स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



65) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास
Sanskrit sentence study



संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~ 

सः भारतीयः युवकः अस्ति । 
= वह भारतीय युवक है ।

तम्  भारतीयं युवकं सर्वे जानन्ति ।
= उस भारतीय युवक को सब जानते हैं ।

तेन भारतीयेन युवकेन श्रेष्ठं कार्यम् क्रियते ।
= उस भारतीय युवक के द्वारा अच्छा काम किया जा रहा है ।

तस्मै भारतीयाय युवकाय सर्वदा स्वस्ति: कामये ।
= उस भारतीय युवक के लिए हमेशा स्वस्ति की कामना । 

तस्मात् भारतीयात् युवकात् सर्वे बिभ्यति ।
= उस भारतीय युवक से सब डरते हैं । 

तस्य भारतीयस्य युवकस्य नाम किम् अस्ति ? 
= उस भारतीय युवक का नाम क्या है ? 

तस्य भारतीयस्य युवकस्य नाम नरेन्द्र मोदी अस्ति ।
= उस भारतीय युवक का नाम नरेन्द्र मोदी है ।

तस्मिन् भारतीये युवके सर्वे विश्वसन्ति ।
= उस भारतीय युवक पर सबको विश्वास है ।

प्रविशति = प्रवेश करता है / करती है

सः प्रविशति = वह प्रवेश करता है ।

सा प्रविशति = वह प्रवेश करता है ।

एषः प्रविशति = यह प्रवेश करता है ।

एषा प्रविशति = यह प्रवेश करता है

कः प्रविशति ? = कौन प्रवेश करता है ?

छात्रः प्रविशति = छात्र प्रवेश करता है ।

छात्रः कुत्र प्रविशति ?
= छात्र कहाँ प्रवेश करता है ?

छात्रः विद्यालयं प्रविशति
= छात्र का ज्ञान बढ़ता है ।

का प्रविशति ? = कौन प्रवेश करती है ?

लक्ष्मी: प्रविशति = लक्ष्मी प्रवेश करती है

लक्ष्मी: कुत्र प्रविशति ?
= लक्ष्मी कहाँ प्रवेश करती है ?

लक्ष्मी: वित्तकोषं प्रविशति ।
= लक्ष्मी बैंक में प्रवेश करती है ।

अहं प्रविशामि = मैं प्रवेश करता हूँ / करती हूँ ।

सा अवकरं क्षिपति। 
= वह कूड़ा फेंकती है 

सा मार्गे एव अवकरं क्षिपति ।
= वह रास्ते में ही कूड़ा फेंकती है 

एका छात्रा ताम् निषेधयति । 
= एक छात्रा उसको मना करती है ।

हे भगिनि ! मार्गे अवकरं मा क्षिपतु ।
= हे बहन ! रास्ते में कूड़ा मत फेंकिये।

अवकरपात्रे एव अवकरं क्षिपतु ।
= कूड़ेदान में ही कूड़ा फेंकिये ।

सा भगिनी तस्याः वार्तां मन्यते ।
= वह बहन उसकी बात मानती है

अद्य एकस्य बालकस्य नामाभिधानं करणीयम् आसीत्। 
= आज एक बालक का नामकरण कराना था। 

नवजातस्य बालकस्य शरीरे मातामही तैलमर्दनं कृतवती। 
= नवजात बालक के शरीर में दादी ने तेलमालिश की 

नवजातं बालकं मातामही स्नानं कारितवती। 
= नवजात बालक को दादी ने नहलाया। 

अनन्तरं सा बालकं वस्त्रेण  बद्धवती ।
= बाद में उसने बच्चे को वस्त्र से बाँध दिया। 

