स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



71) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास
Sanskrit Sentence Study


संस्कृत वाक्य अभ्यासः  
 ~~~~~~~~~~~~~~ 

तात, भवता प्रेषितं धनं प्राप्तम् ।
= पिताजी आपके द्वारा भेजा धन मिल गया ।

बहु समये एव धनम् आगतम् ।
= बहुत समय पर धन आया ।

श्वः एव परीक्षा-शुल्कं देयम् अस्ति ।
= कल ही परीक्षा फीस देनी है ।

तात ! अधुना तु अन्तिमे वर्षे अस्मि ।
= पिताजी ! अब तो अंतिम वर्ष में हूँ ।

षण्मास अनन्तरं कुत्रापि वृत्तिम् प्राप्स्यामि ।
= छः महीने के बाद कहीं भी काम पा लूँगा   

तदनन्तरं भवते कष्टम् न दास्यामि ।
= उसके बाद आपको कष्ट नहीं दूँगा । 

भवान् मम शिक्षार्थम् बहु श्रमं करोति।
= आप मेरी पढाई के लिए बहुत मेहनत करते हैं । 

अहं जानामि भवान् यदाकदा भोजनम् अपि न करोति ।
= मैं जानता हूँ आप कभी कभी भोजन भी नहीं करते हैं ।

एकमेव युतकम् अस्ति भवतः पार्श्वे ।
= एक ही शर्ट है आपके पास ।

अहमपि नूतनं वस्त्रं न क्रीणामि । 
= मैं भी नए कपड़े नहीं खरीदता हूँ ।

अत्र अध्ययनरतः अस्मि ।
= यहाँ पढ़ाई में लगा हूँ ।

श्रेष्ठं परिणामं प्राप्स्यामि ।
= अच्छा परिणाम पाऊँगा ।

तात , अहं भवन्तं बहु स्मरामि ।
= पिताजी , मैं आपको बहुत याद करता हूँ ।

सः अवदत्  - "क्लियर करो"
= वह बोला   "क्लियर करो"

अहं तत्र स्वच्छं कृतवान्। 
= मैंने वहाँ स्वच्छता कर दी। 

सः पुनः अवदत्  "क्लियर करो" 
= वह फिर से बोला -  "क्लियर करो" 

अहं अत्र तत्र सर्वत्र दृष्टवान् ... कुत्रापि अस्वच्छता न आसीत्। 
= मैंने यहाँ वहाँ सब जगह देखा ... कहीं भी अस्वच्छता नहीं थी। 

अहम् अवदम् - सर्वत्र स्वच्छता अस्ति। 
= मैं बोला - सब जगह स्वछता है। 

सः रोषेण पुनः अवदत्। 
= वह रोष के साथ फिर बोला। 

अरे ,  "क्लियर करो" इत्युक्ते "स्पष्टं कुरु" 
= अरे ,  "क्लियर करो" का मतलब स्पष्ट करो। 

अहमपि हास्येन उक्तवान् - "क्लियर क्लियर किमर्थं वदति ?"
= मैं भी हास्य में बोला - "क्लियर क्लियर क्यों बोल रहे हैं।

स्पष्टं स्पष्टं वक्तव्यम् ।
= स्पष्ट स्पष्ट बोलना चाहिये। 

अधुना किं स्पष्टव्यम् अस्ति ? 
= अब क्या स्पष्ट करना है ?, 

सः अधुना स्पष्टतां न इच्छति। 
= वह अब स्पष्टता नहीं चाहता है। 

😃😀😃😀😃😀

यदा कोsपि जायते.....  
