स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



69) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास
Sanskrit sentence study

संस्कृत वाक्य अभ्यास
~~~~~~~~~~~
This valentine day tell your friend in sanskrit
धन्यवाद
सुनिल कुमार पाणिग्राही

अहं त्वत्सन्निध्यमिछामि । 
(I want to live with u )
 
अहं तवामिच्छामि ।
( i want u)

त्वं मम उतम सख्यिसि।
(You are my best friend)

त्वं मम उतम सुहृदसि ।
(You are my best friend)

अहं त्वां विना जीवितु न शक्नोमि ।
(I am not able live with out you) 

अहं तवास्मि।
( i am your)

अहं त्वां विना न जीवामि ।
(I can't live with out you)

त्वं मम असि  ।
(You are mine)

त्वम् असि मम सर्वस्वम्।
(You are my everything)

अहं तुभ्यं सृहयामि ।
( i like you)

अहंमपि त्वं सृहयामि।
(I also like you)

अहं त्वाम् अनुधास्यामि।
(I miss  you)

अहम् अपि त्वाम् अनुधास्यामि।
( i miss you also)

अहं त्वां प्रिये।
(I love you)

अहम् अपि त्वां प्रिये।
( i also love u)



मम गृहे पित्तलस्य धारकम् अस्ति ।
= मेरे घर में पीतल का डब्बा है ।

मम माता तस्मिन् मोदकानि स्थापयति स्म ।
= मेरी माँ उसमें लड्डू रखती थीं । 

धारके यदाकदा कान्तिलेपनं कारयति स्म ।
= डिब्बे में कभी कभी कलई कराती थीं । 

पूर्वं गृहे पित्तलस्य बहूनि पात्राणि आसन् 
= पहले घर में पीतल के बहुत से बर्तन थे । 

भोजनं पित्तलस्य स्थालिकायां कुर्मः स्म । 
= भोजन पीतल की थाली में करते थे । 

जलं ताम्रस्य घटे ( कलशे )स्थापयामः स्म ।
= पानी ताँबे के कलसे में रखते थे । 

केवलं कटाहः लौहस्य आसीत् ।
= केवल कढ़ाई लोहे की थी ।

कटाहः तु अधुना अपि अस्ति ।
= कढ़ाई तो अभी भी है । 

लौह-कटाहे निर्मितं भोजनं पित्रे रोचते स्म ।
= लोहे की कढ़ाई में बना भोजन पिताजी को पसन्द था ।



लक्ष्मण !  ओ .... लक्ष्मण !! 

लक्ष्मण: - कः आह्वयति ? 
           = कौन बुला रहा है ? 

भरतः - अहम् अस्मि । 
         = मैं हूँ । 

लक्ष्मण:  - रवः तु भरतस्य। कुत्र अस्ति सः ? 
         = आवाज तो भरत की है । कहाँ है वह ? 

भरतः  - उपरि अस्मि  , तृतीये अट्टे। 
          = यहाँ हूँ तीसरी मंजिल पर ।

          - आगच्छतु उपरि। 
          = आईये ऊपर। 

लक्ष्मण: - आम् , आम् आगच्छामि। 
           = हाँ हाँ आता हूँ। 

भरतः -   स्वागतं भ्रातः ! एषः मम कार्यालयः ।
         = स्वागत है भैया , ये है मेरा कार्यालय। 

          - अत्र अहं कार्यं करोमि। 
          = यहाँ मैं काम करता हूँ। 

लक्ष्मण: - किं कार्यं करोति भवान्। 
           = आप क्या काम करते हैं ? 

