स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



61) संस्कृत वाक्य अभ्यास

 संस्कृत वाक्य अभ्यास

Sanskrit sentence study




संस्कृताभ्यासः 

 

*भूतकाल*


अहम् आगतवान्  ? = मैं आया/ मैं आ गया। 

अहम् आगतवती  ? = मैं आई/ मैं आ गई। 


अहं ह्यः एव आगतवान् / आगतवती।

= मैं कल ही आया / आई


अहं कोट्टायमतः आगतवान् / आगतवती

= मैं कोट्टायम से आया हूँ/ आई हूँ। 


अहं षड्वादने एव आगतवान् / आगतवती

= मैं छः बजे ही आ गया था / आ गई थी।


अहं दुग्धं पीत्वा आगतवान् अस्मि।

= मैं दूध पीकर के आया हूँ।


अहम् अल्पाहारं कृत्वा आगतवती अस्मि।

= मैं अल्पाहार करके आई हूँ। 


भवान् कदा आगतवान् ?

= आप कब आए ? 


भवती कदा आगतवती ?

= आप कब आईं ? 


सुपर्णा रत्नागिरीतः आगतवती

= सुपर्णा रत्नागिरी से आई है।


शान्तिः .... शिक्षकः आगतवान्। 

= शान्ति ..... शिक्षक जी आ  गए।


मम वेतनम् अधुना अपि न आगतम् ।

= मेरा वेतन अभी भी नहीं आया। 


अद्य प्रातः दुग्धम् न आगतम्।

= आज सुबह दूध नहीं आया


चिकित्सकः विलम्बेन आगतवान्।

= चिकित्सक देर से आया।


*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*

= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*


*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*

= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*


।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।



संस्कृत वाक्य अभ्यासः  

~~~~~~~~~~~~~~~ 

पितामही उत्तरं ददाति 

= दादीजी उत्तर देती हैं 


वत्स , अहं यदा बालिका आसम् 

= बेटा , मैं जब बालिका थी 


तदानीम् अहमपि आंग्ल-विद्यालये पठितवती 

= तब मैं भी अंग्रेजी स्कूल में पढ़ी ।


तव पितामहः अपि आंग्ल-माध्यमेन अपठत् ।

= तुम्हारे दादाजी ने भी अंग्रेजी माध्यम से पढाई की 


तदनन्तरं तव पिता अपि आंग्लेन एव .... 

= उसके बाद तुम्हारे पिताजी ने भी अंग्रेजी में .... 


गृहे हिन्दी-भाषायां सम्वादः भवति स्म 

= घर में हिन्दी भाषा में सम्वाद होता था 


विद्यालये आंग्ल भाषायाम् ।

= विद्यालय में अंग्रेजी भाषा में ।


तस्मात् कारणात् संस्कृते वार्तालापः समाप्तः जातः ।

= उसके कारण से संस्कृत में बातचीत समाप्त हो गई ।


संस्कृत पुस्तकानाम् अध्ययनं समाप्तं जातम् ।

= संस्कृत पुस्तकों का पढ़ना समाप्त हो गया । 


समाजे अहम् एकाकी एव नास्मि ।

= समाज में मैं अकेली नहीं हूँ ।


मादृश्य: पितामह्यः अनेकाः सन्ति ।

= मेरे जैसी दादियाँ बहुत हैं ।


याः आंग्लाश्रिताः अभवन् ।

= जो अंग्रेजी की आश्रित हो गईं । 


सर्वे जनाः तथैव अभवन् 

= सभी वैसे ही हो गए ।



( चलभाषेण  = मोबाइल द्वारा ) 


गार्गी - अहं लोकयान-स्थानके   प्राप्तवती। 

       = मैं बस अड्डे पर पहुँच गई हूँ ।


उपमन्युः - आगच्छामि भगिनि! , मार्गे एव अस्मि। 

         = आ रहा हूँ बहन , रास्ते में ही हूँ।


(लोकयानस्थानके = बस अड्डे पर) 


उपमन्युः - एतद् लोकयानं कर्णावतीं गमिष्यति।

        = ये बस अहमदाबाद तक जाएगी। 


गार्गी - यानं शीघ्रं चलिष्यति। 

         = बस जल्दी चलेगी। 


 उपमन्युः - आवाम् उपविशावः 

          = हम दोनों बैठते हैं। 


( मार्गे = रास्ते में ) 


गार्गी - पश्यतु , आबू पर्वतस्य उपत्यकाम् ।

       = आबू पर्वत की खाई देखिये। 


उपमन्युः - आम् ,उन्नतान् पर्वतान् पश्यतु। 

        = हाँ , ऊँचे पहाड़ भी देखिये। 


गार्गी - लोकयानं कथं सर्पाकारं चलति। 

       = बस कैसे सर्पाकार चल रही है।


उपमन्युः - यानं स्थगितम्।

          = बस रुक गई। 


गार्गी - किमर्थम् ? 

       = क्यों ? 


उपमन्युः - मार्गे भल्लूकद्वयम् आगतम्। 

       = रास्ते में दो भालू आ गए हैं। 

   ( द्वौ भल्लूकौ आगतौ ) 


गार्गी - सत्यं खलु , मार्गे द्वौ भल्लूकौ चलतः। 

       = सच में , रास्ते में दो भालू चल रहे हैं। 


( सर्वे यात्रिणः वातायनात् बहिः पश्यन्ति। 

  = सभी यात्री खिड़की से बाहर देखते हैं )


सः तृणम् आनीतवान् अस्ति ।

= वह घास लाया है ।


धेनुभ्यः तृणं ददाति ।

= गायों को घास दे रहा है । 


धेनवः आगच्छन्ति ।

