स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



83) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास

Sanskrit Sentence Study

  संस्कृत वाक्याभ्यासः  

  ~~~~~~~~~~~~~~ 


मम युतकं प्रक्षालयामि । 

= मेरी शर्ट धो रहा हूँ 


युतकं पीतवर्णीयम् अस्ति । 

= शर्ट पीले रंग की है 


युतकात् पीतवर्णः निर्गच्छति ।

= शर्ट से पीला रंग निकल रहा है 


आपणिकेन पूर्वमेव उक्तम् 

= दूकानदार ने पहले ही कहा था 


यत् , प्रथमवारं तु वर्णः निर्गमिष्यति एव । 

= कि , पहली बार तो रंग निकलेगा ही 


सौत्रिक-वस्त्रम् अस्ति अतः 

= सूती वस्त्र है इसलिये




संस्कृत वाक्याभ्यासः  

~~~~~~~~~~~~~~ 


पुत्रः - तात, ददातु ... शाकस्यूतम् अहं नयामि । 

       = पिताजी दीजिये ... सब्जी  का थैला मैं ले चलता हूँ 


पिता - नैव वत्स, स्यूते बहु भारः अस्ति । 

      = नहीं बेटा , थैले में बहुत भार है 


पुत्रः - तात , अहम् उन्नेतुं शक्नोमि । 

      = पिताजी , मैं उठा सकता हूँ 


पिता - पुत्र , बहु अधिकः भारः अस्ति । 

      = बेटा, बहुत अधिक भार है 


पुत्रः - अहं वोढुं शक्नोमि । 

      = मैं वहन कर ( ले ) सकता हूँ 


पिता - तर्हि धान्यकं त्वं नय । 

      = तो फिर धनिया तुम ले चलो 


पुत्रः - न न तात , अहं नेष्यामि 

       = नहीं नहीं पिताजी , मैं ले जाऊँगा 


पिता - दुर्दमनं मा कुरु वत्स । 

        = जिद्द मत करो बेटा 


        दुर्दान्तः मा भव वत्स । 

        = जिद्दी मत बनो बेटा 


        त्वं केवलं मम हस्तं गृहाण ।

        = तुम केवल मेरा हाथ पकड़ो 


पुत्रः - तर्हि गृहस्य द्वारे मह्यं ददातु । 

        = तो फिर घर के दरवाजे पर मुझे दीजियेगा 


पिता - आम् , अवश्यमेव 

       =  हाँ अवश्य ही




पुष्पम् = एक फूल

पुष्पे = दो फूल

पुष्पाणि = बहुत से फूल

चिनोति = चुनती है ।


सा एकं पाटल पुष्पं चिनोति ।

= वह एक गुलाब का फूल चुनती है ।


सा द्वे रजनीगंधापुष्पं चिनोति ।

= वह दो रजनीगंधा के फूल चुनती है 


सा मालतीपुष्पाणि चिनोति 

= वह बहुत से मालती के फूल चुनती है।


मालायां मल्लिका-पुष्पाणि सन्ति।

= माला में मल्लिका के फूल हैं




ॐ नमो नमः ॥


रामः विद्यालयं गच्छन् उभयतः पश्यति

= राम विद्यालय जाते हुए दोनों ओर देखता है ।


दिनेशः भोजनं कुर्वन् दूरदर्शनं पश्यति  

= दिनेश भोजन करते हुए दूरदर्शन देखता है ।


दीपकः चायं पिबन् मिष्ठान्नं खादति 

=दीपक चाय पीते हुए मिठाई खाता है।


पूजकः पूजनं कुर्वन् मन्त्रं वदति 

=पुजारी पूजा करते हुए मंत्र बोलता है।


छात्रः गीतं श्रृण्वन् पुस्तकं पठति  

= छात्र गीत सुनते हुए पुस्तक पढ़ता है।


श्रमिकः कार्यं कुर्वन् मन्दं मन्दं गायति 