भरतः - कृषकानां बालकेभ्यः वयं कृषिकार्यार्थं प्रेरयामः। 
        = किसानों के बच्चों को हम कृषि काम के लिये प्रेरित करते हैं 

         - नूतनां पद्धतिं वयं पाठयामः। 
         = नई पद्धति हम पढ़ाते हैं 

लक्ष्मण: - एतद् तु बहु उत्तमं कार्यम् अस्ति।
          = यह तो बहुत ही अच्छा काम है ।




सा प्रातः शीघ्रमेव उत्तिष्ठति। 
= वह सुबह शीघ्र उठती है। 

सर्वान् जागरयति। 
= सबको जगाती है। 

परिवारस्य सर्वे जनाः शीघ्रमेव स्नानं कुर्वन्ति।
= परिवार के सभी लोग जल्दी से स्नान करते हैं। 

सर्वे शीघ्रमेव सिद्धाः भवन्ति। 
= सब शीघ्र ही तैयार होते हैं। 

सर्वे पीतानि वस्त्राणि धारयन्ति। 
= सभी पीले वस्त्र पहनते हैं। 

सर्वे यज्ञस्य व्यवस्थां कुर्वन्ति। 
= सभी यज्ञ की तैयारी करते हैं। 

सर्वे मन्त्रपाठं कुर्वन्ति। 
= सब मंत्रपाठ करते हैं। 

वसन्तपञ्चमीम् अनुलक्ष्य यजुर्वेदस्य मन्त्राणां पाठं  कुर्वन्ति। 
= वसन्तपंचमी के अनुलक्ष्य में यजुर्वेद के मन्त्रों  का पाठ करते हैं।

ओं वसन्तेन ऋतुना देवा वसवस्त्रिवृता स्तुताः ।
रथन्तरेण तेजसा हविरिन्र्दे वयो दधुः ।।
 
इत्यादीनां मन्त्राणां पाठं कुर्वन्ति। 
= इत्यादि मन्त्रों का पाठ करते हैं। 

अनन्तरं सर्वे केसरयुक्तं दुग्धं पिबन्ति। 
= बाद में सब केसरयुक्त दूध पीते हैं। 

सर्वेभ्यः वसन्तपञ्चम्याः शुभकामनाः।




तस्य गृहे ढोलवादनं भवति। 
= उसके घर ढोल बज रहा है। 

किमर्थं ढोलवादनं भवति ? 
= क्यों ढोल बज रहा है ?  

तस्य पुत्रस्य विवाहः अस्ति। 
= उसके पुत्र का विवाह है। 

अधुना हरिद्रालेपनं भवति। 
= अभी हल्दीलेपन हो रहा है। 

महिलाः आगत्य वरस्य शरीरे हरिद्रां लिम्पन्ति।
= महिलाएँ आकर वर के शरीर पर हल्दी लगा रही हैं। 

वरस्य चरणयोः हरिद्रां लिम्पन्ति।
= वर के पैरों में हल्दी लगाती हैं। 

वरस्य हस्तयोः हरिद्रां लिम्पन्ति।
= वर के हाथों में हल्दी लगाती हैं।

वरस्य मुखे हरिद्रां लिम्पन्ति।
= वर के मुँह पर  हल्दी लगाती हैं।

सर्वाः महिलाः लोकगीतम् अपि गायन्ति। 
= सभी महिलाएँ लोकगीत भी गा रही हैं। 

अनन्तरं मेंधिकालेपनं भविष्यति। 
= बाद में मेहंदी लगाई जाएगी।



संस्कृताभ्यासः 
 
*आज्ञार्थ*

अहं पिबानि  ? = मैं पियुँ ?

अहं चायं पिबानि वा ?
= मैं चाय पियुँ क्या ?

अहं कदा चायं पिबानि ?
= मैं कब चाय पियुँ ?

न ... मा पिबतु।
= नहीं मत पीजिये।

कृपया अशुद्धं जलं मा पिबतु।
= कृपया अशुद्ध जल न पियें।

बहु उष्णम् अस्ति , अधुना मा पिबतु।
= बहुत गरम है , अभी मत पीजिये।

आगच्छतु ... दाड़िमरसं पिबतु।
= आईये . . अनार का जूस पीजिये।

उत्थाय जलं मा पिबतु ... उपविश्य पिबतु।
= खड़े होकर पानी मत पीजिये बैठकर पीजिये।

ग्रीष्मकाले वारंवारं जलं पिबतु।
= ग्रीष्मकाल में बार बार पानी पीजिये।

वर्षासमये वर्षाजलं पिबतु।
= बरसात में वर्षा का पानी पीजिये।

बहु अम्लीयं रसं मा पिबतु।
= बहुत खट्टा जूस मत पीजिये।

*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*
= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*

*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*
= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*

।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।




माता - त्वं किमर्थं काससे ? 
       = तुम क्यों खाँस रहे हो ? 

