संस्कृत वाक्य अभ्यास
Sanskrit sentence study
सः कान्हाभाई अस्ति ।
= वह कान्हाभाई है।
निम्बवृक्षस्य अधः तस्य लघुआपणम् अस्ति।
= नीम के पेड़ के नीचे उसकी छोटी सी दुकान है।
अद्य प्रातः अहं तं दृष्टवान्।
= आज सुबह मैंने उसे देखा।
आपणस्य उद्घाटनात् पूर्वं सः सूर्यनमस्कारं कृतवान्।
= दूकान खोलने से पहले उसने सूर्यनमस्कार किया।
अनन्तरं कान्हाभाई भूमिम् अनमत्।
= उसके बाद कान्हाभाई ने भूमि को नमन किया।
अनन्तरं सः आपणम् उद्घाटितवान्।
= उसके बाद उसने दूकान खोली।
आपणात् सर्वप्रथमं सौरफलकं निष्कासितवान्।
= दूकान से सबसे पहले सोलर पैनल निकाला ।
सः सौरफलकं सूर्याभिमुखं स्थापितवान्।
= उसने सोलर पैनल को सूर्य की ओर रखा।
सौरफलकेन रात्रौ सः विद्युतं प्राप्नोति।
= सोलर पैनल से वह रात में बिजली पाता है।
सायंकाले तस्य पुत्रः संगणकं चालयति।
= शाम को उसका बेटा कम्प्यूटर चलाता है।
सौरऊर्जायाः सदुपयोगः भवति।
= सौर ऊर्जा का सदुपयोग होता है।
संस्कृत वाक्याभ्यासः
~~~~~~~~~~~~~~~
सः सारंगः अस्ति ।
= वह सारंग है
सारंगः अधुना ममैव पार्श्वे उपविष्टः अस्ति।
= सारंग अभी मेरे ही पास बैठा है
सः माम् न जानाति ।
= वह मुझे नहीं जानता है
अहं तं न जानामि ।
= मैं उसको नहीं जानता हूँ ।
सः मन्दस्वरेण संगीतं श्रृण्वन् अस्ति ।
= वह धीमे स्वर में संगीत सुन रहा है
सः नेत्रे निमील्य संगीतं श्रृणोति ।
= वह आँखें बन्द कर के संगीत सुनता है
तस्य मुखे स्मितं पश्यामि ।
= उसके चेहरे पर स्मित देख रहा हूँ
वस्तुतः सः शास्त्रीयं रागं श्रृण्वन् अस्ति
= वास्तव में वह शास्त्रीय संगीत सुन रहा है
----------
एषा श्रमिणी अस्ति।
= यह श्रमिणी है।
कृषिक्षेत्रे एषा श्रमं करोति।
= यह खेत में श्रम करती है।
सर्वासु ऋतुषु एषा कार्यं करोति।
= सभी ऋतुओं में यह काम करती है।
एषा उटजे निवसति।
= ये झोपड़ी में रहती है।
एतस्याः गृहे अधिकानि साधनानि न सन्ति।
= इसके घर अधिक साधन नहीं हैं।
तथापि एषा कार्यरता भवति।
= फिर भी यह कार्यरत रहती है।
सर्वदा हसति।
= हमेशा हँसती है।
एतस्याः मुखे विषादः न दृश्यते।
= इसके चेहरे पर विषाद नहीं दिखता है।
साधारणानि वस्त्राणि धारयति तथापि प्रसन्ना अस्ति।
= साधारण वस्त्र पहनती है फिर भी प्रसन्न है।
श्रृंगारं विना अपि सुन्दरी दृश्यते।
= श्रृंगार के बिना भी सुंदर दिख रही है।
मृत्तिकायां कार्यं करोति एषा।
= ये मिट्टी में काम करती है।
एषा महिला कदापि चिन्तां न करोति।
= ये महिला कभी भी चिंता नहीं करती है।
संस्कृत वाक्याभ्यासः
~~~~~~~~~~~~~~~
रावणः तु विद्वान् आसीत् ।
= रावण तो विद्वान् था ।
रावणः वेदज्ञः आसीत् ।
= रावण वेदज्ञ था ।
रावणः दर्शनाचार्यः आसीत् ।
= रावण दर्शनाचार्य था
तथापि श्रीरामः रावणं किमर्थं मारितवान् ?
= फिर भी श्रीराम ने रावण को क्यों मारा ?