= श्रमिक कार्य करते हुए धीरे-धीरे गाता है ।


सः भ्रमन् दूर्वाण्या वार्तालापं करोति

= वह टहलते हुए दूर वाणी से बात करता है।


सः अभ्यासं पठन् पुस्तिकायां लिखति 

= वह अभ्यास पढ़ते हुए पुस्तिका पर लिखता है ।


सः छात्रः भवन् कृषिकार्यं करोति 

= वह छात्र होते हुए खेती करता है।


जयतु संस्कृतम् ॥

जयतु भारतम् ॥




*संस्कृतवाक्याभ्यासः* 


आम्रफलानि आगतानि।

= आम आ गए हैं। 


अपक्वानि आम्राणि अपि आगतानि सन्ति।

= कच्चे आम भी आ गए हैं। 


कोsपि बहिः न निर्गच्छति अतः सर्वे आम्राणि न खादन्ति।

= कोई बाहर नहीं निकलता है इसलिये सभी आम नहीं खाते हैं। 


केचन एव जनाः आम्रं खादन्ति।

= कुछ ही लोग आम खाते हैं। 


अपक्वानां आम्राणां सन्धानं महिलाः निर्मान्ति।

= कच्चे आम का अचार महिलाएँ बनाती हैं। 


अधुना तु निर्मातुं शक्यते। 

= अभी तो बना सकते हैं। 


प्रातः यदा आपणम् उद्घाटितं भवति तदा अपक्वानि आम्राणि क्रीणन्तु।

= सुबह जब बाजार खुलती है तब कच्चे आम खरीदिये। 


स्वयमेव गृहे सन्धानं निर्मान्तु।

= अपने आप अचार बनाइये। 


गृहे यत्किमपि निर्मीयते तद् शुद्धं भवति। 

= घर में जो भी बनाया जाता है वह शुद्ध होता है। 


स्वादिष्ठम् अपि भवति। 

= स्वादिष्ट भी होता है। 


गृहावासस्य सदुपयोगं कुर्मः।

= घर में रहने का सदुपयोग करें।


*सरलानि वाक्यानि प्रतिदिनं वदन्तु* 

*सरल वाक्य प्रतिदिन बोलें*



"अव्यय"


इन शब्दों के रूप बदलते नहीं हैं । इसलिये इन्हें अव्यय कहा जाता है।

*.सर्वत्र - सब जगह

*.कुत्र - कहाँ

*.अद्य - आज

*.ह्यः - कल (बीता हूआ)

*.श्वः - कल (आने वाला)

*.परश्वः - परसों

*.अत्र - यहाँ

*.तत्र - वहाँ

*.यथा - जैसे

*.तथा - तैसे

*.एवम् - ऐसे

*.कथम् - कैसे

*.सदा - हमेशा

*.कदा - कब

*.यदा - जब

*.तदा - तब

*.अधुना - अब

*.अधुनैव - अभी

*.कदापि - कभीभी (नहीं के साथ)

*.पुनः - फिर

*.च - और

*.न - नहीं

*.हि - ही

*.वा - या

*.अथवा - या

*.अपि - भी

*.तु - लेकिन (तो)

*.शीघ्रम् - जल्दी

*.शनैः - धीरे धीरे

*.धिक् - धिक्कार

*.प्रति - ओर

*.विना - बिना

*.सह - साथ

*.कुतः - क्यों

*.नमः - नमस्कार

*.स्वस्ति - कल्याण हो



सरल संस्कृत वाक्य अभ्यास

Simple sanskrit sentence practice


भार्गवी - शीघ्रं चल ... अन्धकारः अवर्धत।   

           = जल्दी चलो .... अंधेरा बढ़ गया है। 

Bhargvi - Walk quickly .... the darkness has      

                increased.


          - निर्जनः मार्गः अस्ति। 

          = रास्ता निर्जन है। 

          - The road is uninhabited.


          - मार्गे श्वानः अपि बुक्कन्ति। 

          = रास्ते में कुत्ते भी भौंकते हैं। 

         -On the way, dogs also bark.


