स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



63) संस्कृत वाक्य अभ्यास

 संस्कृत वाक्य अभ्यास

Sanskrit Sentence study


संस्कृत वाक्य अभ्यासः  

~~~~~~~~~~~~~~~ 


लाली - ऋचे ! त्वं किं करोषि  ?

        = ऋचा , तुम क्या करती हो ? 


ऋचा - अहं चिकित्सालये परिचारिका अस्मि ।

        = मैं अस्पताल में नर्स हूँ ।


ऋचा - त्वं किं करोषि ? 

        = तुम क्या करती हो ? 


लाली - अहं गृहिणी अस्मि ।

        = मैं गृहिणी हूँ ।


ऋचा - त्वं गृहिणी असि !!

        = तुम गृहिणी हो !! 


ऋचा - तथापि तव पुत्रः न पठति 

        = फिर भी तुम्हारा पुत्र नहीं पढ़ता है ।


ऋचा - त्वं न पाठयसि वा ? 

        = तुम नहीं पढ़ाती हो क्या ? 


लाली - पाठयितुं प्रयासं करोमि ।

        = पढ़ाने का प्रयास करती हूँ ।


लाली - सः मम वार्ताम् न मन्यते ।

       = वह मेरी बात नहीं मानता है  


ऋचा - किमर्थं न मन्यते ? 

       = क्यों नहीं मानता है ? 


ऋचा - त्वं तु तस्य माता असि ।

       = तुम तो उसकी माँ हो ।


लाली - पुत्रमोहात् तं किमपि न वदामि ।

       = पुत्रमोह के कारण उसको कुछ नहीं कहती हूँ ।


ऋचा - एका सूक्तिः अस्ति .....

       = एक सूक्ति है ..... 


ऋचा - लालने बहवो दोषा: ताड़ने बहवो गुणाः ।

      = लाड़ में बहुत से दोष हैं ताड़न में बहुत से गुण हैं ।


ऋचा - अतः लालनेन सह यदाकदा ताड़नम् अपि आवश्यकं भवति ।

      = इसलिये लालन के साथ कभी कभी ताड़न भी आवश्यक होता है ।

ऋचा - इयम् आकाशवाणी ।

        = ये आकाशवाणी है ।


       - सम्प्रति अस्माकं केन्द्रं  योगाचार्यः वत्सलः आगतवान् अस्ति।

       = इस समय हमारे केंद्र में योगाचार्य वत्सल आए हुए हैं। 


       योगविषये सः सरलभाषायां बोधयिष्यति। 

       = योग के बारे में वो सरल भाषा में समझाएंगे ।


वत्सलः - आत्मिक उन्नति अर्थं योगः करणीयः ।

           = आत्मिक उन्नति के लिये योग करना चाहिये। 


       शारिरिक उन्नति-अर्थं योगः करणीयः

      = शारीरिक  उन्नति के लिये योग करना चाहिये। 


       मानसिक उन्नति अर्थं योगः करणीयः ।

          = मानसिक उन्नति के लिये योग करना चाहिये। 


        यः योगं करोति सः सर्वदा स्वस्थः भवति।

       = जो योग करता है वह हमेशा स्वस्थ रहता है। 


       योगासनम् अपि करणीयम् 

       = योगासन भी करना चाहिये। 

       ( योगासनानि ) 


       ध्यानम् अपि करणीयम् ।

       = ध्यान भी करना चाहिये। 


        प्रातः शीघ्रमेव उत्थाय योगासनं , ध्यानं च करणीयम् ।

        = सुबह जल्दी ही उठकर योगासन और ध्यान करना चाहिये। 



ऋचा - कानि कानि आसनानि करणीयानि। 

        = कौन कौनसे आसन करने चाहिये। 


वत्सलः - पद्मासनं करणीयम् ।


           - पश्चिमोत्तानासनं  करणीयम् । 


          - सर्वांगासनं करणीयम् । 


          - गोमुखासनं करणीयम् । 


          - शीर्षासनं करणीयम् ।



सर्वे जनाः मम समीपम् आगच्छन्ति ।

= सब मेरे पास आ रहे हैं ।


नीलेशः अग्रतः आगच्छति 

= नीलेश आगे से आता है 


जगदीशः पृष्ठतः आगच्छति ।

= जगदीश पीछे से आता है 


पूर्णिमा वामतः आगच्छति ।

= पूर्णिमा बाएँ से आती है 


वत्सला दक्षिणतः आगच्छति ।

= वत्सला दाहिने से आती है ।

संस्कृताभ्यासः 

 

*भविष्यकाल*


अहं लेखिष्यामि = लिखूँगा / लिखूँगी।


अहं गीतं लेखिष्यामि।

= मैं गीत लिखूँगा / लिखूँगी।


श्वः अहं मम संस्मरणं लेखिष्यामि।

= कल मैं अपना संस्मरण लिखूँगा / लिखूँगी


अहं भित्तौ सुविचारं लेखिष्यामि।

= मैं दीवाल पर सुविचार लिखूँगा / लिखूँगी।


अहं मम भाषायां लेखिष्यामि।

= मैं मेरी भाषा में लिखूँगा /लिखूँगी


पत्रकारः समाचारं लेखिष्यति।

= पत्रकार समाचार लिखेगा।


किशोरः सान्त्वनासन्देशं लेखिष्यति।

= किशोर सांत्वना संदेश लिखेगा।


नीता पुत्रीं पत्रं लेखिष्यति।

= नीता पुत्री को पत्र लिखेगी।


अरुणा अद्य न लेखिष्यति श्वः लेखिष्यति।

= अरुणा आज नहीं लिखेगी कल लिखेगी।


छात्रः उत्तरं लेखिष्यति।

= छात्र उत्तर लिखेगा।


चिकित्सकः औषधं लेखिष्यति।

= चिकित्सक औषधि लिखेगा।


*मकरसंक्रांतिपर्वणः मङ्गलकामनाः*


*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*

= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*


*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*

= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*


।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।



संस्कृत वाक्य अभ्यासः  