नेत्रयोः कज्जलं स्थापितवती। 
आँखों में काजल लगाया। 

अनन्तरं सर्वे यज्ञार्थम् उपाविशन्। 
= बाद में सभी यज्ञ के लिये बैठे। 

बालकस्य नामाभिधानम् "आर्ष:" कृतम्। 
= बालक का नाम "आर्ष" रखा गया। 

अनन्तरं मातामही धेनवे तृणं दत्तवती। 
= बाद में दादी जी ने गाय को घास दी। 

अतिथयः भोजनं कृतवन्तः। 
= अतिथियों ने भोजन किया। 

सर्षपस्य शाकम् आसीत्। 
= सरसों का साग था। 

मकोयस्य रोटिका आसीत्। 
= मक्के की रोटी थी। 

तेन सह गुडम् अपि आसीत्। 
= उसके साथ गुड़ भी था। 

ततः खादित्वा अधुनैव गृहम् आगतवान्। 
= वहाँ से खाकर अभी ही घर आया हूँ।
ओ३म् 

संस्कृताभ्यासः 
 
*भूतकाल*

अहं  सिद्धः / सिद्धा अभवम् ।
= मैं तैयार हो गया / हो गई

अहं चकितः / चकिता  अभवम् 
= मैं चकित हो गया / हो गई  ।

अहं स्वस्थः / स्वस्था अभवम् ।
= मैं स्वस्थ हो गया / हो गई। 

अहं उत्तीर्णः / उत्तीर्णा अभवम् ।
= मैं उत्तीर्ण हो गया / हो गई । 

सुमितस्य कार्यम् अभवत्।
= सुमित का काम हो गया।

स्नेहलता नृत्यांगना अभवत्।
= स्नेहलता नृत्यांगना बन गई।

श्रीकान्तः स्वीये कार्ये सफलः अभवत्।
= श्रीकांत अपने काम में सफल हो गया।

वर्णिका गृहकार्ये निपुणा अभवत्।
= वर्णिका घर के काम में निपुण हो गई।

एका शिक्षिका अद्य निवृत्ता अभवत्।
= एक शिक्षिका आज निवृत्त हो गई।

छात्रः उत्तरं श्रुत्वा शान्तः अभवत्।
= छात्र उत्तर सुनकर शान्त हो गया।

*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*
= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*

*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*
= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*

।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।

संस्कृताभ्यासः 
 
*वर्तमानकाल*

अहं पश्यामि = मैं देखता हूँ / देखती हूँ।

अहं किं पश्यामि ? 
= मैं क्या देख रहा / रही हूँ ? 

अहं मम शिक्षकं पश्यामि।
= मैं मेरे शिक्षक को देख रहा हूँ / रही हूँ।

इदानीम् अहं चलचित्रं पश्यामि।
= अभी मैं चलचित्र देख रहा हूँ /  रही हूँ।

अहं कुत्र पश्यामि ?
= मैं कहाँ देख रहा / रही  हूँ? 

अहं तं / तां  प्रति पश्यामि।
= मैं उसकी तरफ देख रहा हूँ / देख रही हूँ।

अहं सूर्यं प्रति पश्यामि।
= मैं सूर्य की ओर देख रहा / रही हूँ।

सः पश्यति।
= वह देखता है / देख रहा है । 

सा पश्यति।
= वह देखती है / देख रही है । 

सः / सा किं पश्यति ?
= वह क्या देख रहा / देख रही है ?

सः / सा मातरं पश्यति।
= वह माँ को देख रहा है / देख रही है । 

 हेमाङ्गः वायुयानं पश्यति।।
= हेमांग वायुयान देख रहा है।

नेहा पुष्पाणि पश्यति।
= नेहा फूलों को देख रही है।

सः / सा कुत्र पश्यति ?
= वह कहाँ देखता / देखती है ?

सः / सा मां प्रति पश्यति।
= वह मेरी तरफ देखता / देखती है। 

सैनिकः राष्ट्रध्वजं प्रति पश्यति।
= सैनिक राष्ट्रध्वज की ओर देखता है। 

*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*
= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*

*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*
= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*

।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।

संस्कृताभ्यासः 
 
*आज्ञार्थ*

अहं भवानि वा ? = मैं क्रुद्ध होऊँ क्या ?

अहं सिद्धः / सिद्धा। भवानि ?
= मैं तैयार होऊँ  ?

भो हरिजित ! सिद्धः भवतु।
= हरिजित जी , तैयार हो जाइये

दीपिके ! राष्ट्रद्रोहिणी मा भवतु ।
= दीपिका जी , राष्ट्रद्रोहिणी मत बनिये।

दुर्जनः न सज्जनः भवतु।
= दुर्जन नहीं सज्जन बनिये।

कृपया नियमितः भवतु।
= कृपया नियमित बनिये।

निश्चिन्तः भवतु।
= निश्चिन्त हो जाइये।

मम मित्रं भवतु।
= मेरा मित्र बनिये।

*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*
= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*

*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*
= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*

