स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



87) संस्कृत वाक्य अभ्यास/sanskrit study

 

संस्कृत वाक्य अभ्यास - 87

Sanskrit study




क्रूरः आक्रान्ता अलाउद्दीन खिलजी उत्तरभारते शासनं स्थापितवान् आसीत्। 

= क्रूर आक्रांता अलाउद्दीन खिलजी ने उत्तर भारत में शासन स्थापित कर लिया था।


दक्षिणे भारते अपि स्वसत्तायाः विस्तारं कर्तुं सः मलिक-काफूरं विशालेन सैन्यबलेन सह प्रेषितवान्। 

= दक्षिण भारत में भी अपनी सत्ता का विस्तार करने के लिये उसने विशाल सैन्य बल के साथ मलिक काफूर को भेजा। 


ई.सन् 1306 तः 1315 पर्यन्तं मलिक-काफूरः दक्षिणभारते बहु विनाशम् अकरोत्। 

=  ई.सन् 1306 से 1315 तक मलिक काफूर ने दक्षिण भारत में बहुत विनाश किया। 


तस्मिन् विकटकाले अपि हरिहरः ,  बुक्का च नामकौ द्वौ भ्रातरौ 1336 तमे वर्षे विजयनगरस्य स्थापनाम् अकुरुताम्। 