         - अहं तु चलभाषम् अपि न अनीतवती। 

        = मैं तो मोबाइल भी नहीं लाई। 

         - I did not even bring a mobile phone.


आभा - मम पार्श्वे करदीपः अस्ति। 

        = मेरे पास टार्च है। 

Aabha - I have torch.


भार्गवी - निष्कासय। 

         = निकालो।

 bhargvi - Take it out.


आभा करदीपं निष्कासयति। 

= आभा टार्च निकालती है। 

Aabha -  extracts the torch.


आभा - ओह .. विद्युतकोषः मन्दः अस्ति। 

        = ओह ... सेल धीमा है। 

Aabha - Oops ... the cell is slow..


         - चलतु ... एवमेव चल। 

        = चलिये ... ऐसे ही चलिये। 

Come on ... let's go like this.


भार्गवी  - अर्धहोरा अनन्तरं गृहं प्राप्स्यामः। 

      = आधा घण्टे बाद घर पहुँचेंगे।

Bhargvi - You will reach home after half an hour.


 आभा - तावत् गायत्रीमन्त्रं जपतु। 

         = तब तक गायत्री मंत्र जपिये। 

Aabha - Till then chant the Gayatri Mantra.


         - अग्रे किमपि मा वदतु। 

         = आगे कुछ भी मत बोलिये। 

Do not say anything further.


         - अग्रे किमपि मा चिन्तयतु। 

         = आगे कुछ भी मत सोचिये।

Do not think anything ahead.




सा सर्वान् ग्राहकान् इक्षुदण्डस्य रसं पाययति।

= वह सभी ग्राहकों को गन्ने का रस पिलाती है। 


तस्याः पतिः  चषके (चषकेषु) रसं पूरयति। 

= उसका पति गिलास में रस भरता है। 


सा / सः रसं कथं निष्कासयति ? 

= वह रस कैसे निकालती / निकालता है ?


सा रसनिष्पीडनयन्त्रं हस्तेन चालयति। 

= वह रस पीलने का यंत्र हाथ से चलाती है। 


तस्याः पतिः इक्षुदण्डं यन्त्रे निक्षिपति।

= उसका पति गन्ने को मशीन में डालता है। 


गोलकयोः मध्ये इक्षुदण्डस्य पेषणं भवति। 

= दो गोलक के बीच गन्ना पिसता है। 


इक्षुरसः पात्रे निर्झरति। 

= गन्ने का रस बर्तन में झरता है।


ग्रीष्मकाले प्रायः सर्वे इक्षुरसं पिबन्ति। 

= गर्मी में प्रायः सभी गन्ने का रस पीते हैं। 


सा रसे हिमम् अपि स्थापयति। 

= वह रस में बरफ़ भी डालती है।


आगच्छन्तु इक्षुरसं पिबाम। 

= आईये गन्ने का रस पीते हैं।



*संस्कृतवाक्याभ्यासः* 


ललितः - अद्य रविवासरः अस्ति।

           = आज रविवार है। 


ललिता - न अद्य रविवासरः नास्ति।

          = आज रविवार नहीं है। 


          - अद्य शनिवासरः अस्ति। 

          = आज शनिवार है। 


ललितः - तर्हि किमर्थं रविवासर-सदृशं भासते ? 

          = तो फिर क्यों रविवार जैसा लग रहा है ? 