= गौ आ रही हैं 


धेनवः तृणं खादन्ति ।

= गाय घास खा रही हैं ।


तस्य पुत्रः धेनू: दृष्ट्वा बहु मोदते। 

= उसका बेटा गायों को देखकर खुश होता है। 


सः बालकः धेनुभ्यः न बिभेति।

= वह बालक गायों से नहीं डरता है। 


सः भयं विना धेनुभिः सह तिष्ठति।

= वह भय बिना के गायों के साथ खड़ा रहता है।


*गायति , गायन्ति* 


श्रेया बहु मधुरं गायति। 

= श्रेया बहुत मीठा गाती है। 


माता प्रातःकाले स्तोत्रं गायति। 

= माँ सुबह स्तोत्र गाती है। 


सः किशोरकुमार-सदृशं गायति। 

= वह किशोरकुमार जैसा गाता है। 


ते / ताः  राष्ट्रगीतं गायन्ति। 

= वे राष्ट्रगीत गाते हैं / गाती हैं। 


सुमित्रा भगिनी विष्णुसहस्रनामं गायति। 

= सुमित्रा बहन विष्णुसहस्रनाम गाती है। 


भगिन्यः  विष्णुसहस्रनामं गायन्ति । 

=  बहनें विष्णुसहस्रनाम गाती हैं।  


*गायामि , गायामः* 


अहं देशभक्तिगीतं गायामि। 

= मैं देशभक्ति गीत गा रहा हूँ। 


अहं प्रतिदिनं स्नानगृहे गायामि। 

= मैं प्रतिदिन स्नानगृह में गाता हूँ। 


वयं "वन्दे मातरम्" गीतं गायामः। 

= हम वन्दे मातरम् गीत गाते हैं । 


वयं सर्वे मिलित्वा संस्कृतगीतं  गायामः। 

= हम सब मिलकर संस्कृत गीत गाते हैं। 


आगच्छन्तु , वयं बालगीतं गायामः। 

= आईये , हम बालगीत गाते हैं। 


*भवन्तः / भवत्यः अपि लिखन्तु*



गन्तुम् = जाने के लिये 

दातुम् = देने के लिये 

वक्तुम् = बोलने के लिये 

पठितुम् = पढ़ने के लिये 

लेखितुम् = लिखने के लिये 

पातुम् = पीने के लिये 

हसितुम् =  हँसने के लिये 


विनोदः मानसरोवरं गन्तुम् इच्छति ।

= विनोद मानसरोवर जाना चाहता है 


योगिता धनं दातुं द्वारे तिष्ठति ।

= योगिता धन देंने के लिये द्वार पर खड़ी है 


पुत्री काव्यं गातुम् इच्छति ।

= बेटी कविता गाना चाहती है ।


अहं दुग्धं पातुम् इच्छामि।

= मैं दूध पीना चाहता हूँ ।


उपमन्युः - आगतं कर्णावतीनगरम् आगतम्। 

          = आ गया अहमदाबाद आ गया। 

  

          - अधुना भवती कथं गमिष्यति ?

         = अब कैसे जाएँगी आप ?


गार्गी - इतः अहं विमानपत्तनं गमिष्यामि। 

       = यहाँ से मैं एयरपोर्ट जाऊँगी। 


       ततः विमानेन अहं देहलीं  गमिष्यामि। 

      = वहाँ से मैं विमान द्वारा देहली जाऊँगी। 


      - देहलीतः अहं विमानेन कोलकातां गमिष्यामि। 

      = देहली से मैं विमान द्वारा कोलकाता जाऊँगी । 


      - कोलकातातः रेलयानेन अहं गोहाटीं गमिष्यामि। 

      = कोलकाता से रेल द्वारा मैं गोहाटी जाऊँगी। 


      गोहाटीतः लोकयानेन अगरतल्लां गमिष्यामि। 

      = गोहाटी से बस द्वारा अगरतल्ला जाऊँगी। 


उपमन्युः - बहु कष्टकरी यात्रा अस्ति

           = बहुत कष्ट वाली यात्रा है। 


गार्गी - नैव , यत्र अपि गच्छामि तत्र भावदृशः संस्कृतभ्राता मिलति एव। 

       = जहाँ भी जाती हूँ वहाँ आप जैसा संस्कृत भाई मिलता ही है। 


उपमन्युः - अहमपि नूतनां संस्कृतभगिनीं प्राप्तवान्। 

        = मैंने भी नई संस्कृत बहन पाई। 


गार्गी - पुनः मेलिष्यावः । 

        = फिर मिलेंगे। 


उपमन्युः - आगतं कर्णावतीनगरम् आगतम्। 

          = आ गया अहमदाबाद आ गया। 

  

          - अधुना भवती कथं गमिष्यति ?

         = अब कैसे जाएँगी आप ?


गार्गी - इतः अहं विमानपत्तनं गमिष्यामि। 

       = यहाँ से मैं एयरपोर्ट जाऊँगी। 


       ततः विमानेन अहं देहलीं  गमिष्यामि। 

      = वहाँ से मैं विमान द्वारा देहली जाऊँगी। 


      - देहलीतः अहं विमानेन कोलकातां गमिष्यामि। 

      = देहली से मैं विमान द्वारा कोलकाता जाऊँगी । 


      - कोलकातातः रेलयानेन अहं गोहाटीं गमिष्यामि। 

      = कोलकाता से रेल द्वारा मैं गोहाटी जाऊँगी। 


      गोहाटीतः लोकयानेन अगरतल्लां गमिष्यामि। 

      = गोहाटी से बस द्वारा अगरतल्ला जाऊँगी। 


उपमन्युः - बहु कष्टकरी यात्रा अस्ति

           = बहुत कष्ट वाली यात्रा है। 


गार्गी - नैव , यत्र अपि गच्छामि तत्र भावदृशः संस्कृतभ्राता मिलति एव। 

       = जहाँ भी जाती हूँ वहाँ आप जैसा संस्कृत भाई मिलता ही है। 


उपमन्युः -  अवश्यम्


संस्कृत वाक्य अभ्यासः  