।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।

उषा - ओम् नादं कुरु ।
        = ओम् नाद करो ।

       - दीर्घं श्वासं स्वीकुरु। 
       = लंबा श्वांस लो । 

        ओ ....३....म् 

शिखा - ओ म् 

उषा - शनैः शनैः ओ..३..म् वद ।
       = धीरे धीरे ओ...३...म् बोलो 

        - एकसाकं मास्तु। 
        = एकसाथ नहीं। 

        - दीर्घालापं कुरु। 
        = लम्बा आलाप करो

         ओ ....३....म्  

शिखा -    ओ ....३....म्  

उषा - उत्तमम् ।

       - वारत्रयम्    ओ ....३....म्  वद। 
       = तीन बार    ओ ....३....म्  बोलो ।

शिखा - दीर्घं श्वासं स्वीकरोमि ।
         = लम्बा श्वांस लेती हूँ। 

          - ओ ....३....म्  वदामि। 
         = ओ ....३....म्  बोलती हूँ। 

उषा -  शोभनम् ।

संस्कृताभ्यासः 
 
*भविष्यकाल*

अहं द्रक्ष्यामि।
= मैं देखूँगा / देखूँगी।

अहं भारतस्य उन्नतिं द्रक्ष्यामि।
= मैं भारत की उन्नति देखूँगा / देखूँगी।

अहं छपाक चलचित्रं न द्रक्ष्यामि
= मैं छपाक फ़िल्म नहीं देखूँगा /देखूँगी।

एकदा अहं हिमालयं द्रक्ष्यामि।
= एक बार मैं हिमालय देखूँगा / देखूँगी।

हिमालये सः यतिं द्रक्ष्यति।
= हिमालय में वह यति को देखेगा।

पुरीनगरे सा मन्दिरं द्रक्ष्यति।
= पुरी में वह मन्दिर देखेगी।

वर्षासमये किशोरः मयूरस्य नृत्यं द्रक्ष्यति।
= वर्षा के समय किशोर मोर का नृत्य देखेगा।

नेत्रचिकित्सायाः अनन्तरं सः सर्वं द्रक्ष्यति।
= आँखों की चिकित्सा के बाद वह सब कुछ देखेगा।

आगामिनी वर्षे सः मानसरोवरं द्रक्ष्यति।
= आगामी वर्ष में वह मानसरोवर देखेगा।

श्वः सा लोकनृत्यं द्रक्ष्यति।
= कल वह लोकनृत्य देखेगी।

*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*
= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*

*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*
= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*

।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।

संस्कृत अभ्यास
१) pencil = अङ्कनी, 
२) eraser = आघर्षनी (f), मार्जक (m),
 ३) ink = मषी,
४) wra pper = प्रच्छाद / आवरण, 
५) seal = मुद्रा, 
६) file = सञ्चिका,
७) sketch pen = वर्णलेखनी, 
८) nib = लेखनीमुख,
 ९) ball point pen =गोलाग्रलेखनी,
१०) clip = सन्दंशिका (f), स्वज (m), 
११) pouch = भस्त्रा, 
१२) slate = लेखफलक,
१३) chalk piece = सुधाखण्ड, 
१४) stapler = योजिनी / योजिका, 
१५) pin = सूची,
१६) punch = रन्ध्रिका, 
१७) table drawer = ...... ,
१८) safety pin = वस्त्रसूची,
१९) sharpner = ....... , 
२०) blade = धारा / क्षुरपत्र, 
२१) document = पत्रिका/प्रलेख,
२२) sticker = संश्लेषक, 
२३) label = लक्ष, 
२४) note book = टिप्पणीपुस्तिका,
२५) diary = दैनन्दिनी, 
२६) photo copy = प्रतिकृति/

संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~ 

मर्यादा-पुरुषोत्तमः कः आसीत् ? 
= मर्यादा पुरुषोत्तम कौन थे ? 

श्रीरामः मर्यादा-पुरुषोत्तमः आसीत् ।
= श्रीराम मर्यादा पुरुषोत्तम थे ।  

श्रीरामः दण्डकारण्ये अनेकान् राक्षसान् अमारयत् ।
= श्रीराम ने दंडकारण्य में अनेक राक्षसों को मारा । 

सः पितुः आज्ञाम् अपालयत् ।
= उन्होंने पिता की आज्ञा का पालन किया । 

श्रीरामः गुरूणाम् आदरं करोति स्म । 
= श्रीराम गुरुओं का आदर करते थे ।
 
महर्षि : वसिष्ठ: श्रीरामस्य गुरु: आसीत्।
महर्षि वसिष्ठ श्री राम के गुरु थे ।

तस्य सुशासने प्रजा प्रसन्ना आसीत् ।
= उनके सुशासन में प्रजा प्रसन्न थी । 

सः रावणेन सह युद्धम् अकरोत् ।
= उन्होंने रावण के साथ युद्ध किया । 

रावणम् अमारयत् ।
= रावण को मारा । 

अद्यापि सर्वे जना: श्रीरामं स्मरन्ति, रावणं न ।
= आज भी सब मनुष्य श्रीराम को याद करते हैं , रावण को नहीं ।

श्रीरामम् अनुसरन्तु , रावणं न 
= श्रीराम का अनुसरण करें , रावण का नहीं ।


-- अखिलेश आचार्य


एक टिप्पणी भेजें

0 टिप्पणियाँ