~~~~~~~~~~~~~~ 


अद्य मकरसंक्रांतिः अस्ति ।

= आज मकरसंक्रांति है । 


समग्रे भारतदेशे इदं पर्व आचरन्ति 

= सारे भारत देश में यह पर्व मनाया जाता है ।


तमिलनाडु राज्ये पोंगल इति उच्च्यते ।

= तमिलनाडु राज्य में पोंगल कहा जाता है । 


बहवः जनाः नद्याम् स्नानं कुर्वन्ति।

= बहुत से लोग नदी में स्नान करते हैं 


अद्य जनाः यज्ञम् कुर्वन्ति ।

= आज लोग यज्ञ करते हैं ।


यज्ञे  तिलस्य आहुतिं ददति ।

= यज्ञ में तिल की आहुति देते हैं ।


गृहे तिलस्य मोदकानि निर्मान्ति ।

= घर में तिल के लड्डू बनाते हैं । 


महाराष्ट्रे परस्परं तिलमोदकं दीयते ।

= महाराष्ट्र में एकदुसरे को तिल के लड्डू दिए जाते हैं ।


ते वदन्ति - तिलमोदकं खाद मधुरं मधुरं वद 

= वे बोलते हैं - तिल के लड्डू खाओ मीठा मीठा बोलो ।


गुजराते जनाः वाताटम् डयन्ति ।

= गुजरात में लोग पतंग उड़ाते हैं । 


सर्वेभ्यः मकरसंक्रान्ति पर्वणः मंगलकामनाः ।

= सभी को मकरसंक्रांति पर्व की मंगलकामनाएँ ।



*खादति ..... खादन्ति* 


सः तिलस्य मोदकं खादति।

= वह तिल का लड्डू खाता है। 


विजयः गृञ्जनं खादति।

= विजय गाजर खाता है। 


अमिता भूचणकपट्टिकां खादति।

= अमिता मूँगफली की कतली ( चिकी) खा रही है। 


बालकाः इक्षुदण्डं छिनित्वा खादन्ति। 

= बच्चे गन्ना छील कर खाते हैं। 


( इक्षुदण्डं चूषन्ति = गन्ना चूसते हैं), 


बालिकाः बदरीफलं खादन्ति। 

= बालिकाएँ बेर खाती हैं । 


अश्वाः चणकं खादन्ति। 

= घोड़े चना खाते हैं। 


*खादामि ..... खादामः* 


अहं मोमकं खादामि। 

= मैं पेड़ा खाता हूँ। 


अहं दुग्धे रोटिकां मेलयित्वा खादामि।

= मैं दूध में रोटी मिला कर खाता हूँ।


अहं वृक्षस्य अधः उपविश्य खादामि। 

= मैं पेड़ के नीचे बैठकर खा रहा हूँ। 


वयं ऊष्णं भोजनं खादामः।

= हम गरम भोजन खाते हैं। 


वयं सर्वे मिलित्वा भोजनं खादामः। 

= हम सब मिलकर खाना खाते हैं। 


पूर्वं वयं धेनवे भोजनं दद्मः अनन्तरं खादामः। 

= पहले हम गाय को खाना देते हैं बाद में खाते हैं। 


*भवान् / भवती किं खादति ? लिखतु* 


*कः / का किं खादति ? लिखतु*


संस्कृताभ्यासः 

 

*भूतकाल*


अहं लिखितवान् / लिखितवती = मैंने लिखा / लिख लिया


अहं किमपि न लिखितवान् /लिखितवती।

= मैंने कुछ भी नहीं लिखा ।


अहम् अधुनैव लिखितवान् / लिखितवती।

= मैंने अभी अभी लिखा।


अहं पाठं लिखितवान् / लिखितवती।

= मैंने पाठ लिख लिया।


सुमितः सुविचारं लिखितवान्।

= सुमित ने सुविचार लिखा।


स्नेहलता शुभकामनासन्देशं लिखितवती।

= स्नेहलता ने शुभकामना संदेश लिखा। 


श्रीकान्तः शोधपत्रं लिखितवान्।

= श्रीकांत ने रिसर्च पेपर लिखा।


वर्णिका प्रातःकाले गीतं लिखितवती।

= वर्णिका ने प्रातःकाल गीत लिखा।


शिक्षिका श्यामफलके पाठं लिखितवती।

= शिक्षिका ने श्यामफलक पर पाठ लिखा।


छात्रः अद्य शुद्धं लिखितवान्।

= छात्र ने शुद्ध लिखा।


*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*

= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*


*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*

= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*


।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।


संस्कृताभ्यासः 

 

