स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



64) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास 

Sanskrit Sentence Study

संस्कृत वाक्य अभ्यास



*करोतु .... कुर्वन्तु* 


हे मित्र ! यज्ञं करोतु।

= हे मित्र ! यज्ञ करिये। 


भवान् भोजनं करोतु। 

= आप भोजन करिये। 


हे मातः ! भवती विश्रामं करोतु।

= हे माँ ! आप विश्राम करिये। 


आगच्छतु , गङ्गास्नानं करोतु। 

= आईये , गङ्गास्नान करिये। 


भवन्तः सर्वे प्रतीक्षां कुर्वन्तु ... अहम् आगच्छामि।

= आप सभी प्रतीक्षा करिये ... मैं आता हूँ। 


भवत्यः सर्वाः अभ्यासं कुर्वन्तु। 

= आप सभी अभ्यास करिये। 


भो: सज्जनाः ! स्वच्छतां कुर्वन्तु। 

= हे सज्जनों ! स्वच्छता करिये। 


आगच्छन्तु , गङ्गास्नानं कुर्वन्तु। 

= सभी आईये , गङ्गास्नान करिये।


नृत्यं करोतु ।


नृत्यं कुर्वन्तु ।


शयनं करोतु। 


शयनं कुर्वन्तु। 


कोलाहलं मा करोतु। 


कोलाहलं मा कुर्वन्तु ।


*अभ्यासं करोतु , कुर्वन्तु इति मम निवेदनम्*



मम = मेरा 

अस्माकम् = हमारा 


तव = तेरा 

युष्माकम् = तुम सबका 


भवतः = आपका 

भवताम् = आप सबका 

(पुलिङ्ग ) 


भवत्याः = आपका 

भवतीनाम् = आप सबका 

(स्त्रीलिङ्ग ) 


मम विद्यालयः 

अस्माकं विद्यालयः 


तव गृहम् 

युष्माकं गृहम्



संस्कृताभ्यासः 

 

*आज्ञार्थ*


अहं लिखानि वा ? = मैंने लिखूँ क्या ?


अहं किं लिखानि ?

= मैं क्या लिखूँ  ?


अहम् अत्र लिखानि वा ?

= मैं यहाँ लिखूँ क्या ?


अहं किमर्थं लिखानि ?

= मैं क्यों लिखूँ ?


