स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



70) संस्कृत वाक्य अभ्यास

 संस्कृत वाक्य अभ्यास

Sanskrit sentence study

    संस्कृत वाक्य अभ्यासः  

~~~~~~~~~~~~~~ 


गोघृतम् इच्छामि 

= गाय का घी चाहता हूँ ।


गोघृतं कुत्र अस्ति ? 

= गाय का घी कहाँ है ? 


गोघृतं पात्रे अस्ति ।

= गाय का घी पात्र में है । 


ओह , घृतं तु शिलीभूतम् अस्ति ।

= ओह , घी तो जमा हुआ है ।


कथं निष्कासयानि ?

= कैसे निकालूँ ? 


चमसेन अपि बहिः न आगच्छति ।

= चम्मच से भी बाहर नहीं आ रहा है ।


किञ्चित् ऊष्णम् करोमि ।

= थोड़ा गरम करता हूँ । 


अद्य तु नारिकेलस्य तैलम् अपि शिलीभूतं जातम् ।

= आज तो नारियल का तेल भी थक्का हो गया है । 


शिरसि सर्षपस्य तैलं स्थापितवान् अहम् ।

= सिर में सरसों का तेल लगाया है ।



इदं गृञ्जनम् अस्ति ।

यह गाजर है ।


भिन्नानि भिन्नानि वर्णानि गृञ्जनानि भवन्ति = 

अलग-अलग रंगो वाली गाजरें होती हैं |


विशेषरूपेण गृञ्जनं द्विविधः भवति= *विशेष रूप से गाजर दो प्रकार की होती है ।


श्यामगृञ्जनं(कालीगाजर) रक्तगृञ्जनं(लाल गाजर) च ।


श्यामगृञ्जनं बहूत्तमं भवति = *काली गाजर बहुत अच्छी होती है ।


परन्तु रक्तगृञ्जनं हि विपण्याम् अधिकं मिलति = **लेकिन लाल-गाजर ही बाजार में अधिक मिलती है ।


श्यामगृञ्जनं तु एकेऽपि आपणे  नैव दृश्यते = **काली गाजर तो एक भी दुकान पर नहीं दिखती है ।


श्यामगृञ्जनं केवलम् कस्मिन्चित् विशिष्टोत्सवे तत् अपि द्वित्रेषु आपणेषु हि मिलति = **काली गाजर केवल कुछ विशेष उत्सव पर वह भी दो-तीन दुकानों पर हि मिलती है ।


जयतु संस्कृतम् ॥

जयतु भारतम् ॥



संस्कृत वाक्य अभ्यासः  

~~~~~~~~~~~~~~ 


पिता - पुत्र , अहं श्वः आगमिष्यामि ।

        = बेटा , मैं कल आऊँगा । 


        - माम् आनेतुम् आगच्छ । 

        = मुझे लेने आना । 


पुत्रः - केन यानेन आगमिष्यति भवान् ? 

       = आप कौनसे वाहन से आएँगे ? 


पिता - अहं विमानयानेन आगमिष्यामि । 

       = मैं विमान से आऊँगा । 


पुत्रः  - ओह !! विमानयानेन !!!

        = ओह !! विमान से !!! 


पुत्रः  - तर्हि अनुजाम् अपि आनेष्यामि ।

        = तो फिर छोटी बहन को भी लाऊँगा । 


पुत्रः  - सा विमानयानं न दृष्टवती ।

        = उसने विमान नहीं देखा । 


पुत्रः - सा प्रसन्ना भविष्यति । 

        = वह खुश हो जाएगी । 


पिता - सा द्वादशम्यां कक्षायाम् उत्तीर्णा भविष्यति ।

        = वह बारहवीं कक्षा में पास हो जाएगी ।


पिता - तदा तां विमाने यात्रां कारयिष्यामि ।

        = तब उसको विमान में यात्रा कराऊँगा ।



हिमांशु कल आबू पर्वत गया था ।

= हिमांशु: ह्यः आबू पर्वतं गतवान् आसीत् ।


सः आर्ष-गुरुकुलम् अगच्छत् ।

= वह आर्ष गुरुकुल गया था 


गुरुकुले गुरुः आसीत् ।

= गुरुकुल में गुरु जी थे। 


गुरुकुले छात्रा: आसन् ।

= गुरुकुल में छात्र थे । 


( आसीत् = था ।

   आसन्  = थे ।  ) 