= उस विकट काल में भी हरिहर और बुक्का नामक दो भाइयों ने विजयनगर की स्थापना की। 


विजयनगरं बहु समृद्धं राज्यम् आसीत्।

= विजयनगर बहुत समृद्ध राज्य था। 


एतस्य राज्यस्य एकः वीरः प्रतापी च नृपः आसीत् श्री कृष्णदेवरायः ।

= इस राज्य के एक वीर , प्रतापी राजा थे श्री कृष्णदेव राय। 


राज्यस्य रक्षार्थं तस्य एका बहु विशाला द्रुतगामिनी सेना अपि आसीत्।

= राज्य की रक्षा के लिये उनकी एक विशाल और तेज गति से भागने वाली सेना भी थी। 


1520 तमे वर्षे सः आदिलशाहं पराजितवान्।

= 1520 के वर्ष में उन्होंने आदिलशाह को पराजित किया। 


श्रीकृष्णदेवरायस्य राज्यम् उत्तरपूर्वे विशाखापत्तनं पर्यन्तम् आसीत्। 

= श्रीकृष्णदेव राय का राज्य उत्तरपूर्व में विशाखापत्तनम तक था। 


पश्चिमे कोंकण पर्यन्तम् , दक्षिणे हिन्दमहासागर पर्यन्तम् आसीत्। 

= पश्चिम में कोंकण तक , दक्षिण में हिंदमहासागर तक था। 


विजयनगरे सः अनेकानां मन्दिराणां निर्माणम् अकारयत्। 

= विजयनगर में उन्होंने अनेक मन्दिरों का निर्माण कराया। 


तेषु सहस्त्रस्तम्भानाम् एकं सुप्रसिद्धं मन्दिरम् अपि आसीत्। 

= उनमें से हजार स्तंभों वाला एक सुप्रसिद्ध मंदिर भी है। 


तस्य सुशासनम् अधुनापि सर्वे प्रशंसन्ति।

= उनके सुशासन की आज भी सभी प्रशंसा करते हैं।



अद्य मित्रता दिनम् अस्ति।

= आज मित्रता दिन है। 


मित्रता दिवसे एव मैत्री जागृता भवति , तथा नास्ति।

= मित्रता दिवस पर ही मित्रता जागती है ऐसा नहीं है। 


यः कोsपि कष्टकाले मित्रस्य सहायकः भवति सः एव परमं मित्रं गण्यते। 

= जो कोई भी कष्ट के समय मित्र की सहायता करता है उसे ही परम मित्र गिना जाता है। 


मित्रं मित्रेण सह कदापि छलं कपटं च न करोति।

= मित्र मित्र के साथ कभी भी छल कपट नहीं करता है। 


मित्रतायाः प्रमाणपत्रम् अपि न देयं भवति।

= मित्रता का प्रमाणपत्र भी नहीं देना होता है। 


मित्रतायाः भावः स्वयमेव मनसि जायते।

= मित्रता का भाव मन में स्वयं ही जगता है। 


सर्वे प्रायः सत्सङ्गतिम् एव इच्छन्ति। 

= सभी प्रायः अच्छी संगत ही चाहते हैं। 


कुसङ्गतिना सर्वे अपयशम् एव प्राप्नुवन्ति।

= कुसंगति से सभी अपयश ही पाते हैं। 


समानशील व्यसनेषु मैत्री इति एका सूक्तिः अस्ति। 

= समान विचार और व्यवहार होने पर मैत्री होती है - यह एक सूक्ति है। 


विद्यार्थीकाले या मैत्री साध्यते सा मैत्री प्रायः आजीवनं चलति।

= विद्यार्थी काल में जो मित्रता साध ली जाती है वो प्रायः जीवन भर चलती है। 


अस्माकं श्रेष्ठाचरणेन शत्रुः अपि मित्रं भवति। 

= हमारे अच्छे व्यवहार से शत्रु भी हमारा मित्र बन जाता है। 


राष्ट्रस्य अपि मित्राणि भवन्ति।

= राष्ट्र के भी मित्र होते हैं। 


कानिचन दिनानि अनन्तरं रक्षाबन्धनपर्व अपि भविष्यति। 

= कुछ दिनों के बाद रक्षाबंधन पर्व भी होगा। 


यथा मैत्रीदिनं भावनया आचर्यते तथैव रक्षाबन्धनपर्वम् अपि श्रद्धया आचरणीयम्।

= जिस प्रकार मित्रता दिवस पूरी भावना के साथ मनाया जाता है उसी प्रकार रक्षाबन्धन पर्व भी श्रद्धा के साथ मनाया जाना चाहिये। 


*जाड्यं धियो हरति सिंचति वाचि सत्यं ,*

*मानोन्नतिं दिशति पापमपाकरोति ।* 

*चेतः प्रसादयति दिक्षु तनोति कीर्तिं,* 

*सत्संगतिः कथय किं न करोति पुंसाम् ।।*


*अच्छे मित्रों का साथ बुद्धि की जड़ता को हर लेता है ,वाणी में सत्य का संचार करता है, मान और उन्नति को बढ़ाता है, पाप से मुक्त करता है, चित्त को प्रसन्न करता है और  हमारी कीर्ति को सभी दिशाओं में फैलाता है । आप ही कहें कि सत्संगति  मनुष्यों का कौन सा भला नहीं करती ।*