भो सुमित! सुविचारं लिखतु।

= सुमित जी ने सुविचार लिखिये


स्नेहलते! शुभकामनासन्देशं लिखतु।

= स्नेहलता जी  शुभकामना संदेश लिखिये।


श्रीकान्त ! कृपया शोधपत्रं लिखतु।

= श्रीकांत जी कृपया रिसर्च पेपर लिखिये।


वर्णिके ! एकं गीतं लिखतु।

= वर्णिका जी, एक गीत लिखिये


शिक्षिके ! श्यामफलके पाठं लिखतु।

= शिक्षिका जी , श्यामफलक पर पाठ लिखिये।


भो छात्र! अशुद्धं मा लिख ।

= हे छात्र!  अशुद्ध मत लिख।


*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*

= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*


*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*

= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*


।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।


संस्कृत वाक्य अभ्यासः  

~~~~~~~~~~~~~~  

गतदिने सः बहु उग्र: जातः ।

= कल वह बहुत उग्र हो गया था । 

Yesterday he was very angry.

Вчора він був дуже злий.


मम कार्यालयम् आगत्य माम् अवदत् 

= मेरी ऑफिस में आकर मुझसे बोला 

Came to my office and told me

Прийшов до мого кабінету і сказав мені


* सर्वप्रथमं मम कार्यम् कुरु ।

  = सबसे पहले मेरा काम करो 

Do my work first

Зробіть першу свою роботу

 

* त्वं सर्वेषां कार्यम् करोषि ।

  = तुम सबका काम करते हो ।

You do all the work

Ви виконуєте всю роботу


* ममैव कार्यम् न करोषि ।

  = मेरा ही काम नहीं करते हो ।

You do not do my work

Ти не робиш моєї роботи


* यावत् मम कार्यम् न भवति ... 

  = जब तक मेरा काम नहीं होता ... 

Until I'm done ...

Поки я не закінчу ...


*तावत् इतः अहं न गमिष्यामि ।

  = तब तक मैं यहाँ से नहीं जाऊँगा । 

Till then I will not leave from here.

До того часу я не поїду звідси.


* कति दिनानि अभवन् .... 

  = कितने दिन हो गए .... 

How long has it been ....

Як давно пройшло ...


* मम कार्यम् लम्बितम् अस्ति ।

  = मेरा काम लटका हुआ है । 

My work is hanging.

Моя робота висить.


अहम् अवदम्  

= मैं बोला  

I said

- сказав я


महोदय , भवतः कार्यम् अभवत् ।

= महोदय, आपका काम हो गया । 

Sir, you are done.

Сер, ви закінчили.


गतदिने एव पत्रं प्रेषितम् ।

= कल ही पत्र भेज दिया । 

Just sent the letter yesterday.

Щойно надіслали листа вчора.


सः सज्जनः त्वरितमेव गृहम् अगच्छत् ।

= वह सज्जन तुरंत घर चला गया ।

The gentleman immediately went home.

Пан одразу пішов додому.

संस्कृताभ्यासः 
 
*वर्तमानकाल*

अहं भवामि = होता हूँ / होती हूँ।

अहं स्वस्थः / स्वस्था भवामि।
= मैं स्वस्थ हो रहा हूँ / रही हूँ।

इदानीम् अहं शान्तः / शान्ता भवामि।
= अब  मैं शान्त हो रहा हूँ /  रही हूँ।

संस्कृतं पठित्वा अहं निपुणः / निपुणा भवामि।
= संस्कृत पढ़ कर मैं निपुण बन रहा / रही  हूँ।

सः परीक्षायाम् उत्तीर्णः भवति।
= वह परीक्षा में उत्तीर्ण होता है । 

सा नृत्यं कर्तुं सिद्धा भवति।
= वह नृत्य करने के लिये तैयार होती है।

तस्य पुत्रः सदाचारी भवति।
= उसका पुत्र सदाचारी बनता है। 

 व्यायामं कृत्वा सः बलिष्ठः भवति।
= व्यायाम करके वह बलिष्ठ बनता है।

रुचिः प्रातःकाले गृहे एव भवति।
= रुचि सुबह घर पर ही होती है।

विमलस्य गृहे यज्ञः भवति। 
= विमल के घर हवन हो रहा है। 

*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*
= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*

*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*
= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*

।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।

उषा - इतः चलाव ?
       = यहाँ से चलें ? 

शिखा - इतः मास्तु ।
         = यहाँ से नहीं ।

         पश्य तत्र कुक्कुराः सन्ति। 
        = देखो वहाँ कुत्ते हैं। 

उषा - तर्हि कुतः ? 
       = तो फिर कहाँ से ?

शिखा - दक्षिणतः चल ।
        = दाहिनी तरफ से चलो। 

उषा - वामतः चल ।
       = बाईं तरफ से चलो। 

       - कुक्कुराः किमपि न करिष्यन्ति। 
       = कुत्ते कुछ भी नहीं करेंगे। 

शिखा - कुक्कुराः तव मित्राणि सन्ति वा ? 
        = कुत्ते तुम्हारे मित्र हैं क्या ? 

उषा - चल .... अधुना भ्रमणार्थं चल।
       = चलो अब घूमने चलो।

सः अवदत् = वह बोला / उसने कहा 

सः उक्तवान् = वह बोला / उसने कहा 

तेन उक्तम् = वह बोला / उसने कहा 
( उसके द्वारा बोला गया ) 

सा अवदत् = वह बोली / उसने कहा 

सा उक्तवती = वह बोली / उसने कहा 

तया उक्तम्  = वह बोली / उसने कहा 

अहम् अवदम्  = मैं बोला / मैंने कहा 

अहम् उक्तवान्  = मैं बोला / मैंने कहा 

मया उक्तम्  = मैं बोला / मैंने कहा  

अहम् अवदम्  =  मैं बोली / मैंने कहा 

अहम् उक्तवती = मैं बोली / मैंने कहा 

मया उक्तम्  = मैं बोली / मैंने कहा


संस्कृत वाक्य अभ्यासः 
~~~~~~~~~~~~~~
सा पुत्रम् आलिङ्गति । 
= वह बेटे को आलिंगन करती है ।
किमर्थं ? जानन्ति वा ? 
= क्यों ? जानते हैं ?
तस्याः पुत्रः सेनायाः अधिकारी अभवत् ।
= उसका बेटा सेना का अधिकारी बन गया ।
सा माता पदवीदान समारोहे उपस्थिता आसीत् ।
= वह माँ पदवीदान समारोह में उपस्थित थी ।
तस्याः पुत्रः नौसेनायाम् अधिकारी भविष्यति ।
= उसका बेटा नौसेना में अधिकारी बनेगा ।
सा गर्वम् अनुभवति ।
= वह गर्व अनुभव करती है ।
* मम पुत्रः राष्ट्रस्य रक्षां करिष्यति ।
= मेरा बेटा राष्ट्र की रक्षा करेगा ।
* गृहात् दूरे एव स्थास्यति चेत् का हानिः !! 
= घर से दूर रहेगा तो क्या हानि !!
* सः भारतमातुः अङ्के सर्वदा विराजिष्यते ।
= वह हमेशा भारत माँ की गोदी में विराजमान रहेगा ।
आतंकवादिनाम् अपि संहारं करिष्यति ।
= आतंकवादियों का भी संहार करेगा ।