~~~~~~~~~~~~~~~ 

पितामही  पौत्रम् अवदत् 

= दादीजी ने पोते से कहा 


वत्स , आवां द्वौ एकं कार्यम् कुर्व: ।

= बेटा , हम दोनों एक काम करते हैं ।


प्रतिदिनं त्वं मया सह संस्कृत- भाषायां वदिष्यसि ।

= हर रोज तुम मेरे साथ संस्कृत भाषा में बात करोगे ।


अहमपि त्वया सह संस्कृत-संभाषणं करिष्यामि ।

= मैं भी तुम्हारे साथ संस्कृत में बातचीत करुँगी । 


आवां द्वौ संस्कृत-सुभाषितानि अपि गास्यावः।

= हम दोनों संस्कृत सुभाषित भी गाएँगे ।


वत्स , अज्ञानतावशात् यत्किमपि अभवत् 

= बेटा , अज्ञानतावश जो भी हो गया 


तद् सर्वं विस्मरणीयम् ।

= वो सब भूल जाना चाहिये । 


सायंकाले यदा त्वं क्रीडसि तदा 

= शाम को जब तुम खेलते हो तब 


संस्कृत गीतानि अपि गास्यावः ।

= संस्कृत गीत भी गाएँगे ।


पौत्रः अवदत्  ।

= पोता बोला  ।


पितामहि !  बहु शोभनम् ।

= दादीजी , बहुत अच्छा ।


मम मित्राणि अपि आगमिष्यन्ति ।

= मेरे मित्र भी आएँगे । 


ओ मम श्रेष्ठा पितामहि !