ललिता - भवान् गृहे एव वसति अतः वासरम् अपि न स्मरति।

          = आप घर में ही रहते हैं अतः वार भी याद नहीं रखते हैं। 


ललितः - ओह ... सत्यम् ... अहं प्रतिदिनं रविवासरमेव मन्ये। 

          = ओह ... सच्ची .... मैं हर दिन को रविवार ही मान रहा हूँ। 


ललिता - प्रतिदिनं केवलं नूतनानि व्यंञ्जनानि एव स्मरति।

          = प्रतिदिन केवल नए व्यंजन ही याद करते हैं। 


ललितः - नैव ... अहं तु अधुना आपणस्य अल्पाहारं विस्मृतवान् अस्मि। 

          = नहीं ... मैं तो अब बाजार का नाश्ता भूल गया हूँ। 


          - त्वं बहु स्वादिष्ठं भोजनं पचसि।

         = तुम बहुत स्वादिष्ट भोजन बनाती हो। 


        - अहम् अधुना बहिः न खादिष्यामि।

        = मैं अब बाहर नहीं खाऊँगा।

✋😄😃



*सरलानि वाक्यानि प्रतिदिनं वदन्तु* 

*सरल वाक्य प्रतिदिन बोलें*



चलति = चलता है ।

चलतः =  दो चलते हैं 

चलन्ति =  सब चलते हैं 


बालकः  चलति = बालक चलता है ।


बालकौ चलतः = दो बालक चलते हैं ।


बालकाः चलन्ति = बच्चे चलते हैं। 


चालयति = चलाता है ।


चालयतः = दो चलाते हैं 


चालयन्ति = सब चलाते हैं 


बालकः द्विचक्रिकां चालयति। 

= बालक साईकिल चलाता है 


बालकौ द्विचाक्रिके चालयतः ।

= दो बालक साईकिल चलाते हैं 


बालकाः द्विचाक्रिकाः चालयन्ति ।

= बच्चे साईकिल चला रहे हैं ।


चलामि = चलता हूँ / चलती हूँ ।


चलावः = हम दो चलते हैं 


चलामः = हम सब चलते हैं 


अहं शनैः शनैः चलामि।

= मैं धीरे धीरे चलता / चलती हूँ।


आवां शीघ्रं शीघ्रं चलावः 

= हम दो जल्दी जल्दी चलते हैं 


वयं वेगेन चलामः ।

= हम सब वेग से चलते हैं


चालयामि = चलाता / चलाती हूँ।


चालयावः = हम दो चलाते हैं 


चालयामः = हम सब चलाते हैं 


अहं विमानयानं न चालयामि।

= मैं विमान नहीं चलाता / चलाती हूँ।


आवां नौकां चालयावः ।

= हम दोनों नौका चलाते हैं 


वयं राष्ट्रं चालयामः।

= हम सब देश चलाते हैं ।




सुनोति = रस निकालना 


सः इक्षुदण्डस्य रसं सुनोति।

= वह गन्ने का रस निकालता है ।


सा इक्षुदण्डस्य रसं सुनोति।

= वह गन्ने का रस निकालती है ।


रुग्णार्थं सः मोसम्बस्य रसं सुनोति।

= रोगी के लिए वह मोसंम्बी का रस निकालता है ।


ग्रीष्मकाले अहं निम्बूकस्य रसं सुनोमि।

= गर्मी की ऋतु में मैं नीबू का रस निकालता हूँ। 


निम्बूकस्य रसे अहं गुडं मेलयामि ।

= निम्बू के रस में मैं गुड़ मिलाता हूँ ।


तद् रसं  ( पानकं ) अहं पिबामि ।

= वो रस ( शरबत ) मैं पीता हूँ ।


भवान् / भवती अपि फलानां रसं सुनोतु 

= आप भी फलों का रस निकालिये ।


भवन्तः / भवत्यः रसं सुन्वन्तु ।

= आप सभी रस  निकालिये।


भवन्तः / भवत्यः रसं पिबन्तु। 

= आप रस पीजिये । 


कोकाकोला मा पिबन्तु ।

= कोकाकोला मत पीजिये।



संस्कृत वाक्याभ्यासः 

~~~~~~~~~~~~~~ 


अहं मम कूटाक्षरं विस्मृतवान् अस्मि । 

= मैं अपना पासवर्ड भूल गया हूँ 


किं करवाणि ? 

= क्या करूँ ? 


