स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



86) संस्कृत वाक्य अभ्यास/sanskrit study

संस्कृत वाक्य अभ्यास - 86

Sanskrit study


संस्कृत वाक्य अभ्यास

खट्वां वयं सर्वे दृष्टवन्तः स्मः।
= खाट को हम सबने देखा है। 

सुविधासम्पन्नेषु गृहेषु अपि खट्वा दृश्यते। 
= सुविधा सम्पन्न घरों में भी खाट दिखती है। 

क्षेत्रे कृषकाः खट्वाम् अवश्यमेव स्थापयन्ति।
= खेत में किसान खाट अवश्य ही रखते हैं। 

मध्याह्ने , रात्रौ वा ते खट्वायां शयनं कुर्वन्ति। 
= दोपहर या रात में वे खाट पर ही सोते हैं। 

ग्रामीणाः जनाः खट्वां ग्रथितुं जानन्ति।
= गाँव के लोग खाट को बुनना जानते हैं। 

खट्वाग्रन्थनस्य कलां केचन एव जनाः जानन्ति।
= खाट बुनने की कला को कुछ ही लोग जानते हैं। 

रज्ज्वा ते खट्वां ग्रथ्नन्ति। 
= रस्सी से वे खाट बुनते हैं। 

राजमार्गे कतिपय भोजनालयाः भवन्ति यत्र खट्वायाः उपरि उपविश्य भोजनस्य व्यवस्था भवति। 
= राजमार्ग में कुछ भोजनालय होते  हैं जहाँ खाट पर बैठ कर भोजन की व्यवस्था होती है। 

खट्वायां शयनं कुर्मः चेत् प्रगाढ़निद्रा आगच्छति। 
= खाट पर सोते हैं तो गहरी नींद आती है। 

खट्वायाः अधिकः भारः न भवति। 
= खाट का अधिक भार नहीं होता। 

अतएव जनाः स्कन्धे अपि खट्वां संस्थाप्य नयन्ति। 
= अतः लोग कंधे पर भी खाट को रख कर ले जाते हैं। 

परिवारे एका खट्वा तु आवश्यकी भवति। 
= परिवार में एक खाट तो आवश्यक होती है। 

भवन्तः कदापि  खट्वायां शयनं कृतवन्तः वा ? 
= आप कभी भी खाट पर सोए हैं क्या ?


समग्रे विश्वे जनाः श्रीरामं , श्रीकृष्णं च जानन्ति, सर्वे मन्यन्ते , पूजयन्ति च। 
= समग्र विश्व में लोग श्रीराम को और श्रीकृष्ण को जानते हैं , सभी मानते हैं , पूजते हैं। 

श्रीकृष्णः योगीराजः आसीत्। 
= श्रीकृष्ण जी योगीराज थे। 

अधर्मस्य विनाशाय श्रीकृष्णः सर्वदा उद्यतः आसीत्।
= अधर्म के विनाश के लिये श्रीकृष्ण जी हमेशा उद्यत थे। 

श्रीकृष्णः दुराचारम् अपि न सहते स्म। 
= श्रीकृष्ण जी दुराचार को भी सहन नहीं करते थे। 

श्रीकृष्णः गोरक्षकः, गोपालकः च  आसीत्।
= श्रीकृष्ण जी गौरक्षक , गौ पालक थे। 

श्रीकृष्णः महिलानाम् अपमानं न सहते स्म।
= श्रीकृष्ण जी महिलाओं का अपमान सहन नहीं करते थे। 

श्रीकृष्णः निर्धनानाम् अपि मित्रम् आसीत्।
= श्रीकृष्ण जी निर्धनों के भी मित्र थे। 

श्रीकृष्णः प्रतिदिनं ध्यानं करोति स्म। 
= श्रीकृष्ण जी प्रतिदिन ध्यान करते थे। 

श्रीकृष्णः प्रतिदिनं यज्ञं करोति स्म। 
= श्रीकृष्ण जी प्रतिदिन यज्ञ करते थे। 

श्रीकृष्णस्य चित्रस्य उपासनां तु सर्वे कुर्वन्ति।
= श्रीकृष्ण के चित्र की उपासना तो सभी करते हैं। 

श्रीकृष्णस्य चरित्रस्य अनुपालनं बहु आवश्यकम् अस्ति। 
= श्रीकृष्ण के चरित्र का अनुपालन बहुत आवश्यक है। 