"गृहे गृहे त्रिरङ्गध्वजः" इति अभियानं प्रचलन् अस्ति। 

= घर घर तिरंगा - यह अभियान चल रहा है। 


अधुना पर्यन्तं वयं गृहे राष्ट्रध्वजम् उत्तोलयितुं न शक्नुमः स्म।

= अब तक हम घर में राष्ट्र ध्वज फहरा नहीं सकते थे। 


राष्ट्रध्वजस्य आचारसंहितायां परिवर्तनं कृतम् अस्ति। 

= राष्ट्रध्वज की आचारसंहिता में परिवर्तन किया गया है। 


स्वाधीनतादिवसे वयं सर्वे स्व स्व गृहे तिरङ्गोत्तोलनं करिष्यामः। 

= स्वाधीनता दिवस पर हम सभी अपने अपने घर पर तिरंगा फहराएँगे। 


कृपया सर्वे ध्वजोत्तोलनम् अवश्यमेव कुर्वन्तु। 

= कृपया सभी ध्वजोत्तोलन अवश्य ही करें।


ध्वजोत्तोलस्य काश्चन नियमाः सन्ति।

= ध्वजोत्तोलन के कुछ नियम हैं। 


ध्वजस्य हरितवर्णः अधः भवेत्।

= ध्वज का हरा रङ्ग नीचे हो। 


ध्वजस्य केसरवर्णः उपरि एव भवेत्।

= ध्वज का केसरी रङ्ग ऊपर ही हो। 


ध्वजः सर्वदा उन्नतावस्थायामेव भवेत्।

= ध्वज हमेशा उन्नत अवस्था में ही रहे। 


ध्वजः कदापि अवनतः मा भवेत्।

= ध्वज कभी भी गिरे नहीं। 


ध्वजः कदापि जीर्णः क्षीर्णः मा भवेत्। 

= ध्वज कभी भी टूटा फूटा ( फटा चिरा) ना हो। 


कदापि मलिनं ध्वजं मा उत्तोलयन्तु।

= कभी भी मैला ध्वज न फहराएँ। 


ध्वजः पुरातनः भवति तर्हि नूतनं ध्वजम् उत्तोलयन्तु। 

= ध्वज पुराना हो जाए तो नया ध्वज फहरा दें। 


कृपया सर्वे एकसप्ताह पर्यन्तम् अवश्यमेव स्वगृहे त्रिरङ्ग ध्वजम् उत्तोलयन्तु। 

= कृपया सभी एक सप्ताह तक अवश्य ही अपने घर पर तिरंगा झंडा फहराएँ। 


जयतु संस्कृतम् 

जयतु भारतम् 🇮🇳 🇮🇳



असमराज्ये ब्रह्मपुत्रनद्याः बहु महत्वम् अस्ति। 

= आसाम राज्य में ब्रह्मपुत्र नदी का बहुत महत्व है। 


ब्रह्मपुत्र नदी बहु विशाला नदी अस्ति। 

= ब्रह्मपुत्र नदी बहुत विशाल नदी है। 


नद्याः प्रवाहमार्गे अनेके पर्वताः अपि सन्ति।

= नदी के प्रवाह के रास्ते में अनेक पर्वत भी हैं। 


तथैव प्रवाहमार्गे द्वीपानि अपि सन्ति।

= उसी प्रकार प्रवाह के रास्ते में अनेक द्वीप भी हैं। 


"माजुली" द्वीपं तेषु एकम् अस्ति। 

= "माजुली" द्वीप उनमें से एक है। 


तद् तु विश्वस्य विशालतमं नदीद्वीपम् अस्ति। 

= वो तो विश्व का सबसे बड़ा नदी द्वीप है। 


बहु रमणीयं द्वीपम् अस्ति। प्राकृतिकं सौन्दर्यम् अपि बहु अद्भुतम् अस्ति।

= बहुत रमणीय द्वीप है। प्राकृतिक सौंदर्य भी बहुत अद्भुत है। 


पर्यटकाः अत्र भ्रमणार्थं गच्छन्ति। 

= पर्यटक यहाँ घूमने जाते हैं। 


कृतमुखानि अत्र लभ्यन्ते। 

= मुखौटे यहाँ मिलते हैं। 


अत्रत्यं पर्यावरणम् अपि बहु स्वच्छम् अस्ति।

= यहाँ का पर्यावरण भी बहुत स्वच्छ है। 


पश्यन्तु माजुली द्वीपस्य कानिचन चित्राणि। 

= माजुली द्वीप के कुछ चित्र देखिये।



1886 तमे वर्षे तमिलनाडुराज्ये मुत्तुलक्ष्मी रेड्डी अजायत।

= वर्ष 1886 में तमिलनाडु राज्य में मुत्तुलक्ष्मी रेड्डी पैदा हुईं। 


तस्याः पितुः नाम एस नारायणस्वामी आसीत्। 

= उनके पिता का नाम एस नारायणस्वामी था। 


सः चेन्नई राजकुलस्य विद्यालये प्रधानाचार्यः आसीत्।

= वे चेन्नई के राजकुल के विद्यालय में प्रधानाचार्य थे। 


मुत्तुलक्ष्म्याः  माता चन्द्रामाई सुगृहिणी आसीत्।

= मुत्तुलक्ष्मी की माँ अच्छी गृहिणी थीं। 


तदानीं बालिकाः अधिकं न पठन्ति स्म। 