गुरुकुले वृक्षाः आसन् ।

= गुरुकुल में वृक्ष थे ।


गुरुकुले यज्ञशाला आसीत् ।

= गुरुकुल में यज्ञशाला थी।


गुरुकुले गोशाला आसीत् ।

= गुरुकुल में गौ शाला थी ।


गोशालायां धेनवः आसन् ।

= गौ शाला में गौएँ थीं ।


हिमांशु: गुरुकुलस्य आचार्यं मिलितवान् ।

= हिमांशु गुरुकुल के आचार्य से मिला। 


आप कहाँ गए और वहाँ क्या क्या था / थे  के वाक्य आप भी लिखिये।

किञ्चित्  = थोड़ा 


स्वल्पम्    = थोड़ा 


अद्य किञ्चित् एव लिखामि 

= आज थोड़ा ही लिखता हूँ ।


अद्य स्वल्पम् एव खादिष्यामि ।

= आज कम ही खाऊँगा ।


किञ्चित्  रसं ददातु ।

= थोड़ा सा रसा दीजिये । 


कोषे स्वल्पम् एव धनम् अस्ति ।

= जेब में थोड़ा ही धन है ।


किञ्चित् हस ।

= थोड़ा हँस दो । 


काचित् अपि चिन्ता न करणीया ।

= थोड़ी भी चिन्ता न करें ।


किञ्चित् अपि ध्वनिः न भवेत् ।

= थोड़ी भी आवाज़ न हो ।



बालिका सर्वाणि क्रीड़नकानि तनोति। 

= बच्ची सारे खिलौने फैला देती है। 


क्रीड़नकानि तनित्वा सा मातरम् आह्वयति। 

= खिलौने फैलाकर वह माँ को बुलाती है। 


बालिका - अम्ब ! मया सह क्रीडतु। 

           = माँ ! मेरे साथ खेलिये। 


माता - सर्वाणि क्रीड़नकानि किमर्थं तनितवती ? 

        = सभी खिलौने क्यों फैला दिये ? 


        - त्वं मातुः कार्यं वर्धयसि। 

        = तुम माँ का काम बढ़ाती हो। 


बालिका - मया सह कोsपि न क्रीडति। 

            = मेरे साथ कोई नहीं खेलता है। 


माता - आगच्छ ... पाकशालाम् आगच्छ .. 

       = आओ ... रसोई में आओ ... 


       - अत्र शाकानि तनितानि सन्ति। 

       = यहाँ सब्जियाँ फैली हुई हैं। 


       - शाकानि करण्डे स्थाप्य।

       = सब्जियाँ टोकरी में रख दो। 


       - मम कार्यं भविष्यति , तव क्रीड़ा भविष्यति। 

       = मेरा काम हो जाएगा , तुम्हारा खेल हो जाएगा। 


बालिका धावित्वा पाकशालां गच्छति। 

= बच्ची दौड़कर रसोई में जाती है।


हिमांशु: - प्रत्यागतवान् ? 

           = लौट आए ? 


लोकेशः - आम् प्रत्यागतवान् । 

            = हाँ लौट आया । 


हिमांशु: - कदा प्रत्यागतवान् ?

           = कब लौटे ? 


लोकेशः - ह्य: रात्रौ ।

           = कल रात । 


हिमांशु: - ह्यः !!  कस्मिन् समये ? 

           = कल !!!  किस समय ? 


लोकेशः - रात्रौ सार्ध द्वादशवादने ।

            = रात साढ़े बारह बजे। 


हिमांशु: - ओह तदा अहं शयनं करोमि स्म। 

           = ओह तब मैं सो रहा था। 


           - प्रतीकः अपि आगतवान् वा ? 

           = प्रतीक भी आ गया क्या ? 


लोकेशः - न , प्रतीकः तु पूनां गतवान् ।

            = नहीं प्रतीक तो मुम्बई गया। 


हिमांशु: - प्रतीकः कदा आगमिष्यति ? 