= ओ मेरी अच्छी दादीजी !


संस्कृताभ्यासः 

 

*आज्ञार्थ*


अहम् आगच्छानि वा  ? = मैं आऊँ क्या ?


आम् आगच्छतु ।

= हाँ आईये। 


न मा आगच्छतु।

= नहीं मत आईये। 


हे दीपक ! भवान् मम गृहम् आगच्छतु।

= दीपक ! आप मेरे घर आईयेगा। 


भवती शीघ्रमेव  आगच्छतु।

= आप जल्दी से आईये।


भोजनं कर्तुम् आगच्छतु।

= भोजन करने आईये। 


आगच्छन्तु संस्कृतं पठाम।

= आईये संस्कृत पढ़ते हैं


*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*

= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*


*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*

= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*


।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।




संस्कृताभ्यासः 

 

*वर्तमानकाल*


अहं पठामि = पढ़ता हूँ / पढ़ती हूँ।


अहं ऋग्वेदं पठामि।

= मैं ऋग्वेद पढ़ रही हूँ / रहा हूँ।


इदानीम् अहं मनुस्मृतिं पठामि।

= अभी  मैं मनुस्मृति पढ़ रहा हूँ / पढ़ रही हूँ।


सोमवासरे अहं भगवद्गीतां पठामि।

= सोमवार को मैं भगवद्गीता पढ़ता हूँ / पढ़ती हूँ।


अहं परिपत्रं पठामि।

= मैं सर्कुलर पढ़ रहा हूँ / पढ़ रही हूँ।


सः नीतिशतकं पठति।

= वह नीतिशतक पढ़ रहा है। 


सा रघुवंशं पठति।

= वह रघुवंश पढ़ रही है । 


नीलेशः मेघदूतं पठति।

= नीलेश मेघदूत पढ़ रहा है। 


गोमती सायंकाले पठति। 

= गोमती शाम को पढ़ती है। 


सुनिधिः आयुर्वेदं पठति।

= सुनिधि आयुर्वेद पढ़ती है। 


माता मम पत्रं पठति।

= माँ मेरा पत्र पढ़ रही है।


*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*

= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*


*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*

= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*


।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।


संस्कृत वाक्य अभ्यासः  

~~~~~~~~~~~~~~~ 

पञ्च मित्राणि एकसाकं यात्रां कुर्वन्ति

= पाँच मित्र एक साथ यात्रा करते हैं ।


सर्वे स्वां यानपेटिकाम् अनीतवन्तः सन्ति ।

= सभी अपनी अटैची लाए हैं ।


ओह सर्वेषां यानपेटिका तु एक समाना एव 

= ओह सबकी अटैची तो एक समान है ।


सर्वेषां यानपेटिकायाः वर्णः अपि एकसमानः ।

= सभी की अटैची का रंग भी एक समान है । 


आकारः अपि एकसमानः ।

= आकार भी एक समान है । 


मयङ्कः यानपेटिकायाम् ॐ लिखति।

= मयंक अटैची पर ॐ लिखता है ।


सुधीरः तस्य नाम लिखति ।

= सुधीर उसका नाम लिखता है ।


कैलाशः यानपेटिकायां तारकं निर्माति 

= कैलाश अटैची पर तारा बनाता है 


यज्ञेशः पुष्पं निर्माति ।

= यज्ञेश फूल बनाता है । 


आलोकः भारतस्य मानचित्रं निर्माति 

= आलोक भारत का नक्शा बनाता है 


अनन्तरं ते सर्वे सुखेन रेलयाने शयनं कुर्वन्ति 

= बाद में वे सभी सुख से रेल में सो जाते हैं ।


-- अखिलेश आचार्य

एक टिप्पणी भेजें

0 टिप्पणियाँ