रावणः राक्षसान् पोषयति स्म ।
= रावण राक्षसों को पोषित करता था
रावणः अहंकारी आसीत् ।
= रावण अहंकारी था
प्रतिदिनं रावणस्य अहंकारः वर्धते स्म ।
= हररोज रावण का अहंकार बढ़ रहा था
अहंकारस्य कारणात् सः निर्दोषान् अपि मारयति स्म ।
= अहंकार के कारण वह निर्दोषों को भी मारता था
रावणः विद्यायाः दुरूपयोगं करोति स्म।
= रावण विद्या का दुरुपयोग करता था
अतः तस्य हननम् आवश्यकम् आसीत् ।
= इसलिये उसका हनन आवश्यक था
अधुना तु रावण-सदृशाः तु अनेके दृश्यन्ते ।
= अब तो रावण के जैसे अनेक दीखते हैं ।
१०१०१०१०१०१०१०१०१०१०१०
विजयादशमी पर्वणः सर्वेभ्यः कोटिशः मंगलकामनाः ।
१०१०१०१०१०१०१०१०१०१०१०
----------
क - मम द्वे कार्ये अवशिष्टे ।
= मेरे दो काम रह गए।
अ - अहं तु सर्वाणि कार्याणि कृतवान्।
= मैंने तो सारे काम कर दिये।
क - भवतः अभवन् , मम द्वे अवशिष्टे।
= आपके हो गए , मेरे दो रह गए।
अ - के द्वे कार्ये ?
= कौनसे दो काम ?
क - वित्तकोषतः मम लेखापुस्तकम् आनेतव्यम् अस्ति।
= बैंक से मेरी पासबुक लानी है।
अ - द्वितीयं कार्यं किम् ?
= दूसरा काम क्या है ?
क - सीवकस्य पार्श्वे मम वस्त्राणि सन्ति।
= दर्जी के पास मेरे वस्त्र हैं।
अ - वस्त्राणि सिद्धानि सन्ति वा ?,
= वस्त्र तैयार हैं क्या ?
क - आम् , सिद्धानि सन्ति।
= हाँ , तैयार हैं ।
- सायंकाले तानि आनेष्यामि।
= शाम को वो लाऊँगा ।
-----
सा भगिनी मार्गे प्रतिदिनं मिलति ।
= वह बहन हररोज रास्ते में मिलती है
मां दृष्ट्वा हसति ।
= मुझे देखकर हँसती है
अहं स्कूटरयाने भवामि ।
= मैं स्कूटर पर होता हूँ ।
सा पादाभ्यां चलमाना भवति
= वह पैदल चल रही होती है ।
अद्य सा मार्गे स्थितवती ।
= आज वह रास्ते में रुक गई
सा उक्तवती ।
= वह बोली
" भवान् स्मरति वा ? "
= आपको याद है ?
" दश वर्षेभ्यः पूर्वं मम पुत्रस्य यज्ञोपवीतं भवान् एव कारितवान् "
= दस वर्ष पहले मेरे बेटे का यज्ञोपवीत आपने कराया था
" सः अधुना वित्तकोषे अधिकारी अस्ति। "
= वह अब बैंक में ऑफिसर है
तस्याः वार्तां श्रुत्वा अहं बहु प्रसन्न: अभवम् ।
= उसकी बात सुनकर मैं बहुत खुश हुआ ।
-----
सः रणाध्यक्षः आसीत् ।
= वो फील्ड मार्शल थे।
सः वायुसेनाध्यक्षः आसीत् ।
= वो वायुसेना के अध्यक्ष थे।
तस्य नाम अर्जनसिंहः आसीत् ।
= उनका नाम अर्जनसिंह था।
तस्य जन्म ल्यालपूरे अभवत् (अभूत् )
= उनका जन्म ल्यालपुर में हुआ था ।
द्वितीयविश्वयुद्धे सः बर्मायां शौर्यप्रदर्शम् अकरोत्।
= दूसरे विश्वयुद्ध में उन्होंने शौर्यप्रदर्शन किया था।
पाकिस्तान विरुद्धे जाते युद्धे अपि सः अदम्यं साहसं प्रदर्शितवान्।
= पाकिस्तान के विरुद्ध हुए युद्ध में भी उन्होंने अदम्य साहस दिखाया था।
पाकिस्तानस्य वायुपट्टिकाः ध्वंसितवान् सः।
= पाकिस्तान की एयर फील्ड्स को नष्ट कर दिया था।
अतएव सः समराङ्गणाध्यक्षः अभूत्।
= इसीलिये वे फील्ड मार्शल बने।
सः पञ्चतारक-श्रेण्याः सेनाधिकारी आसीत्।
= वो फाइव स्टार रैंक के ऑफिसर थे।
सः विदेशेषु राजदूतपदे अपि कार्यं कृतवान्।
= उन्होंने विदेश में भी एम्बेसेडर के तौर पर काम किया।
गतदिने सः दिवंगतः जातः।
= कल वे दिवंगत हो गए।
वयं सर्वे दिवंगतस्य आत्मनः शान्त्यर्थं प्रार्थयामहे।
= हम सभी दिवंगत आत्मा की शान्ति के लिये प्रार्थना करते हैं।
--- अखिलेश आचार्य
संस्कृत वाक्य अभ्यास - 50 Click Here
0 टिप्पणियाँ
धन्यवाद:/thank-you
Emoji