           = प्रतीक कब आएगा ? 


लोकेशः - प्रतीकः शुक्रवासरे आगमिष्यति।

          = प्रतीक शुक्रवार को आएगा।


सः स्वधनं कपाटिकायां स्थापयति। 

= वह अपना धन कपाट में रखता है। 


सा स्वधनं वनितास्यूते स्थापयति। 

= वह अपना धन पर्स में रखती है। 


दीपकः स्वधनं क्षुद्रकोषे स्थापयति। 

= दीपक अपना धन बटुए में रखता है। 


ज्योतिः  स्वधनं पर्यङ्के स्थापयति। 

= ज्योति अपना धन पलंग में रखती है। 


निर्मलः स्वधनं पुस्तके स्थापयति। 

= निर्मल अपना धन पुस्तक में रखता है। 


निर्मला स्वधनं उपधानस्य अधः स्थापयति। 

= निर्मला अपना धन तकिया के नीचे रखती है। 


भवान् स्वधनं कुत्र स्थापयति ? 

= आप अपना धन कहाँ रखते हैं ? 


भवती  स्वधनं कुत्र स्थापयति ? 

= आप अपना धन कहाँ रखती हैं ? 


श्... श् ... कमपि मा वदतु ।

= श् ...श् ..किसी से मत कहना। 


स्वधनं तु स्वधनं भवति। 

= अपना धन तो अपना धन होता है। 


यस्मै यत्र रोचते तत्र स्थापयति। 

= जिसे जहाँ पसंद आता है वहाँ रखता / रखती है। 


मा गृधः कस्यस्विद् धनम् । 

= किसी के धन की लालच न करें।


आज रविवार है ।

= अद्य रविवासरः अस्ति।


अद्य अवकाशः अस्ति।

= आज अवकाश है ( छुट्टी है। ) 


आज लोग मौज मनाएँगे। 

= अद्य जनाः आमोदप्रमोदं करिष्यन्ति ।


आज लोग विश्राम भी करेंगे। 

= अद्य जनाः विश्रामम् अपि करिष्यन्ति ।


रविवासरे संस्कृतदिनं रूपेण आचरणीयम् 

= रविवार को संस्कृत दिन के रूप में मनाना चाहिये। 


यावत् शक्यं तावत् संस्कृतभाषायामेव वक्तव्यम् ।

= जितना हो सके उतना संस्कृत में ही बोलना चाहिये। 


प्रतिरविवासरः संस्कृतवासरः ।


संस्कृत वाक्य अभ्यासः  

~~~~~~~~~~~~~~ 


सर्वत्र पीतवर्णः दृश्यते ।

= सब जगह पीला रंग दिख रहा है । 


भगिनी पीतवर्णीयाम् शाटिकां धारितवती ।

= बहन ने पीली साड़ी पहनी है । 


भ्राता अपि पीताम्बरं धारितवान् अस्ति।

= भैया ने भी पीतवस्त्र पहना है । 


गृहे पीतोदनं निर्मितम् अस्ति ।

= घर में पीले चावल बने हैं । 


केदारे अपि पीत-सर्षप: दृश्यते ।

= खेत में भी पीली सरसों दिख रही है ।


अद्य वसन्त-पञ्चमी अस्ति । 

= आज वसन्त पंचमी है । 


यज्ञे पीत-पायसस्य आहुतिम् दद्मः ।

= यज्ञ में पीली खीर की आहुति देते हैं ।


पायसे केसरं स्थापयामः ।

= खीर में केसर डालते हैं । 


अद्य सायं ढोलवादकाः आगमिष्यन्ति।

= आज शाम को ढोल वादक आएँगे । 


ते ढोलं वादयिष्यन्ति ।

= वे ढोल बजाएँगे ।


जनाः नृत्यं करिष्यन्ति ।

= लोग नृत्य करेंगे ।


महिलाः लोकगीतानि गास्यन्ति ।

= महिलाएँ लोकगीत गाएँगी ।


-- अखिलेश आचार्य



एक टिप्पणी भेजें

0 टिप्पणियाँ