स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



60) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास

Sanskrit sentence study




संस्कृत वाक्य अभ्यास



एषा बालिका अस्ति।

यह एक बालिका है।


एतस्याः नाम श्रीजा अस्ति ।

इसका नाम श्रीजा है ।


या पयोहिमम् खादति ।

यह आइस्क्रीम खा रही है।


इसे आईस्क्रीम बहोत पसंद है ।

यस्यै पयोहिमम् बहु रोचते ।


क्या तुम्हे भी आईस्क्रीम पसंद है ?

तुभ्यं अपि पयोहिमम् रोचते वा?


संस्कृताभ्यासः 

वर्तमानकाल


अहम् आगच्छामि ? = मैं आता हूँ / आती हूँ।


अहम् अधुनैव आगच्छामि।

= मैं अभी आता हूँ / आती हूँ।


अहं गृहात् आगच्छामि।

= मैं घर से आ रहा हूँ / आ रही हूँ।


अहं भुवनेश्वरतः आगच्छामि।

= मैं भुवनेश्वर से आ रहा हूँ / आ रही हूँ।


भवान् कुतः आगच्छति ? (पुंलिङ्ग) 

= आप कहाँ से आ रहे हैं ?


भवती कुतः आगच्छति?  (स्त्रीलिंग)

= आप कहाँ से आ रही हैं ?


सुरेखा कुम्भलगढ़तः आगच्छति ।

= सुरेखा कुम्भलगढ़ से आती है। 


जयेन्द्रः ऊटीतः आगच्छति।

= जयेन्द्र ऊटी से आ रहा है। 


सः / सा आगच्छति वा ?

= वह आ रहा / आ रही है क्या ?