पुत्रः - एवमेव ।
       = बस यूँ ही ।

माता - रात्रौ अधिकं शीतलेहं खादितवान् त्वम्। 
      = रात में तुमने अधिक आइसक्रीम खा ली। 

       - अहं निषेधयामि स्म 
       = मैं मना कर रही थी ।

       त्वं न अमन्यथा:  
       = तुमने नहीं माना ।

पुत्रः -  अम्ब ! एकं शीतलेहं भवत्या सह खादितवान्। 
        = माँ ! एक आइसक्रीम आपके साथ खाई ।

        - द्वितीयं मम मित्रेण सह खादितवान्।
        = दूसरी मेरे मित्र के साथ खाई। 

        - केवलं द्वे एव खादितवान्। 
        = केवल दो ही खाईं ।

माता - अधुना ऊष्णं जलं ददामि। 
         = अभी मैं गरम पानी देती हूँ। 

         - त्वं पिब ।
         = तुम पीओ 

         - तेन कासः दूरं भवति। 
         = इससे खाँसी दूर होती है ।




संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~ 

अहं पूनायाम् आसम् 
= मैं पूना में था । 

तदानीम् एषा घटना सञ्जाता ।
= तब ये घटना घटी थी । 

अहं शनिवारवाड़ाम् गतवान् आसम् 
= मैं शनिवारवाड़ा गया था । 

पादाभ्याम् एव अगच्छम् ।
= पैदल ही गया था । 

मार्गे कुत्रचित् जलं पतितम् आसीत् 
= रास्ते में कहीं पानी गिरा था । 

तस्मात् कारणात् तत्र स्निग्धता आसीत् ।
= उसके कारण वहाँ चिकनाई थी । 

सर्वे जनाः ततः एव गच्छन्ति स्म ।
= सभी लोग वहीँ से जा रहे थे । 

अहम् अपि अगच्छम् ।
= मैं भी गया । 

न जानामि अहं कथं किमर्थम् च अपतम् ।
= न जाने मैं कैसे और क्यों गिर गया । 

रक्तं प्रावहत् 
= खून बहा । 

वस्त्राणि मलिनानि अभवन् ।
= कपड़े मैले हो गए । 

शीघ्रमेव उत्थाय सुखावासम् आगतवान् 
= जल्दी से उठ कर होटल आ गया । 

अद्य द्वयोः मासयोः अनन्तरं सर्वान् ज्ञापयामि
= आज दो महीने के बाद सबको बता रहा हूँ ।





संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~ 

अहं पूनायाम् आसम् 
= मैं पूना में था । 

तदानीम् एषा घटना सञ्जाता ।
= तब ये घटना घटी थी । 

अहं शनिवारवाड़ाम् गतवान् आसम् 
= मैं शनिवारवाड़ा गया था । 

पादाभ्याम् एव अगच्छम् ।
= पैदल ही गया था । 

मार्गे कुत्रचित् जलं पतितम् आसीत् 
= रास्ते में कहीं पानी गिरा था । 

तस्मात् कारणात् तत्र स्निग्धता आसीत् ।
= उसके कारण वहाँ चिकनाई थी । 

सर्वे जनाः ततः एव गच्छन्ति स्म ।
= सभी लोग वहीँ से जा रहे थे । 

अहम् अपि अगच्छम् ।
= मैं भी गया । 

न जानामि अहं कथं किमर्थम् च अपतम् ।
= न जाने मैं कैसे और क्यों गिर गया । 

रक्तं प्रावहत् 
= खून बहा । 

वस्त्राणि मलिनानि अभवन् ।
= कपड़े मैले हो गए । 

शीघ्रमेव उत्थाय सुखावासम् आगतवान् 
= जल्दी से उठ कर होटल आ गया । 

अद्य द्वयोः मासयोः अनन्तरं सर्वान् ज्ञापयामि
= आज दो महीने के बाद सबको बता रहा हूँ ।


तस्य / तस्याः  चिन्तनं पवित्रम् अस्ति। 
= उसका चिन्तन पवित्र है। 

तस्य / तस्याः  वाणी अपि पवित्रा अस्ति। 
= उसकी वाणी भी पवित्र है।

तस्य / तस्याः  व्यवहारः  पवित्रः अस्ति। 
= उसका व्यवहार पवित्र है।

सः / सा कुतः आगच्छति ? 
= वह कहाँ से आता / आती है ? 

तस्य / तस्याः माता का अस्ति ? 
= उसकी माता कौन है ? 

तस्य / तस्याः पिता कः अस्ति ? 
= उसका पिता कौन है ? 

तस्य / तस्याः गुरुः कः अस्ति ? 
= उसका गुरु कौन है ? 

अहं तं / तां मेलितुम् इच्छामि। 
= मैं उससे मिलना चाहता / चाहती हूँ। 

( यदा कोsपि भद्रजनः मिलति तदा एते प्रश्नाः मनसि उद्भवन्ति।
= जब कोई भद्र जन मिलता है तब ये प्रश्न मन में पैदा होते हैं। )

-- अखिलेश आचार्य



एक टिप्पणी भेजें

0 टिप्पणियाँ