= जब कोई पैदा होता है 

तदा सः भाषां न जानाति।
= तब वह भाषा नहीं जानता है। 

मातुः अङ्के उपविश्य बालकः भाषां श्रृणोति। 
= माँ की गोदी में बैठकर बालक भाषा सुनता है। 

माता यद् वदति तद् सः श्रृणोति। 
= माँ जो बोलती है वही वह सुनता है। 

माता यथा वदति तथैव सः श्रृणोति। 
= माँ जैसे बोलती है वही वैसा ही सुनता है।

यदा बालकः सम्भाषणम् आरभते तदा सः मातृभाषायाः अनुकरणं करोति। 
= जब बालक बोलना शुरू करता है तब वह मातृभाषा का अनुकरण करता है। 

आजीवनं सर्वेभ्यः मातृभाषा रोचते एव। 
= आजीवन सबको मातृभाषा पसन्द आती है। 

कोsपि मातृभाषां न त्यजति। 
= कोई भी मातृभाषा नहीं छोड़ता है। 

अस्माकं पूर्वजानां मातृभाषा संस्कृतम् आसीत्। 
= हमारे पूर्वजों की मातृभाषा संस्कृत थी। 

अतएव सर्वेषां प्रथमा मातृभाषा संस्कृतमेव अस्ति। 
= अतः सबकी पहली मातृभाषा संस्कृत ही है। 

अद्य मातृभाषादिनम् अस्ति।
= आज मातृभाषा दिन है। 

आगच्छन्तु वयम् अद्य संस्कृते एव वदाम। 
= आईये आज हम संस्कृत में ही बात करें। 

संस्कृत गीतानि गायाम। 
= संस्कृत गीत गाएँ।

संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~ 

पुत्रः - अम्ब , द्वारे भिक्षुकः आगतः ।
       = माँ , द्वार पर भिक्षुक आया है ।

       - किम् ददानि ? 
       = क्या दूँ ? 

माता - अपूपः अस्ति , तस्मै देहि ।
        = मालपुआ है , उसको दे दो ।

पुत्रः  - अपूपः !!!  भिक्षुकाय !!! 
       = मालपुआ !!!! भिखारी को !!! 

माता - आम् वत्स !  सः अपि खादेत् 
       = हाँ बेटा , वह भी खाए न ।

माता - अपूपं खादित्वा सः प्रसन्नः भविष्यति ।
      = मालपुआ खा के वो भी खुश हो जाएगा ।

       - तेन सह रोटिकाम् अपि देहि ।
       = उसके साथ रोटी भी देना । 

पुत्रः - आम् अम्ब , ददामि ।
       = हाँ माँ , देता हूँ । 

पुत्रः भिक्षुकाय अपूपं रोटिकां च ददाति ।
= पुत्र भिक्षुक को मालपुआ और रोटी देता है ।

पुत्रः भोजनमन्त्रं वदति ।
= बेटा भोजनमन्त्र बोलता है ।

तदनन्तरं भिक्षुकः भोजनम् आरभते ।
= उसके बाद भिक्षुक भोजन शुरू करता है ।

वस्त्रं मलिनम् अस्ति ।
= कपड़ा गन्दा है। 
Cloth is messy.

स्वच्छं करोतु ।
= साफ करिये। 
Clean it up

हस्तं मलिनम् अस्ति। 
= हाथ मैला है । 
The hand is dirty.

प्रक्षालयतु। 
= धो दीजिये ।  
Wash it.

हस्तौ मलिनौ स्तः ।
= दोनों हाथ मैले हैं ।
Both hands are dirty.

प्रक्षालयतु। 
= धो दीजिये ।   
Wash it.

गृहम् अस्वच्छम्  अस्ति । 
= घर अस्वच्छ है। 
The house is unclean.

स्वच्छं करोतु ।
= साफ करिये।  
Clean it up.

जलं क्लिन्दम् अस्ति।
= पानी गन्दा है । 
The water is dirty.

जलं शोधयतु 
= पानी छान दीजिये ( शुद्ध कर दीजिये) 
Give water pure.

समाजे दूषणम् अस्ति ।
= समाज में दूषण है ।
There is corruption in society.

ज्ञानं ददातु ।
= ज्ञान दीजिये। 
Give knowledge.

मनः अपवित्रम् अस्ति।
= मन अपवित्र है। 
The mind is impure.

स्वाध्यायं करोतु। 
= स्वाध्याय करिये। 
Do self-study.

अद्य मातृभाषा-दिनम् अस्ति ।
= आज मातृभाषा दिन है ।
Today is Mother Language Day.

संस्कृत-भाषा मम मातृभाषा अस्ति 
= संस्कृत भाषा मेरी मातृभाषा है ।
Sanskrit language is my mother tongue.

अहं संस्कृतभाषायां वदामि ।
= मैं संस्कृत भाषा में बोलता हूँ / बोलती हूँ ।
I speak / speak in Sanskrit language.

अहं संस्कृतभाषायां वदिष्यामि ।
= मैं संस्कृत भाषा में बोलूँगा / बोलूँगी ।
I will speak in Sanskrit language.

युद्धं कदा भविष्यति ? 
= युद्ध कब होगा ? 

किमर्थं विलम्बः क्रियते ? 