आं सः / सा आगच्छति।

= हाँ , वह आ रहा / आ रही है।


पश्यतु .... लोकयानम् आगच्छति।

= देखिये ..... बस आ रही है। 


चिकित्सकः विलम्बेन आगच्छति।

= चिकित्सक देर से आता है। 


अधुना कासः आगच्छति।

= अभी खाँसी आ रही है। 


*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*

= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*


*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*

= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*


।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।


संस्कृत वाक्य अभ्यासः  

~~~~~~~~~~~~~~~ 

अद्य सर्वे उत्थाय मौनं धारयन्तु ।

= आज सभी खड़े होकर मौन धारण करें ।


अस्माकं वीराः वीरगतिं प्राप्तवन्तः ।

= हमारे वीर शहीद हुए हैं ।


राष्ट्र-रक्षार्थम् ते प्राणानाम् आहुतिम् अददुः ।

= राष्ट्र की रक्षा के लिए उन्होंने प्राणों की आहुति दी है । 


ते वन्दनीयाः सैनिकाः आसन् 

= वे वंदनीय सैनिक थे । 


सैनिकानां परिवारजनाः शोकमग्ना: सन्ति ।

= सैनिकों के परिवार जन शोकमग्न हैं ।


वयमपि शोकाकुलाः स्मः ।

= हम भी शोकाकुल हैं । 


अस्माकं सैनिकाः राष्ट्रस्य रत्ना: सन्ति 

= हमारे सैनिक देश के रत्न हैं । 


राष्ट्रस्य रक्षार्थम् अस्माभिः किमपि करणीयम्।

= राष्ट्र की रक्षा के लिये हमें भी कुछ करना चाहिये । 


किं करवाम ? किं कर्तुम् शक्नुमः ? 

= क्या करें ? क्या कर सकते हैं ?


मन्दिरे = मन्दिर में 

मन्दिरेषु = मन्दिरों में 


गृहे = घर में 

गृहेषु = घरों में 


उद्याने = उद्यान में 

उद्यानेषु = उद्यानों में 


पाठशालायाम् = पाठशाला में 

पाठशालासु = पाठशालाओं में 


कार्ये = काम में 

कार्येषु = काम में 


मन्दिरे भक्तः गच्छति 

= मन्दिर में भक्त जाता है ।


मन्दिरेषु भक्ता: गच्छन्ति ।

= मन्दिरों में भक्त जाते हैं । 


गृहे तुलसी-वृक्षः अस्ति ।

= घर में तुलसी वृक्ष है 


गृहेषु तुलसी-वृक्षाः सन्ति 

= घरों में तुलसी वृक्ष हैं 


उद्याने बालकाः क्रीडन्ति ।

= उद्यान में बच्चे खेलते हैं 


उद्यानेषु बालकाः क्रीडन्ति ।

= उद्यानों में बच्चे खेलते हैं 


पाठशालायाम् छात्रा: सन्ति ।

= पाठशाला में छात्र हैं 


पाठशालासु छात्रा: पठन्ति 

= पाठशालाओं में छात्र पढ़ते हैं 


कार्ये मनः न लगति वा ? 

= काम में मन नहीं लग रहा है क्या ? 


स्वं स्वं कार्येषु मग्ना: भवन्तु 

= अपने अपने काम में मग्न हो जाईये ।


संस्कृताभ्यासः 

भूतकाल


अहम् अगच्छम् = मैं गया था / गई थी

अहं गतवान्     = मैं गया था। 

अहं गतवती     = मैं गई थी।  


ह्यः अहम् इन्दौरम् अगच्छम्।

= कल मैं इंदौर गया था / गई थी।


गत शनिवासरे अहं सिलीगुड़ीं गतवती

= पिछले शनिवार को मैं सिलीगुड़ी गई थी।


परह्यः अहं गढ़मुक्तेश्वरं गतवान्।

= बीते परसों मैं गढ़मुक्तेश्वर गया था। 


गतवर्षे अहं सापुतारां गतवान् / गतवती।

= पिछले वर्ष मैं सापुतारा गया था / गई थी। 


सः/ सा अगच्छत् = वह गया था / गई थी

सः गतवान् = वह गया था। 

सा गतवती = वह गई थी। 


 अद्य मन्दिरं न गच्छति, श्वः गमिष्यति। 

= काश्मीरा आज मंदिर नहीं जा रही है, कल जाएगी।


योगिता ह्यः शान्तिवनं गतवती।

= योगिता कल शांतिवन गई थी। 


सोमेशः अधुनैव कार्यालयं गतवान्।

= सोमेश अभी अभी कार्यालय गया।


स्वरा गतसप्ताहे इटारसीं गतवती। 

= स्वरा पिछले सप्ताह इटारसी गई थी।


मम मित्रं बालीं गतवान्।

= मेरा मित्र बाली गया था। 


तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु। 

= इसी प्रकार सरल वाक्यों का अभ्यास करें। 


।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।


गार्गी - भवान् प्रतिदिनं संस्कृताभ्यासं करोति वा ? 

       = आप प्रतिदिन संस्कृत अभ्यास करते हैं। 

You practice Sanskrit daily.


उपमन्युः - आम् , अहं प्रतिदिनम् अभ्यासं करोमि। 

       = हाँ मैं प्रतिदिन अभ्यास करता हूँ। 

Yes, I practice every day.


गार्गी - किं पुस्तकं पठति भवान् ? 

        = आप कौनसी पुस्तक पढ़ते हैं। 

What book do you read


उपमन्युः - अहं प्रौढ़ रचनानुवादकौमुदीं पठामि। 

        = मैं प्रौढ़ रचनानुवादकौमुदी पढ़ता हूँ। 


गार्गी - तद् पुस्तकस्य लेखकः कः ? 

       = उस पुस्तक का लेखक कौन है ? 


उपमन्युः - तस्य लेखकः पं. कपिलदेव द्विवेदी अस्ति।

      = उसके लेखक पं. कपिलदेव द्विवेदी हैं। 


उपमन्युः - भवती किं पुस्तकं पठति ? 

     = आप कौनसी पुस्तक पढ़ती हैं। 


गार्गी - अहं संस्कृत शिक्षण सरणीं  पठामि। 

      = मैं संस्कृत शिक्षण सरणी पढ़ती हूँ।


गार्गी - तस्य लेखकः आचार्य राम शास्त्री वैद्यः अस्ति।

      = उसके लेखक आचार्य राम शास्त्री वैद्य हैं। 


उपमन्युः - अहं "संस्कृत स्वयं शिक्षक" पुस्तकम् अपि पठामि ।

       = मैं "संस्कृत स्वयं शिक्षक" पुस्तक भी पढ़ता हूँ। 


गार्गी - अहमपि ।

       = मैं भी ।


गार्गी - तस्य लेखकः पं. दामोदर सातवलेकर अस्ति। 

       = उसके लेखक पं. दामोदर सातवलेकर हैं। 


उपमन्युः - आम्


भवान् कुत्र गच्छति ? 

= आप कहाँ जा रहे हैं ?


भवती कुत्र गच्छति ? 

= आप कहाँ जा रही हैं ?


अहं नदीतटं गच्छामि। 

= मैं नदी किनारे जा रहा हूँ / रही हूँ ।


अहं मानसरोवरं गच्छामि। 

= मैं मानसरोवर जा रहा हूँ / रही हूँ ।


अहं गोशालां गच्छामि। 

= मैं गौशाला जा रहा हूँ / रही हूँ । 


अहं पानीपतं गच्छामि। 

= मैं पानीपत जा रहा हूँ / रही हूँ । 


सः कुत्र गच्छति ? 

= वह कहाँ जा रहा है ? 


सा कुत्र गच्छति ? 

= वह कहाँ जा रही है ? 


सः लोनावालां गच्छति। 

= वह लोनावाला जा रहा है। 


सा राँचीं गच्छति। 

= वह राँची जा रही है। 


देवेन्द्रः कार्यालयं गच्छति। 

= देवेन्द्र कार्यालय जा रहा है। 


सुष्मिता नाट्यगृहं गच्छति। 

= सुष्मिता नाट्यगृह जा रही है। 


*कः / का कुत्र गच्छति ?* 

*= कौन कहाँ जा रहा / रही है ?* 


*भवन्तः / भवत्यः अपि लिखन्तु*



संस्कृत वाक्य अभ्यासः  

~~~~~~~~~~~~~~~ 

लाली - तव पुत्रः कस्यां कक्षायां पठति ? 