अहं मेल कर्तुं न शक्नोमि । 

= मैं मेल नहीं कर पा रहा हूँ 


बहु आवश्यकः सन्देश: प्रेषणीयः अस्ति 

= बहुत ही आवश्यक मेल भेजना है 


अहं कुत्र अपि मम कूटाक्षरं न लिखितवान् अस्मि 

= मैंने कहीं भी पासवर्ड नहीं लिखा है 


मम  मित्रस्य मेललेखया सन्देशं प्रेषयामि । 

= मेरे मित्र के मेल अकाउंट से सन्देश भेजता हूँ 


सः मम सहकर्मी अस्ति । 

= वह मेरा सहकर्मी है 


सः अपि यदाकदा मम मेललेखया सन्देशम प्रेषयति । 

= वह भी कभी कभी मेरे मेल अकाउंट से सन्देश भेजता है 


सायंकाल-पर्यन्तं कूटाक्षरं स्मर्तुं प्रयासं करोमि । 

= शाम तक पासवर्ड याद करने का प्रयास करता हूँ । 


कदाचित् स्मरणं भवेत् । 

= शायद याद आ जाए




अभ्यासं करोतु नोचेत् असफलः भविष्यति। 

= अभ्यास करिये नहीं तो असफल हो जाएँगे। 


पुत्र! ध्यानपूर्वकम् आरोह नोचेत् पतिष्यसि। 

= पुत्र , ध्यान से चढ़ो नहीं तो गिर जाओगे। 


आतपे मा भ्रम नोचेत् रुग्णः भविष्यसि। 

= धूप में मत घूमो नहीं तो बीमार पड़ जाओगे। 


माता अनुमतिं ददाति चेत् गच्छ नोचेत् मा गच्छ। 

= माँ अनुमति देती है तो जाना नहीं तो नहीं जाना


फलानि प्रक्षाल्य खादतु नोचेत् रसायनम् अन्तः गमिष्यति। 

= फल धो कर खाईये नहीं तो केमिकल अंदर चला जाएगा। 


वेक्षेभ्यः जलं ददातु नोचेत् वृक्षाः शुष्काः भविष्यन्ति। 

= वृक्षों को पानी दीजिये नहीं तो वृक्ष सूख जाएँगे।


मम भार्यां मा वदतु नोचेत् सा क्रोत्स्यति। 

= मेरी पत्नी को मत कहियेगा नहीं तो वो गुस्सा करेगी। 


तस्य अपराधस्य प्रमाणं देहि नोचेत् क्षमां याच। 

= उसके अपराध का प्रमाण दो नहीं तो क्षमा माँगो। 


प्रकाशं करोतु नोचेत् सः बालकः भेष्यति। 

= प्रकाश करो नहीं तो वह बालक डरेगा।



माला :  अद्य तु चल भो: 

          = आज तो चल 


बाला : कुत्र ? 

          = कहाँ ? 


माला : गोशालाम् ।

         = गौशाला 


बाला : किमर्थम् ?  

         = क्यों ? 


माला : गोभ्यः तृणं दास्यावः ।

         = गायों को घास देंगे। 


बाला : त्वं गच्छ , अहं न आगच्छामि।

        = तुम जाओ , मैं नहीं आती हूँ। 


माला : चल , तत्र गोवत्सेन सह क्रीडां करिष्यावः ।

        = चलो वहाँ बछड़े के साथ खेलेंगे। 


बाला : आम् , गोवत्स: तु मह्यं रोचते। 

        = हाँ , बछड़ा मुझे पसन्द है। 


माला : तर्हि चल ।

        = तो चलो। 


बाला : चल , चल शीघ्रं चल ।

       = चलो , चलो जल्दी चलो।


संस्कृत वाक्य अभ्यासः 

~~~~~~~~~~~~


सः  अवेदनपत्रं लिखितुं न जानाति 

= वह आवेदनपत्र लिखना नहीं जानता है । 


सः विद्युत्-कार्यालये तिष्ठति 

= वह बिजली कार्यालय में खड़ा है । 

( तिष्ठन् अस्ति = खड़ा है ) 


सः एकं जनम् उक्तवान् 

= उसने एक व्यक्ति से कहा 


"श्रीमन् मम गृहे विद्युत-प्रवाहस्य कृते आवेदनपत्रं लेखनीयम् अस्ति "

= श्रीमान मेरे घर में बिजली के लिए आवेदन करना है । 


∆ तर्हि  करोतु आवेदनम् 

= तो फिर करो आवेदन  । 


∆ अहं किं करोमि ?