संस्कृताभ्यासः 
 
*भविष्यकाल*

अहं धनवान / धनवती भविष्यामि।
= मैं धनवान बनूँगा / मैं धनवती बनूँगी।

अहं ज्ञानी / ज्ञानिनी भविष्यामि।
= मैं ज्ञानी बनूँगा / बनूँगी।

अहं क्रुद्धः / क्रुद्धा न भविष्यामि।
= मैं क्रुद्ध नहीं होऊँगा / होऊँगी।

अहं चिन्तामुक्तः भविष्यामि।
= मैं चिंतामुक्त बनूँगा।

अहं चिन्तामुक्ता भविष्यामि।
= मैं चिंतामुक्त बनूँगी।

सः साधनसम्पन्नः भविष्यति।।
= वह साधन संपन्न बनेगा।

तत्र योगशिबिरं भविष्यति।
= वहाँ योगशिविर होगा।

संस्कृतसम्भाषणवर्गः कुत्र भविष्यति ?
= संस्कृत संभाषण वर्ग कहाँ होगा ?

संस्कृतसम्भाषणवर्गः भावनगरे भविष्यति।
= संस्कृत संभाषण वर्ग भावनगरे होगा।

तस्य पुत्रः वैज्ञानिकः भविष्यति।।
= उसका बेटा वैज्ञानिक बनेगा।

श्वः आन्दोलनं समाप्तं भविष्यति।
= कल आंदोलन समाप्त हो जाएगा।

*मकरसंक्रांतिपर्वणः मङ्गलकामनाः*

*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*
= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*

*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*
= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*

।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।
शिखा - बहु वेगेन मा चल ।
         = बहुत तेज मत चलो ।

उषा - प्रातः तु वेगेन एव चलनीयम्। 
      = सुबह तो तेज ही चलना चाहिये। 

शिखा - त्वं तु धावसि। 
          = तुम तो दौड़ रही हो । 

उषा - नैव , त्वम् अधुना अपि निद्रायाम् असि। 
       = तुम अभी भी नींद में हो । 

        - अस्तु, किञ्चित् मन्दं चलामि। 
        = ठीक है थोड़ा धीमे चलती हूँ। 

शिखा - पश्य , तत्र कुक्कुरः अस्ति।
        = देखो वहाँ कुत्ता है। 

उषा - मा बिभीहे 
       = मत डरो ।

       - किमपि न करिष्यति। 
       = कुछ नहीं करेगा। 

   
शिखा - कियत् दूरं चलिष्यसि।
         = कितनी दूर तक चलोगी। 

उषा -    - प्रेम्णा चल ।
       = प्यार से चलो। 

       - अधुना सूर्योदयः भविष्यति।
      = अभी सूर्योदय होगा। 

      - तावद् चल । 
      = तब तक चलो।


महेश: शाकविक्रेता अस्ति। 
= महेश सब्जी बेचने वाला है। 
Mahesh is a vegetable seller.