श्रीकृष्णजन्माष्टमी पर्वणः सर्वेभ्यः कोटिशः मङ्गलकामनाः।


पुरातनानि भवनानि अधुना न्यूनानि दृश्यन्ते।
= पुराने भवन अब कम दिखते हैं। 

पूर्वं ग्रामेषु कुटीरसदृशानि गृहाणि भवन्ति स्म। 
= पहले गाँवों में कुटीर जैसे घर दिखते थे। 

गृहाणि बहु दीर्घाणि न भवन्ति स्म। 
= घर बहुत बड़े नहीं होते थे। 

बहु उन्नतानि अपि न भवन्ति स्म।
= बहुत ऊँचे भी नहीं होते थे। 

गृहस्य तलं मृत्तिकायाः भवति स्म।
= घर का फर्श मिट्टी का होता था। 

गृहस्य भित्तयः इष्टिकया निर्मिताः भवन्ति स्म।
= घर की दीवालें ईंटों द्वारा बनी होती थीं। 

गृहस्य छदिः मृतिकायाः नळिया द्वारा निर्मीयते स्म।
= घर की छत मिट्टी के नलिये से बनाई जाती थी। 

गृहे वातानुकूलनयन्त्रस्य आवश्यकता न भवति स्म।
= घर में एयर कंडीशनर की आवश्यकता नहीं होती थी। 

अधुना एतादृशानि गृहाणि कृषिक्षेत्रे एव दृश्यन्ते। 
= अब ऐसे घर खेतों में ही दिखते हैं। 

प्रायः कृषकाः , श्रमिकाः एतेषु गृहेषु निवसन्ति।
= प्रायः किसान , मजदूर ऐसे घरों में रहते हैं। 

जनाः कुटीरे अपि सुखेन निवसन्ति। 
= लोग कुटीर में भी सुख से रहते हैं।


अटल बिहारी वाजपेयी महोदयस्य नाम प्रायः सर्वे जानन्ति एव। 
= अटल बिहारी वाजपेयी जी के नाम को प्रायः सभी जानते हैं। 

अटलबिहारी महोदयः अस्माकं प्रधानमन्त्री आसीत्।
= अटलबिहारी जी हमारे प्रधानमन्त्री थे।

तस्य प्रधानमंत्रीकाले  सुशासनम् आसीत्।
= उनके प्रधानमंत्री काल में सुशासन था। 

भारतरत्न अटलबिहारी श्रेष्ठः कविः अपि आसीत्। 
= भारतरत्न अटलबिहारी जी श्रेष्ठ कवि भी थे। 

सः वारत्रयम् अस्माकं प्रधानमन्त्री अभवत्।
= वे तीन बार हमारे प्रधानमंत्री बने। 

तेषामेव कार्यकाले कारगिलयुद्धम् अभवत्। 
= उन्हीं के कार्यकाल में कारगिल युद्ध हुआ था। 

तेषामेव कार्यकाले पोखरणे परमाणुपरीक्षणम् अस्माभिः कृतम्।
= उन्हीं के कार्यकाल में हमने पोखरण में परमाणु परीक्षण किया। 

स्वर्णिमचतुर्भुजपरियोजना तेन एव आरब्धा।
= स्वर्णिम चतुर्भुज परियोजना को उन्होंने ही शुरू किया। 

डीएवी महाविद्यालये सः उच्चशिक्षां प्राप्तवान्। 
= डीएवी कॉलेज में उन्होंने उच्चशिक्षा पाई। 

सः आजीवनम् अविवाहितः आसीत्।
= वे आजीवन अविवाहित थे। 

आपातकाले सः कारागारम् अपि गतवान् आसीत्।
= आपातकाल के दोनों में वे जेल भी गए थे। 

मोरारजी देसाई महोदयस्य शासनकाले अटलबिहारी महोदयः विदेशमन्त्री अपि आसीत्। 
= मोरारजी देसाई के शासनकाल में अटलबिहारी जी विदेशमंत्री भी थे। 

तस्य शासनम् अद्य अपि सर्वे स्मरन्ति।
= उनके शासन को आज भी सभी याद करते हैं। 

अद्य वयं अटलबिहारी वाजपेयी महोदयाय हार्दिकं श्रद्धाञ्जलिं दद्मः। 
= आज हम अटलबिहारी जी को हार्दिक श्रद्धाञ्जलि देते हैं।


अद्य अस्माकं भारतस्य स्वाधीनतायाः  अमृतमहोत्सवः अस्ति। 
= आज हमारे भारत की स्वाधीनता का अमृतमहोत्सव है। 

वयं सर्वे गर्वम् अनुभवामः यत् अस्माकं जन्म भारतदेशे अभवत्। 
= हम सभी गर्व अनुभव करते हैं कि हमारा जन्म भारतदेश में हुआ है। 

