष्यः अपि आसन्।

= ये महिलाएँ न केवल वीरांगनाएँ थीं अपितु विदुषी भी थीं।


अद्य याः बालिकाः सन्ति ताः अपि वीरांगनाः भवन्तु।

= आज जो बालिकाएँ हैं वे भी वीरांगना बनें। 


सुशिक्षिताः भवन्तु।

= सुशिक्षित बनें।


भारतस्य उन्नत्यर्थं संस्कृतम् अपि पठन्तु।

= भारत की उन्नति के लिये संस्कृत भी पढ़ें।


जयतु संस्कृतम् 🙏🙏

जयतु भारतम्  🇮🇳🇮🇳




*अमृतमहोत्सवः संस्कृतमहोत्सवः*


त्वं मह्यं रक्तं देहि अहं तुभ्यं स्वाधीनतां दास्यामि।

= तुम मुझे खून दो मैं तुम्हें आजादी दूँगा। 


भारतस्य स्वाधीनतासंग्रामे एकम् ऊर्जावानदलम् आसीत् ।

= भारत के स्वाधीनता संग्राम में एक ऊर्जावान दल था। 


तद् दलम् "ऊष्णदलम् " नाम्ना प्रसिद्धम् आसीत्।

= वह दल "गरम दल" के नाम से प्रसिध्द था।


दलस्य नेता सुभाषचन्द्र बोसः आसीत्।

= दल के नेता सुभाषचंद्र बोस थे। 


भारते अतिअहिंसावादः वर्धते स्म।

= भारत में अतिअहिंसावाद बढ़ रहा था।


अतिअहिंसावादस्य कारणाद् जनाः कापुरुषाः भवन्ति स्म। 

= अतिअहिंसावाद के कारण लोग कायर बन रहे थे। 


तदानीमेव सुभाषचन्द्र बोसः "आजाद हिन्द  फौज" नाम्नम् एकं सैन्यदलं रचितवान्। 

= उसी समय सुभाषचंद्र बोस ने आजाद हिंद फौज नाम के एक सैन्य दल की रचना की। 


सैन्यदले अनेके युवकाः युवत्यः संलग्नाः अभवन्।

= सैन्यदल में अनेक युवक युवती शामिल हुए। 


स्वतन्त्र-हिन्द-सेनायाः सैनिकाः आँग्लजनानाम् अन्यायं न सहन्ते स्म।

= आजाद हिंद फौज के सैनिक अंग्रेजों के अन्याय को सहन नहीं करते थे। 


शस्त्रप्रहारस्य प्रत्युत्तरं शस्त्रप्रहारेण एव ददति स्म। 

= शस्त्रप्रहार का प्रत्युत्तर शस्त्रप्रहार से ही देते थे।


आँग्लशासकाः तैः बहु पीड़िताः आसन्। 

= आँग्लशासक उनसे बहुत पीड़ित थे। 


अतएव आँग्लशासकाः नम्रदलस्य समर्थकाः आसन्। 

= अतः अंग्रेज शासक नरम दल के समर्थक थे। 


आँग्लशासकेभ्यः सुभाषचन्द्रबोसः न रोचते स्म। 

= आँग्ल शासकों को सुभाषचन्द्र बोस पसंद नहीं थे। 


आँग्लजनाः सुभाषचन्द्र बोसस्य रहस्यम् अद्य पर्यन्तं गोपितवन्तः।

= अंग्रेज लोग सुभाषचन्द्र बोस के रहस्य को आज तक छिपाए रहे। 


वस्तुतः सः वीरः आसीत्। 

= वास्तव में वो वीर थे। 


सुभाषचन्द्राय वयं श्रद्धाञ्जलिं दद्मः। 

= सुभाषचन्द्र बोस को हम श्रद्धाञ्जलि देते हैं 


जयतु संस्कृतम् 🙏🙏

जयतु भारतम्  🇮🇳🇮🇳




अमृतमहोत्सवः संस्कृतमहोत्सवः 


सम्प्रति अस्माकं देशस्य स्वाधीनतायाः अमृतमहोत्सवः प्रचलति। 

= इस समय हमारे देश की स्वाधीनता का अमृतमहोत्सव चल रहा है। 


वयं सर्वे अमृतमहोत्सवे सहभागिनः भवेम।

=  हम सभी अमृतमहोत्सव में सहभागी बनें। 


ये संस्कृतं जानन्ति ते प्रतिदिनं संस्कृतभाषायां वदन्तु। 

= जो संस्कृत जानते हैं वे प्रतिदिन संस्कृत में बोलें। 


वार्तालापं कुर्वन्तु। 

= वार्तालाप करें। 


पुस्तकानि पठन्तु।

= पुस्तकें पढ़ें। 


ये संस्कृतं न जानन्ति ते प्रतिदिनम् अभ्यासं कुर्वन्तु। 

= जो संस्कृत नहीं जानते हैं वे प्रतिदिन अभ्यास करें। 


ते प्रतिदिनं संस्कृतसंवादं श्रृण्वन्तु। 

= वे प्रतिदिन संस्कृत संवाद सुनें। 


संस्कृतश्लोकान् पठन्तु।

= संस्कृत श्लोक पढ़ें। 


यत्रकुत्रापि संस्कृतसम्मेलनं भवति तत्र अवश्यमेव गच्छन्तु। 

= जहाँ कहीं भी संस्कृत सम्मेलन होता है वहाँ जाएँ । 


एतद् वर्षं संस्कृतामृतस्य वर्षम्।

= यह वर्ष संस्कृत के अमृत का वर्ष है। 


जयतु संस्कृतम् 🙏🙏

जयतु भारतम्  🇮🇳🇮🇳


- अखिलेश आचार्य


संस्कृत वाक्य अभ्यास - 87 CLICK HERE

एक टिप्पणी भेजें

0 टिप्पणियाँ