सः शकटे शाकानि स्थापयति।
= वह ठेले पर सब्जियाँ रखता है। 
He keeps vegetables on the cart.

प्रातः नववादने शकटं स्वीकृत्य  गृहात् निर्गच्छति। 
= प्रातः नौ बजे ठेला लेकर घर से निकलता है। 
He leaves the house at 9 am with a handcart.

एकवीथितः द्वितीयां वीथिं गच्छति। 
= एक गली से दूसरी गली जाता है। 
Goes from one street to another.

सः उच्चै: ध्वनति।      (ध्वन् धातु: )
= वह जोर से आवाज लगाता है। 
He makes a loud noise.

प्रायः महिलाः एव गृहात् (गृहेभ्यः) बहिः आगच्छन्ति। 
= प्रायः महिलाएँ ही घर से ( घरों से ) बाहर आती हैं। 
Often, women come out of the house.

महिलाः प्रश्नान् पृच्छन्ति। 
= महिलाएँ प्रश्न पूछती हैं। 
The women ask questions.

महेश: प्रेम्णा उत्तरं ददाति। 
= महेश प्रेम से उत्तर देता है। 
Mahesh answers with love.

सः सर्वेषां शाकानां मूल्यम् अपि वदति। 
= वह सभी सब्जियों का भाव भी बोलता है।
 He also speaks of all vegetables.

का अपि महिला यावद् वदति तावद् शाकं सः तोलयति। 
= कोई भी महिला जितना बोलती है उतनी सब्जी वह तौलता है। 
A woman weighs as much vegetable as she speaks.

अनन्तरं महिलाभ्यः सः धनं स्वीकरोति ।
= बाद में वह महिलाओं से धन स्वीकार करता है। 
He later accepts money from women.

सः धनं गणयति , कोशे स्थापयति। 
= वह धन गिनता है , जेब में रखता है। 
He counts the money, keeps it in the pocket.

महिलाः शाकं नीत्वा गृहस्य अन्तः गच्छन्ति। 
= महिलाएँ सब्जी लेकर घर के अन्दर जाती हैं ।
Women take vegetables and go inside the house.


किशोरस्य गृहं रेलपट्टिकायाः पार्श्वे एव अस्ति।
= किशोर का घर रेल लाइन के पास ही है। 
Kishore's house is near the railway line.

आदिनं रेलयानानि ततः गच्छन्ति , आगच्छन्ति च।
The train keeps on coming throughout the day.

यात्रियानानि ततः गच्छन्ति ।
= यात्री रेल जाती है। 
Passenger goes to rail.

भारयानानि अपि गच्छन्ति।
= माल रेल भी जाती है। 
The goods also go to rail.

कर्षकः कर्कशनादं करोति। 
= इंजिन कठोर ध्वनि करता है। 
The engine makes a harsh sound.

शीश्कारं करोति। 
= व्हिसिल बजाता है। 
Plays whistle.

किशोरः प्रातः ध्यानं कर्तुम् अन्यत्र गच्छति।
= किशोर सुबह ध्यान करने के लिये अन्यत्र जाता है। 
The teenager goes elsewhere to meditate in the morning.

किशोरस्य भार्या पुत्रं सिद्धं करोति।
= किशोर की पत्नी पुत्र को तैयार करती है। 
Kishore's wife prepares son.

सा पुत्रं विद्यालयं प्रेषयति। 
= वह पुत्र को विद्यालय भेजती है। 
She sends her son to school.

किशोरः गृहम् आगत्य सिद्धः भवति अनन्तरं सः कार्यालयं गच्छति।
= किशोर घर आकर तैयार होता है बाद में ऑफिस जाता है। 
Kishore comes home and gets ready later.

किशोरस्य भार्या चिकित्सालये परिचारिका अस्ति। 
= किशोर की पत्नी अस्पताल में नर्स है। 
Kishore's wife is a nurse in the hospital.