= उन दिनों बालिकाएँ अधिक नहीं पढ़ सकती थीं। 


या का अपि बालिका अधिकं पठति स्म तर्हि समाजे तस्याः विरोधः भवति स्म। 

= जो कोई भी बालिका अधिक पढ़ती थी तो उसका समाज में विरोध होता था। 


चन्द्रामाई समाजस्य विरोधस्य अपि अवहेलनाम् अकरोत्।

= चन्द्रामाई ने समाज के विरोध की अवहेलना की। 


मुत्तुलक्ष्मी देशस्य प्रथमा महिला चिकित्सिका जाता। 

= मुत्तुलक्ष्मी देश की प्रथम महिला चिकित्सिका बनीं। 


सा स्वतंत्रतासंग्रामे अपि भागं गृहीतवती। 

= उन्होंने स्वतंत्रता संग्राम में भी हिस्सा लिया। 


सा सरोजिनी नायडुना सह अपि कार्यम् अकरोत्। 

= उन्होंने सरोजिनी नायडू के साथ भी काम किया।


सा मद्रास विधानमण्डलस्य सदस्यारुपेण अपि चिता जाता। 

= वे मद्रास विधानमण्डल की सदस्य भी चुनी गईं। 


1956 तमे वर्षे सा पद्मविभूषणेन सम्मानिता जाता। 

= 1956 के वर्ष में उनका पद्मविभूषण से सम्मानित की गईं।



"शिवकर बापूजी तलपदे" एतद् कदाचित् भवद्भिः श्रुतं स्यात्।

= शिवकर बापूजी तलपदे यह नाम शायद आपने सुना होगा। 


1864 तमे वर्षे एतस्य महापुरुषस्य जन्म मुम्बई नगरे अभवत्। 

= वर्ष 1864 में इस महापुरुष का जन्म मुम्बई में हुआ था। 


श्री चिरंजीलालः वर्मा महोदयः तं वेदविद्यां पाठयति स्म। 

= श्री चिरंजीलाल वर्मा जी उनको वेदविद्या पढ़ाते थे। 


शिवकर बापूजी तलपदे महोदयः स्वामी दयानन्द सरस्वतिना विरचितं "ऋग्वेदादिभाष्यभूमिकां" पठितवान् आसीत्।

= शिवकर बापूजी तलपदे जी ने  स्वामी दयानन्द सरस्वती द्वारा रचित "ऋग्वेदादिभाष्यभूमिकां" ग्रन्थ को पढ़ा था।


अपरं च सः महर्षि भारद्वाजस्य "विमानसंहिताम्" अपि पठितवान्।

= और उन्होंने महर्षि भारद्वाज की विमान संहिता को भी पढ़ा था। 


तदर्थं सः संस्कृतस्य अभ्यासं कृतवान्।

= उसके लिये उन्होंने संस्कृत का अभ्यास किया। 


सुब्रमण्यम शास्त्रिणा सह मिलित्वा एकां प्रयोगशालां स्थापितवान्।

= सुब्रमण्यम शास्त्रिणा के साथ मिल कर  एक प्रयोगशाला की  स्थापना की।


१९१५ तमे वर्षे सः एकं मानवरहितं विमानं रचितवान् आसीत्। 

= 1915 के वर्ष में उन्होंने एक मानवरहित विमान बनाया था। 


मुम्बई नगरस्य चौपाटी विस्तारे विमानस्य परीक्षणम् अपि सः अकरोत्।

= मुम्बई नगर के  चौपाटी विस्तार में  विमान का परीक्षण भी उन्होंने किया। 


विमानस्य नाम आसीत् "मरुत् सखा" 

= विमान का  नाम था "मरुत् सखा"


तद् परीक्षणं द्रष्टुं महादेव गोविन्दः रानाडे , सयाजीराव गायकवाड़ तृतीयः च अपि  उपस्थितौ आस्ताम्। 

= उस परीक्षण को देखने के लिये  महादेव गोविन्द रानाडे  और सयाजीराव गायकवाड़ तृतीय भी  उपस्थित थे।


तस्य विमानं राइट भ्रातरौ क्रीतवन्तौ। 

= उनके विमान को राइट ब्रदर्स ने खरीद लिया। 


"शिवकर बापूजी तलपदे" महोदयः अनेकानि पुस्तकानि लिखितवान्।

= "शिवकर बापूजी तलपदे" जी ने अनेक पुस्तकें लिखीं।


प्राचीन विमान कलायाः शोधः ,

ऋग्वेदस्य प्रथमं सूक्तम्  च तस्य अर्थः,  गुरुमन्त्रस्य महिमा एतानि प्रमुखानि पुस्तकानि सन्ति।

= प्राचीन विमान कला का  शोध ,

ऋग्वेद के  प्रथम सूक्त का अर्थ ,  गुरुमन्त्र की महिमा ये प्रमुख पुस्तकें हैं।


- अखिलेश आचार्य


संस्कृत वाक्य अभ्यास - 86 Click here


एक टिप्पणी भेजें

0 टिप्पणियाँ