*वर्तमानकाल*


अहं लिखामि = लिखता हूँ / लिखती हूँ।


अहं पत्रं लिखामि।

= मैं पत्र लिख रही हूँ / रहा हूँ।


इदानीम् अहं पाठं लिखामि।

= अभी  मैं पाठ लिख रहा हूँ /  रही हूँ।


अहं बालकथां लिखामि

= मैं बालकथा लिखता हूँ / लिखती हूँ।


सः उपन्यासं लिखति।

= वह उपन्यास लिखता है। 


सा प्रतिदिनं गायत्रीमन्त्रं लिखति।

= वह प्रतिदिन गायत्री मन्त्र लिखती है । 


अनुरागः सुविचारं लिखति।

= अनुराग सुविचार लिख रहा है। 


 चिकित्सकः रुग्णस्य कृते औषधं लिखति।

= चिकित्सक रोगी के लिये औषधि लिख रहा है। 


अङ्किता भगिनी वामहस्तेन लिखति।

= अंकिता बहन बाएँ हाथ से लिखती है।


सुजाता दक्षिणहस्तेन लिखति।।

= सुजाता दाहिने हाथ से लिखती है


*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*

= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*


*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*

= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*


।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।

संस्कृत वाक्य अभ्यासः  

~~~~~~~~~~~~~~ 

मम भार्या मह्यम् एकं कार्यम् अददात् 

= मेरी पत्नी ने मुझे एक काम दिया था । 


अहं तस्याः कार्यम् विस्मृतवान् ।

= मैं उसका कार्य भूल गया ।


यदा अहं  मार्गे आसम् ...

= जब मैं रास्ते में था ... 


तदा मम भार्यायाः दूरवाणी आगता ।

= तब मेरी पत्नी का फोन आया ।


सा अवदत्  ( सा स्मारितवती ) 

= वह बोली  ( उसने याद कराया ) 


* पतञ्जल्या: आपणात् घृतम् आनेतव्यम् अस्ति ।

  = पतञ्जली की दूकान से घी लाना था । 


* अन्यानि वस्तूनि अपि मया लिखितानि 

  = और भी वस्तुएँ मैंने लिखी हैं । 


तस्या: दूरवाणी रात्रौ नववादने आगता ।

= उसका फोन रात नौ बजे आया था  


अहं पुनः नगरं प्रति अगच्छम् ।

= मैं फिर से शहर की ओर गया । 


सा भगिनी आपणं पिधायति स्म ।

= वो बहन दूकान बन्द कर रही थी ।


मया निवेदनं कृतम् ।

= मैंने निवेदन किया । 


सा भगिनी पुनः आपणं उद्घाटितवती 

= उस बहन ने फिर से दूकान खोली । 


अधुना निश्चिन्त: भूत्वा गृहं गच्छामि ।

= अब निश्चिन्त होकर घर जा रहा हूँ । 


😄



संस्कृत वाक्य-अभ्यास

दूरभाष