स्वाधीनतायाः अनन्तरं भारतस्य प्रगतिं दृष्ट्वा गर्वः भवति। 
= स्वाधीनता के बाद की भारत की प्रगति को देखकर गर्व होता है। 

सर्वे कृषकाः अन्नोत्पादनाय श्रेष्ठं कार्यं कुर्वन्ति , बहु श्रमं कुर्वन्ति च। 
= सभी किसान अन्न उत्पादन के लिये अच्छा काम कर रहे हैं और श्रम कर रहे हैं। 

अस्माकं वीरसैनिकाः आधुनिकानि शस्त्राणि प्राप्तवन्तः। 
= हमारे वीर सैनिकों ने आधुनिक शस्त्र प्राप्त किये हैं। 

वयं सर्वे वीरान् सैनिकान् नमामः। 
= हम सभी वीर सैनिकों को नमन करते हैं। 

अस्माकं वैज्ञानिकाः तेजस्विनः सन्ति। 
= हमारे वैज्ञानिक तेजस्वी हैं। 

वैज्ञानिकाः विविधानि संशोधनानि कुर्वन्ति। 
= वैज्ञानिक विविध संशोधन करते हैं। 

अस्माकं शिल्पकाराः , अभियन्तारः , श्रमिकाः , उद्योगपतयः इत्यादयः सर्वे अपि जनाः भारतस्य विकासार्थं प्रयत्नरताः सन्ति। 
= हमारे  शिल्पकार , इंजीनियर , श्रमिक , उद्योगपति इत्यादि सभी लोग भी  भारत के विकास के लिये  प्रयत्नरत हैं। 

भारतीयभाषाणां रक्षणाय , संवर्धनाय च बहवः जनाः कार्यं कुर्वन्तः सन्ति।
= भारतीय भाषाओं के रक्षण और संवर्धन के लिये बहुत से लोग कार्य करते हैं। 

भारतीय संस्कृतेः रक्षार्थं संस्कृतभाषा बहु आवश्यकी अस्ति। 
= भारतीय संस्कृति की रक्षा के लिये संस्कृत भाषा बहुत आवश्यक है। 

सर्वेभ्यः अमृतमहोत्सवस्य हार्दिक्यः शुभकामनाः। 

🇮🇳🙏🇮🇳🙏🇮🇳🙏🇮🇳🙏🇮🇳🙏🇮🇳

अद्य अगस्तमासस्य 14 तमे दिनाङ्के पाकिस्तानस्य जनाः स्वाधीनता दिनम् आचरन्ति।
= आज 14 अगस्त के दिन पाकिस्तान के लोग स्वाधीनता दिन मनाते हैं।

वस्तुतः ते स्वाधीनाः न अभवन् अपितु ते अस्मात् पृथक् अभवन्। 
= वस्तुतः वे स्वाधीन नहीं हुए अपितु वे हमसे अलग हुए। 

पाकिस्तान नामकः कोsपि देशः एव न आसीत्।
= पाकिस्तान नाम का कोई देश था ही नहीं। 

आँग्लजनानां निष्कासनाय अस्माकं वीरसेनानिनः सर्वं बलिदानम् अकुर्वन्। 
= अंग्रेजों के निष्कासन के लिये हमारे वीर सेनानियों ने सब कुछ बलिदान किया। 

अनेके सेनानिनः कारागारम् अपि गतवन्तः। 
= अनेक सेनानी जेल भी गए। 

आँग्लजनाः भारतीयान् जनान् पीड़यन्ति स्म। 
= अंग्रेज लोग भारतीयों को पीड़ित करते थे। 

पाकिस्तानस्य कोsपि जनः पीडां न असहत
पाकिस्तान के किसी भी व्यक्ति ने पीड़ा नहीं सही।

न जाने आँग्लेभ्यः अस्माकं नेतृभ्यः च देशविभाजनस्य अधिकारं कः अददत्। 
= नहीं पता कि अंग्रेजों को और हमारे नेताओं को देशविभाजन का अधिकार किसने दिया। 

विभाजनस्य अनन्तरं या हिंसा अभवत् तां हिंसां स्मृत्वा सर्वे दुःखिताः भवन्ति। 
= विभाजन के समय जो हिंसा हुई उस हिंसा को  याद करके सभी दुःखी होते हैं। 

वस्तुतः यं प्रदेशं वयं पाकिस्ताननाम्ना जानीमः तद् तु भारतम् एव आसीत् ।
= वस्तुतः जिस प्रदेश को हम पाकिस्तान के नाम से जानते हैं वो तो भारत ही था। 