        = तुम्हारा बेटा कौनसी कक्षा में पढ़ता है ? 


ऋचा - मम पुत्रः सप्तम्यां कक्षायां पठति ।

         = मेरा बेटा सातवीं कक्षा में पढ़ता है ।


ऋचा - तव पुत्रः ..... ?

          = तुम्हारा बेटा ..... ? 


लाली - मम पुत्रः अपि सप्तम्याम् एव 

        = मेरा बेटा भी सातवीं में ही ..


लाली  - तव पुत्रः ध्यानपूर्वकं पठति वा ? 

        = तुम्हारा बेटा ध्यान से पढता है क्या ? 


ऋचा - आम्  , सः तु पठन-समये पठति 

       = वह तो पढ़ने के समय पढ़ता है ।


ऋचा - क्रीड़ाकाले क्रीड़ति ।(खेलति)

      = खेल के समय खेलता है ।


लाली - मम पुत्रः तु न पठति ।

       = मेरा बेटा तो नहीं पढ़ता है ।


लाली - सर्वदा चलभाष-यन्त्रेण क्रीड़ति ।

       = हमेशा मोबाइल से खेलता रहता है । 


लाली - हे सखी , अहं किं कर्वाणि ? 

       = हे सखी मैं क्या करूँ ?


अभ्यास


ते वदन्ति अहं श्रृणोमि ।

= वे बोलते हैं  मैं सुनता हूँ । 


अहं वदामि ते श्रृण्वन्ति ।

= मैं बोलता हूँ वे सुनते हैं । 


ते नृत्यन्ति अहं पश्यामि ।

= वे नाचते हैं मैं देखता हूँ ।


अहं नृत्यामि ते पश्यन्ति । 

= मैं नाचता हूँ वे देखते हैं


गार्गी - भवान् प्रतिदिनं संस्कृताभ्यासं करोति वा ? 

= आप प्रतिदिन संस्कृत अभ्यास करते हैं।


उपमन्युः - आम् , अहं प्रतिदिनम् अभ्यासं करोमि। 

= हाँ मैं प्रतिदिन अभ्यास करता हूँ।


गार्गी - किं पुस्तकं पठति भवान् ? 

= आप कौनसी पुस्तक पढ़ते हैं।


उपमन्युः - अहं प्रौढ़ रचनानुवादकौमुदीं पठामि। 

= मैं प्रौढ़ रचनानुवादकौमुदी पढ़ता हूँ।


गार्गी - तद् पुस्तकस्य लेखकः कः ? 

= उस पुस्तक का लेखक कौन है ?


उपमन्युः - तस्य लेखकः पं. कपिलदेव द्विवेदी अस्ति।

= उसके लेखक पं. कपिलदेव द्विवेदी हैं।


उपमन्युः - भवती किं पुस्तकं पठति ? 

= आप कौनसी पुस्तक पढ़ती हैं।


गार्गी - अहं संस्कृत शिक्षण सरणीं पठामि। 

= मैं संस्कृत शिक्षण सरणी पढ़ती हूँ।


गार्गी - तस्य लेखकः आचार्य राम शास्त्री वैद्यः अस्ति।

= उसके लेखक आचार्य राम शास्त्री वैद्य हैं।


उपमन्युः - अहं "संस्कृत स्वयं शिक्षक" पुस्तकम् अपि पठामि ।

= मैं "संस्कृत स्वयं शिक्षक" पुस्तक भी पढ़ता हूँ।


गार्गी - अहमपि ।

= मैं भी ।


गार्गी - तस्य लेखकः पं. दामोदर सातवलेकर अस्ति। 

= उसके लेखक पं. दामोदर सातवलेकर हैं।


उपमन्युः - आम्



संस्कृताभ्यासः 

 आज्ञार्थ


अहम् गच्छानि ? = मैं जाऊँ ?


अहम् अनन्तनागं गच्छानि? 

= मैं अनंतनाग जाऊँ  ? 


भवान् गच्छतु । (पुंलिङ्ग) 


भवती गच्छतु।  (स्त्रीलिंग)


भवती विद्यालयं गच्छतु।

= आप विद्यालय जाईये। 


भवान् जोधपुरं गच्छतु।

= आप जोधपुर जाईये। 


अधुनैव गच्छतु।

= अभी ही जाईये। 


शीघ्रमेव गच्छतु। 

= जल्दी से जाईये। 


गच्छतु .... माता आह्वयति।

= जाईये ... माँ पबुला रही है। 


पठनार्थं गुरुकुलं गच्छतु।

= पढ़ने के लिये गुरुकुल जाईये। 


प्रातः एव गच्छतु।

= सबेरे ही जाईये। 


प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।

= प्रारम्भ में एकवचन में ही अभ्यास करिये।


तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु। 

= इसी प्रकार सरल वाक्यों का अभ्यास करें। 


।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।


-- अखिलेश आचार्य

संस्कृत वाक्य अभ्यास - 61 Click Here

एक टिप्पणी भेजें

0 टिप्पणियाँ