सा दशवादने चिकित्सालयं गच्छति। 
= वह दस बजे अस्पताल जाती है। 
She goes to the hospital at ten o'clock.

किशोरस्य पुत्रः विद्यालयतः गृहं न आगच्छति। 
= किशोर का बेटा विद्यालय से घर नहीं आता है। 
Kishore's son does not come home from school.

सः मातुः समीपं गच्छति। 
= वह माँ के पास जाता है। 
He goes to mother.

चिकित्सालये एव स्वाध्यायं करोति। 
= चिकित्सालय में ही स्वाध्याय करता है।
Does self-study in the hospital itself.

ते सर्वे आदिनं ध्वनेः दूरमेव भवन्ति। 
= वे सभी सारा दिन ध्वनि से दूर रहते हैं। 
They stay away from sound all day.

सायंकाले सर्वे परिवारजनाः गृहम् आगच्छन्ति। 
= शाम को सभी परिवार जन घर आते हैं।
All the families come home in the evening.


किशोरस्य गृहं रेलपट्टिकायाः पार्श्वे एव अस्ति।
= किशोर का घर रेल लाइन के पास ही है। 
Kishore's house is near the railway line.

आदिनं रेलयानानि ततः गच्छन्ति , आगच्छन्ति च।
The train keeps on coming throughout the day.

यात्रियानानि ततः गच्छन्ति ।
= यात्री रेल जाती है। 
Passenger goes to rail.

भारयानानि अपि गच्छन्ति।
= माल रेल भी जाती है। 
The goods also go to rail.

कर्षकः कर्कशनादं करोति। 
= इंजिन कठोर ध्वनि करता है। 
The engine makes a harsh sound.

शीश्कारं करोति। 
= व्हिसिल बजाता है। 
Plays whistle.

किशोरः प्रातः ध्यानं कर्तुम् अन्यत्र गच्छति।
= किशोर सुबह ध्यान करने के लिये अन्यत्र जाता है। 
The teenager goes elsewhere to meditate in the morning.

किशोरस्य भार्या पुत्रं सिद्धं करोति।
= किशोर की पत्नी पुत्र को तैयार करती है। 
Kishore's wife prepares son.

सा पुत्रं विद्यालयं प्रेषयति। 
= वह पुत्र को विद्यालय भेजती है। 
She sends her son to school.

किशोरः गृहम् आगत्य सिद्धः भवति अनन्तरं सः कार्यालयं गच्छति।
= किशोर घर आकर तैयार होता है बाद में ऑफिस जाता है। 
Kishore comes home and gets ready later.

किशोरस्य भार्या चिकित्सालये परिचारिका अस्ति। 
= किशोर की पत्नी अस्पताल में नर्स है। 
Kishore's wife is a nurse in the hospital.

सा दशवादने चिकित्सालयं गच्छति। 
= वह दस बजे अस्पताल जाती है। 
She goes to the hospital at ten o'clock.

किशोरस्य पुत्रः विद्यालयतः गृहं न आगच्छति। 
= किशोर का बेटा विद्यालय से घर नहीं आता है। 
Kishore's son does not come home from school.

सः मातुः समीपं गच्छति। 
= वह माँ के पास जाता है। 
He goes to mother.

चिकित्सालये एव स्वाध्यायं करोति। 
= चिकित्सालय में ही स्वाध्याय करता है।
Does self-study in the hospital itself.

ते सर्वे आदिनं ध्वनेः दूरमेव भवन्ति। 
= वे सभी सारा दिन ध्वनि से दूर रहते हैं। 
They stay away from sound all day.

सायंकाले सर्वे परिवारजनाः गृहम् आगच्छन्ति। 
= शाम को सभी परिवार जन घर आते हैं।
All the families come home in the evening.


किञ्चित् किञ्चित् चेत् किञ्चित् किञ्चित् ।
= थोड़ा थोड़ा ही सही लेकिन थोड़ा थोड़ा 

संस्कृताभ्यासं कुर्वन्तु किञ्चित् किञ्चित् ।
= संस्कृत का अभ्यास करें थोड़ा थोड़ा ।

--- अखिलेश आचार्य

एक टिप्पणी भेजें

0 टिप्पणियाँ