स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



संस्कृत में शरीर के अंगों के नाम (Parts of Body in Sanskrit)

 


संस्कृत में शरीर के अंगों के नाम (Parts of Body in Sanskrit)


सिर (Head) – शिरः/शीर्षम्

माथा (Forehead) – ललाटम् /मस्तकम्

दिमाग (Brain) – मस्तिष्कः

बुद्धि (Wisdom) – प्रज्ञाः

खोपड़ी (Skull) – कपालः

चेहरा (Face) – मुखम्

आँख (Eye) – नेत्रम् /लोचनम् /नयनम् /चक्षुः

पलक (Eyelid) – पक्ष्मः

पुतली (Pupil) – कनीनिका

भौंह (Eyebrow) – भ्रूः

गरदन (Neck) – ग्रीवाः

जीभ (Tongue) – जिह्वाः /रसना

मूँछ (Moustaches) – श्मश्रुः

गला (Throat) – कण्ठः

होंठ (Lips) – अधरम्

ऊपरी होठ (Upper Lip) – ओष्ठः

निचला होठ (Lower Lip) – अधरम्

दाँत (Teeth) – दन्तः

बाल (Hair) – केशः/शिरोरूहः

सफेद बाल (White Hair) – पलितकेशः

गाल (Cheek) – कपोलः

नाक (Nose) – नासिकाः, घ्राणेन्द्रिय

कान (Ear) – कर्णः/श्रोतम्

जिगर (Liver) – यकृतः

कंधा (Shoulder) – स्कन्धः

भुजा (Arm) – बाहुः, भुजः

हाथ (Hand) – करः/हस्तः/पाणिः

कोहनी( Elbow) – कूर्परः

हाथ का अँगूठा (Thumb) – अंगुष्ठः

अंगुली (Finger) – अंगुलिः

दाँत (Teeth) – रदनः

ठुड्डी (Chin) – चिबुकम्

हृदय/दिल (Heart) – हृदयम्

मन (Mind) – चित्तम्/मनः

छाती (Chest) – उरः/वक्षःस्थलम्

स्तन (Breast) – स्तनः

नाखून (Nail) – नखः

दाढ़ी (Beard) – कूर्चम्

कलाई (Wrist) – मणिबन्धः

हथेली (Palm) – करतलम्

पेट (Stomach/Belly) – उदरम्

फेफड़ा (Lung) – फुफ्फुसः

कमर (Waist) – कटिः

रीढ़ की हड्डी (Spine) – मेरूदण्डः

पीठ (Back) – पृष्ठम्

खून/रक्त (Blood) – रक्तम्/रूधिरम्

त्वचा (Skin) – चर्मः/त्वक्

पैर (Leg/Foot) – चरणः, पाद:

घुटना (Knee) – जानुः

टखना (Ankle) – गुल्फः

एडी (Heel) – पार्ष्णिः

तलवा (Sole) – पदतलम्

हड्डी (Bone) – अस्थिः

आँसू (Tears) – अश्रु

जाँघ (Thigh) – जंघा

एक टिप्पणी भेजें

0 टिप्पणियाँ