= मैं क्या करूँ ? 


अहं लिखितुं न शक्नोमि 

= मैं लिख नहीं सकता हूँ । 


∆ ओह तर्हि  भवान् अशिक्षितः 

= ओह तो आप अशिक्षित हैं । 


आम् , अहम् अशिक्षितः अस्मि 

= हाँ मैं अशिक्षित हूँ । 


∆ ददातु , आवेदनपत्रं लिखित्वा ददामि 

= दीजिये , आवेदनपत्र लिखकर देता हूँ । 


∆ भवतः नाम किम् ? 

= आपका नाम क्या है ? 


∆  भवतः पत्र संकेतं वदतु 

= आपका पता बोलिये । 


( सः सर्वं लिखति = वह सब लिखता है ) 


( लिखित्वा ददाति  = लिखकर देता है ) 


∆ आम्  स्वीकरोतु  = हाँ लीजिये 


धन्यवाद वत्स ।  = धन्यवाद बेटा । 

----

मम पुत्रः अभियन्ता अस्ति 

= मेरा बेटा इन्जिनियर है । 


सः अमेरिकायां निवसति

= वह अमेरिका रहता है । 


अहं तु अशिक्षितः , किं करोमि 

= मैं तो अशिक्षित हूँ , क्या करूँ ?

www.jagdishdabhisanskritm.blogspot.com


एकः जनः मम कार्यालयम् आगतवान् ।

= एक व्यक्ति मेरे कार्यालय आया । 


बहु रोषेण वदति स्म। 

= बहुत रोष से बोल रहा था। 


तस्य कार्यं कृतं मया। 

= उसका काम मैंने कर दिया 


तथापि बहु रोषं करोति स्म।

= फिर भी बहुत रोष कर रहा था। 


अहं पृष्टवान् ।

= मैंने पूछा 


"किमर्थम् एतावत् रोषं करोति ?" 

 = क्यों इतना गुस्सा कर रहे हैं ? 


"अहं तु भवतः कार्यं कृतवान् ।" 

= मैंने तो आपका कार्य कर दिया ।


सः अवदत् ।

= वह बोला 


ओह , किं करवाणि ?

= ओह , क्या करूँ ? 


बहिः तापः बहु अधिकः अस्ति ।

= बाहर ताप बहुत अधिक है ।


अतः रोषं करोमि। 

= इसलिये गुस्सा कर रहा हूँ।


सः निवेदनं कृतवान् ।

= उसने निवेदन किया ।


कृपया जलं पाययतु ।

= कृपया पानी पिलाइये।


अहं तस्मै जलं दत्तवान् ।

= मैंने उसे पानी दिया ।




*संस्कृतवाक्याभ्यासः* 


अद्य एकः युवकः मम कार्यालयम् आगतवान्।

= आज एक लड़का मेरी ऑफिस में आया। 


तस्य वामस्कन्धे एकः स्यूतः आसीत्।

= उसके बाएँ कंधे पर एक थैला था। 


सः स्यूतात् कानिचन पत्राणि निष्कासयति।

= वह थैले से कुछ कागज निकालता है। 


यदा सः पत्राणि मम उत्पीठिकायां स्थापितवान् .... 

= जब उसने कागज मेरी टेबल पर रखे .... 


तदा अहम् अपश्यम् ...

= तब मैंने देखा .... 