(1.) मुझे जरुरी फोन करना है ।

अनुवादः---अपरिहार्यः दूरभाषः मया कार्यः ।


(2.) यहाँ सबसे नजदीकी सार्वजनिक टेलीफोन कहाँ है ?

अनुवादः---अत्र आसन्नतमः सार्वजनिकदूरभाषः कुत्रास्ति ?


(3.) (क) यहाँ से ज्यादा दूर नहीं है । (ख) गली के नुक्कड पर (डाकघर) में है ।

अनुवादः---(क) इतः नातिदूरे वर्तते । (ख) वीथिभंगे (पत्रालये) अस्ति ।


(4.) मैं टेलीफोन कार्ड (रिचार्ज कार्ड) कहाँ से खरीद सकता (सकती) हूँ ?

अनुवादः---दूरभाष-पत्रकम् (नवीकरण-पत्रकम्) कुतः लभ्यते ?


(5.) समाचार पत्र के स्टाल पर (डाकघर से ) ।

अनुवादः---वार्तापत्र-मण्डपे (पत्रालये) ।


(6.) मैं श्रीप्रसाद से बात करना चाहता (चाहती) हूँ ।

अनुवादः---प्रसादमहोदयेन वार्ताम् कर्तुम् इच्छामि ।


(7.) क्या मैं आपका टेलफोन इस्तेमाल कर सकता (सकती) हूँ ?

अनुवादः---अपि भवद्दूरभाषस्य प्रयोगम् करवाणि (कुर्याम्) ?


(8.) हाँ, कर सकते हो ।

अनुवादः---आम्, कुरु (कुर्याः) ।


(9.) टेलीफोन डायरेक्टरी कहाँ है ?

अनुवादः---कुत्र खलु दूरभाषनिर्देशिका ?


(10.) परोपकारिणी सभा का फोन न. क्या है ?

अनुवादः---कः खलु परोपकारिणि-सभायाः दूरध्वनिक्रमांकः ?


(11.) मुम्बई (दिल्ली) को कोड-संख्या क्या है ?

अनुवादः---मुम्बय्याः (दिल्ल्याः) कूटसंख्या का ?


(12.) कृपया मेरा फोन न. लिख लें ।

अनुवादः---कृपया मम दूरभाषसंख्यां लिखन्तु ।


(13.) आपका फोन न. क्या है ?

अनुवादः--- कः नाम भवद्दूरभाष-क्रमांकः ?


(14.) आपको एक्सचेंज के माध्यम से फोन करना होगा ।

अनुवादः---भवता (भवत्या) दूरभाष-केन्द्र-माध्यमेन सम्पर्कः साधनीयः ।



मम गृहे तुलस्याःपादपः ।

= मेरे घर में तुलसी का पौधा है 


अङ्कितस्य गृहे कदलीवृक्षः अस्ति ।

= अंकित के घर केले का पेड़ है 


मोहितस्य गृहे आम्रवृक्षः अस्ति ।

= मोहित के घर आम् का पेड़ है 


गीतिकायाः गृहे पाटलस्य वृक्षः अस्ति।

= गीतिका के घर गुलाब का पेड़ है 


तव गृहे कस्य वृक्षः अस्ति ? 

= तुम्हारे घर किसका वृक्ष है ? 


भवतः गृहे कस्य वृक्षः अस्ति ? 

= आपके घर किसका पेड़ है ? 


भवत्याः गृहे कस्य वृक्षः अस्ति ? 

= आपके घर किसका पेड़ है ?



--- अखिलेश आचार्य






एक टिप्पणी भेजें

0 टिप्पणियाँ