= क्यों देर की जा रही है ? 

सर्वकारः किमपि न करिष्यति वा ? 
= सरकार कुछ भी नहीं करेगी क्या ? 

सैनिकाः तु सिद्धाः सन्ति। 
= सैनिक तो तैयार हैं। 

तथापि किमर्थं युद्धं न भवति ? 
= फिर भी युद्ध क्यों नहीं हो रहा है ? 

एते प्रश्नाः जनानां मनसि उद्भवन्ति।
= ये प्रश्न लोगों के मन में पैदा होते हैं। 

युद्धं सरलं न भवति। 
= युद्ध सरल नहीं होता है। 

तदर्थं सज्जता आवश्यकी भवति। 
= उसके लिये तैयारी आवश्यक होती है। 

शस्त्रागारे शस्त्राणि , आयुधानि भवन्ति। 
= शस्त्रागार में शस्त्र और बम आदि होते हैं। 

सैनिकाः अपि सैन्यशिबिरात् युद्धक्षेत्रे प्रेषणीयाः भवन्ति।
= सैनिक भी आर्मी कैम्प से युद्ध के मैदान में भेजने होते हैं। 

सैन्यव्यापारः प्रायः गोपनीयः भवति। 
= सेना का ऑपरेशन प्रायः गोपनीय होता है। 

नागरिकेभ्यः युद्धस्य सूचना न दीयते। 
= नागरिकों को युद्ध की सूचना नहीं दी जाती है। 

युद्धं भविष्यति एव।
= युद्ध तो होगा ही। 

शत्रूणां विनाशः अपि भविष्यति। 
= शत्रुओं का विनाश भी होगा।

संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~ 

*  कुतः आगच्छत् ? 
    = कहाँ से आए ? 

**  इतः एव ।
    = यहाँ से ही ।

*  इतः !  कुतः ? 
    = यहाँ !  कहाँ से ? 

**  ओह , ततः .... 
    = ओह , वहाँ से ..... 

* स्पष्टम् किमर्थं न वदसि त्वम् ? 
    = तुम  स्पष्ट क्यों नहीं बोलते हो ? 

** उद्याने एकं लघु द्वार अस्ति खलु ।
    = बगीचे में एक छोटा दरवाजा है न 

*  आम् 
   = हाँ 

**  ततः एव आगच्छामि ।
    = वहीँ से आ रहा हूँ ।

* ओह , अहं तु अत्र बृहद् द्वारे अतिष्ठम् ।
    = ओह , मैं तो यहाँ बड़े गेट पर खड़ा था । 

* तव प्रतीक्षां करोमि स्म ।
   = तुम्हारी प्रतीक्षा कर रहा था ।
अग्रे मा गच्छतु |
आगे मत जाओ।

अग्रे मार्ग: अवरोधमस्ति  |
आगे रास्ता बंद है।

इदानीम् अहं किं करिष्यामि ?
अब मैं क्या करूँ।

मम समीपे कुशलदूरवाणी अपि नास्ति |
मेरे पास स्मार्टफोन भी नही है।

अधुना मम मार्गदर्शनं क: करिष्यति ?
अब मेरा मार्गदर्शन कौन करेगा?

निरीक्षक: मम प्रतीक्षां कुर्वन् अस्ति |
निरीक्षक मेरी प्रतीक्षा कर रहा है।

मम समीपे एक: एव होरा अस्ति |
मेरे पास एक घंटा ही है।

हम अपने दैनिक संवाद में प्रायः पुकारने का , बुलाने का काम भी किया करते हैं। 

जैसे - जरा इधर आना .... 
         ओ महेश ..... क्या कर रहे हो ? 
         अरे बेटा , बात मान लो 

इस प्रकार के छोटे सम्वाद या सम्बोधन को हम संस्कृत में बोला करें।

हे भ्रातः ! किञ्चित् अत्र आगच्छतु। 
= ओ भैया , जरा यहाँ आईये ।

हे महेश ! त्वं किं करोषि ? 
= महेश , तुम क्या कर रहे हो ? 

पुत्र ! मम वार्तां मन्यस्व ।
= बेटा , मेरी बात मान लो ।

हे माले ! त्वं किमर्थं न खादसि ? 
= माला तुम खाना क्यों नहीं खा रही हो ?


-- अखिलेश आचार्य


एक टिप्पणी भेजें

1 टिप्पणियाँ

धन्यवाद:/thank-you

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)