तस्य दक्षिणहस्ते एका अपि अङ्गुली न आसीत्।

= उसके दाहिने हाथ में एक भी उँगली  नहीं थी। 


मम ध्यानं तस्य वामहस्ते अगच्छत्।

= मेरा ध्यान उसके बाएँ हाथ पर गया। 


युवकस्य वामहस्ते अपि अङ्गुल्यः न आसन्। 

= युवक के बाएँ हाथ में भी उंगलियाँ नहीं थीं। 


तथापि सः प्रेम्णा कार्यं करोति स्म। 

= फिर भी वह प्रेम से काम कर रहा था। 


सः माम् अपृच्छत् ...

= उसने मुझसे पूछा ... 


"जलं कुत्र अस्ति ?" 

= "पानी कहाँ है ?" 


अहम् उक्तवान् - "अहम् आनयामि।"

= मैंने कहा - "मैं लाता हूँ।"


सः अवदत् - "न अहं स्वयमेव स्वीकरिष्यामि" 

= वह बोला - "नहीं मैं अपने आप ले लूँगा।" 


सः दिव्याङ्गः युवकः स्वयमेव जलं पातुम् अगच्छत्।

= वह दिव्यांग युवक स्वयं ही पानी पीने गया। 


धन्यः सः स्वावलम्बी युवकः।


🙏🙏🙏


*सरलानि वाक्यानि प्रतिदिनं वदन्तु* 

*सरल वाक्य प्रतिदिन बोलें*



*संस्कृतवाक्याभ्यासः* 


ललितः - ओह ... अहं बहु त्रस्तः अस्मि।

          = ओह ... मैं बहुत परेशान हूँ। 


ललिता - किमर्थम् ? 

          = किसलिये ?


ललितः - बहिः गन्तुं न शक्नोमि।

           = बाहर नहीं जा सकता हूँ। 


           - केन अपि सह मेलितुं न शक्नोमि। 

          = किसी के साथ मिल नहीं सकता। 


ललिता - अहमपि त्रस्ता अस्मि। 

          = मैं भी परेशान हूँ। 


ललितः - गृहे कोsपि न आगच्छति।

           = घर में कोई नहीं आता है।


           - कस्य अपि स्वागतं न कर्तुं शक्नोमि। 

           = किसी का स्वागत नहीं कर पाती हूँ।


ललितः - तर्हि अहं द्वारे तिष्ठामि। 

           = तो मैं दरवाजे पर खड़ा हो जाता हूँ। 


         - त्वं मम स्वागतं कुरु। 

         = तुम मेरा स्वागत करो। 


ललिता - नैव , अहं बहिः गच्छामि।

          = नहीं मैं बाहर जाती हूँ। 


          - भवान् मम स्वागतं करोतु।

          = आप मेरा स्वागत करिये। 


ललितः - अस्तु , तथा कुर्वः।

           = ठीक है , वैसा करते हैं। 


           - कथञ्चिदपि समयः यापनीयः अस्ति। 

          = कैसे भी समय निकालना है। 

😀😄😃


*सरलानि वाक्यानि प्रतिदिनं वदन्तु* 

*सरल वाक्य प्रतिदिन बोलें*




*संस्कृतवाक्याभ्यासः* 


एकस्य सज्जनस्य श्मश्रु: केशाः च वर्धन्ते।

= एक सज्जन की दाढ़ी और बाल  बढ़ रहे हैं। 


नापितस्य आपणं पिहितम् अस्ति। 

= नाई की दूकान बंद है। 


सः केशकर्तनं न जानाति।

= वह बाल काटना नहीं जानता है। 


तस्य पुत्रः वदति - "तात ! अत्र उपविशतु" 

= उसका पुत्र बोलता है - "पिताजी ! यहाँ बैठिये"


- "अहं भवतः केशान् कर्तयामि।" 