सा भूमिः भारतस्य एव अस्ति। 
= वह भूमि भारत की ही है।


हरियाणाराज्ये कुरुक्षेत्रे एकं गुरुकुलम् अस्ति। 
= हरियाणा राज्य में कुरुक्षेत्र में एक गुरुकुल है। 

तद् गुरुकुलम् आवासीयं गुरुकुलम् अस्ति। 
= वह गुरुकुल आवासीय गुरुकुल है। 

अत्र न केवलं वैदिकशिक्षा दीयते अपितु अत्र आधुनिकशिक्षा अपि दीयते।
= यहाँ न केवल वैदिक शिक्षा दी जाती है अपितु आधुनिक शिक्षा भी दी जाती है। 

सहस्राधिकाः छात्राः अत्र पठन्ति। 
= हजारों छात्र यहाँ पढ़ते हैं। 

अत्र विशालः पुस्तकालयः अस्ति। 
= यहाँ विशाल पुस्तकालय है। 

एका गोशाला अपि अस्ति। 
= एक गोशाला भी है। 

प्रतिदिनम् अत्र यज्ञः अपि भवति।
= प्रतिदिन यहाँ यज्ञ भी होता है। 

ह्यः एतस्मिन् गुरुकुले सर्वे छात्राः यज्ञं कृतवन्तः।
= कल इस गुरुकुल में सभी छात्रों ने यज्ञ किया। 

यज्ञात् पूर्वं ते यज्ञोपवीतं परिवर्तितवन्तः। 
= यज्ञ के पहले उन्होंने यज्ञोपवीत बदला। 

यज्ञस्य अनन्तरं ते योगकलायाः प्रदर्शनम् अकुर्वन्।
= यज्ञ के पश्चात उन्होंने योगकलाओं का प्रदर्शन किया। 

भारतस्य युवाशक्तिः सुपथगामिनी भवेत् इत्येव गुरुकुलस्य लक्ष्यम्। 
= भारत की युवाशक्ति अच्छी राह पर चलने वाली हो यही लक्ष्य गुरुकुल का है।


प्रत्येकः जनः जन्मना शब्दान् श्रृणोति एव।
= प्रत्येक जन जन्म से शब्दों को सुनता है। 

माता शब्दान् वदति। 
= माँ शब्दों को बोलती है। 

पिता अपि शब्दान् वदति। 
= पिता भी शब्दों को बोलता है। 

प्रारम्भे बालकः शब्दैः  परिचितः भवति। 
= प्रारम्भ में बालक शब्दों से परिचित होता है। 

यथा परिवारस्य सर्वे सदस्याः , ज्येष्ठाः च वदन्ति तथैव बालकः अपि वक्तुं प्रयत्नं करोति।
= जैसे परिवार के सभी सदस्य और बड़े लोग बोलते हैं वैसा ही बोलने का प्रयत्न बालक भी करता है। 

नवजातबालकः किमपि न जानाति तथापि शनैः शनैः तस्य ज्ञानं वर्धते।
= नवजात बालक कुछ भी नहीं जानता है फिर भी धीरे धीरे उसका ज्ञान बढ़ता है। 

ज्ञानस्य मूलाधारः भाषा अस्ति। 
= ज्ञान का मूल आधार भाषा है। 

सर्वसां भाषाणां जननी संस्कृतभाषा अस्ति। 
= सभी भाषाओं की जननी संस्कृत भाषा है। 

संस्कृतभाषा ज्ञानसमृद्घा भाषा अस्ति। 
= संस्कृत भाषा ज्ञान से समृद्घ भाषा है। 

अतएव सर्वैः संस्कृतभाषा अवश्यमेव पठनीया भवति। 
= अतः सभी को संस्कृत भाषा अवश्य पढ़नी चाहिये।

*मातुः स्तन्यं बिना बालो याथा नो पुष्टिमर्हति।*
*समाजो भारतीयोsयं अपुष्टः संस्कृतं विना।।*

*जैसे माता के स्तनपान के बिना बालक पुष्ट नही होता है।  बालक के सम्पूर्ण विकास के लिये जैसे माता का दुध अत्यावश्यक है* 
*ठीक वैसे ही संस्कृत के बिना भारतीयता भी अपुष्ट है।* 

🌹 संस्कृतदिन की हार्दिक बधाई 🌹


- अखिलेश आचार्य

वाक्य अभ्यास - 85 👉🏻 Click here


एक टिप्पणी भेजें

0 टिप्पणियाँ