= मैं आपके बाल काटता हूँ। 


पिता उपविशति , पुत्रः पितुः केशान् कर्तयति।

= पिता बैठ जाता है , पुत्र पिता के बाल काटता है। 


सः शनैः शनैः पितुः केशान् कर्तयति।

= वह धीरे धीरे पिता के बाल काटता है। 


अनन्तरं पितुः श्मश्रुम् अपि समीकरोति।

= बाद में पिता की दाढ़ी को भी सेट करता है। 


सः पितुः मुखं जलेन प्रक्षालयति। 

= वह पिता के मुख को पानी से धोता है। 


अनन्तरं पितरं दर्पणं दर्शयति।

= बाद में पिता को दर्पण दिखाता है। 


सः सज्जनः स्वं मुखं दृष्ट्वा प्रसन्नः भवति।

= वह सज्जन अपना मुख देखकर प्रसन्न होता है। 


सः पुत्राय आशीर्वादं ददाति।

= वह पुत्र को आशीर्वाद देता है।


*सरलानि वाक्यानि प्रतिदिनं वदन्तु* 

*सरल वाक्य प्रतिदिन बोलें*




*संस्कृतवाक्याभ्यासः* 


प्रातः अन्नस्य आपणम् उद्घाटितम् भवति।

= सुबह अनाज की दुकान खुली रहती है। 


अनेके जनाः अन्नापणं गच्छन्ति।

= अनेक लोग अनाज की दूकान जाते हैं। 


आपणिकः वदति - सर्वे एकैकः आगच्छन्तु।

= दुकानदार बोलता है - "सभी एक एक करके आईये"


"सर्वेषां मुखे मुखावरणम् अवश्यमेव भवेत्।"

= सबके मुख में मास्क अवश्य ही होना चाहिये। 


सर्वे एकहस्त-परिमितं दूरे तिष्ठन्तु।

= सभी एक मीटर दूर खड़े रहें। 


कमपि मा स्पृशन्तु।

= किसी को मत छुएँ। 


हस्तौ प्रक्षालयितुं रसायनकूपिः अपि अस्ति।

= हाथ धोने के लिये रसायन की बोतल भी है। 


सर्वे जनाः रसायनेन हस्तौ प्रक्षालयन्ति।

= सभी लोग रसायन से हाथ धोते हैं। 


यदा कोsपि वस्तूनि प्राप्नोति तदा सः शीघ्रम् आपणिकाय धनं ददाति। 

= जब कोई भी वस्तू प्राप्त करता है तब वह दुकानदार को धन देता है। 


ग्राहकः शीघ्रमेव गृहं गच्छति।

= ग्राहकजल्दी से घर जाता है। 


सर्वे अनुशासनं पालयन्ति।

= सभी अनुशासन पालते हैं।


*सरलानि वाक्यानि प्रतिदिनं वदन्तु* 

*सरल वाक्य प्रतिदिन बोलें*




*संस्कृतवाक्याभ्यासः* 


पुलिसरक्षकः - कुत्र गच्छति भवान् ? 

                  = आप कहाँ जा रहे हैं ? 


केतनः -  मम माता चिकित्सालये प्रविष्टा अस्ति।

         = मेरी माँ अस्पताल में एडमिट हैं। 


         - अहं तां मेलितुं गच्छामि।

         = मैं उनसे मिलने जा रहा हूँ। 


पुलिसरक्षकः - कस्मिन् चिकित्सालये ? 

= कौनसे अस्पताल में ? 


केतनः - महिलानां चिकित्सालये। 

         = महिलाओं के अस्पताल में। 


पुलिसरक्षकः - गच्छतु।

                 = जाईये। 


केतनः - प्रातःकाले अहं गच्छामि। 

         = प्रातःकाल मैं जाता हूँ। 


         - मध्याह्ने मम भार्या गामिष्यति। 

         = दोपहर में मेरी पत्नी जाएगी।


पुलिसरक्षकः - अस्तु गच्छतु।

              = ठीक है , जाईये। 


*सरलानि वाक्यानि प्रतिदिनं वदन्तु* 

*सरल वाक्य प्रतिदिन बोलें*



--- अखिलेश आचार्य


एक टिप्पणी भेजें

1 टिप्पणियाँ

धन्यवाद:/thank-you

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)