स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



51) संस्कृत वाक्य अभ्यास

 संस्कृत वाक्य अभ्यास

Sanskrit sentence study





सः मेधावी अस्ति ।

= वह बुद्धिमान्  ( इन्टेलीजेंट ) है ।

He is intelligent.


सा मेधाविनी अस्ति ।

= वह बुद्धिमती है । 

She is intelligent.


सः अनेकानि पुस्तकानि लिखितवान् 

= उसने अनेक पुस्तकें लिखी हैं । 

He has written many books.


सा अपि अनेकानि पुस्तकानि लिखितवती ।

= उसने भी अनेक पुस्तकें लिखीं हैं । 

She has also written many books.


सः साहित्य-पुरस्कारं प्राप्नोत् ।

= उसने साहित्य पुरस्कार पाया ।

He received the Sahitya Puraskar (award)


सा अपि साहित्य पुरस्कारं प्राप्तवती 

= उसने भी साहित्यपुरस्कार पाया ।

She too received the award of literature.


अद्य सः तस्य पुरस्कारं प्रत्यर्पयति 

= आज वह उसका पुरस्कार लौटा रहा है ।

Today he is returning his award.


( प्रत्यर्पयत् = लौटा दिया ) 


सा अपि तस्या: पुरस्कारं प्रत्यर्पयति 

= वह भी उसका पुरस्कार लौटाती है ।

She also returns her prize.


अधुना शस्त्राणां प्रत्यर्पणं कोsपि न करोति 

= अब शास्त्रों का प्रत्यर्पण कोई नहीं करता |

Nobody extradites the scriptures anymore.


सर्वे केवलं पुरस्कारं प्रत्यर्पयन्ति 

= सभी केवल पुरस्कार लौटाते हैं ।

All only return prizes.

#संस्कृत_अभ्यास



सः मम प्रतिवेशी अस्ति।

= वह मेरा पड़ोसी है। 

He is my neighbor.


तस्य गृहे नव जनाः निवसन्ति। 

= उसके घर में नौ जन रहते हैं।

Nine people live in his house.


पितामहः ज्येष्ठतमः अस्ति। 

= दादाजी सबसे बड़े हैं।

Grandpa is the eldest.


पितामहः सार्ध चतुर्वादने उत्तिष्ठति।

= दादाजी साढ़े चार बजे उठते हैं। 

Grandpa gets up at half past four.


पितामही पादोन पञ्चवादने उत्तिष्ठति।

= दादीजी पौने पाँच बजे उठती हैं। 

Grandma wakes up at quarter to five.


पुत्रवधू पञ्चवादने उत्तिष्ठति।

= पुत्रवधु पाँच बजे उठती है। 

The daughter-in-law wakes up at five o'clock.


पुत्रवधोः एकः देवरः अस्ति। 

= पुत्रवधु के एक देवर है। 

The daughter-in-law has a brother-in-law.


देवरः पादोन षड्वादने उत्तिष्ठति।

= देवर पौने छः बजे उठता है। 


पुत्रवधोः एका ननांदृ  अस्ति। 

= पुत्रवधु की एक ननंद है। 

The daughter-in-law has a sister.


ननांदृ षड्वादने उत्तिष्ठति।

= ननंद छः बजे उठती है। 


पुत्रवधोः पतिः सपाद षड्वादने उत्तिष्ठति।

= पुत्रवधु का पति सवा छः बजे उठता है। 

The daughter-in-law's husband wakes up at quarter past six.


पौत्रः अपि सपाद षड्वादने उत्तिष्ठति।

= पोता भी सवा छः बजे उठता है। 

The grandson also wakes up at quarter past six.


पौत्री नवजात-बालिका अस्ति।

= पोती नवजात बच्ची है। 

Granddaughter is a newborn baby.


सा यदा उत्तिष्ठति तदा रोदिति।

= वह जब उठती है तब रोती है। 

She cries when she wakes up.


एकः सेवकः अपि तेषां गृहे वसति।

= एक सेवक भी उनके घर रहता है। 

A servant also lives in his house.


सेवकः पञ्चवादने उत्तिष्ठति।

= सेवक पाँच बजे उठता है।

The servant wakes up at five o'clock.

#सरल_संस्कृत_अभ्यास


सः बहु श्रान्तः आसीत्। 

= वह बहुत थका हुआ था। 

He was very tired.


रात्रौ चतुर्वादन पर्यन्तं सः कार्यं कृतवान्। 

= रात में चार बजे तक उसने कार्य किया।

He worked till four in the night.


तस्य गृहे चतुर्दश अतिथयः आगतवन्तः।

= उसके घर चौदह अतिथि आए थे। 

Fourteen guests came to his house.


तस्य अतिथयः रेलयानेन , लोकयानेन गच्छन्ति स्म। 

= उसके अतिथि रेल से , बस से जा रहे थे। 

His guests were going by train, by bus.


एकं रेलयानम् एकादशवादने आसीत्। 

= एक रेल ग्यारह बजे थी। 

A train was at eleven o'clock.


तेन रेलयानेन सप्त जनाः अगच्छन्। 

= उस रेलगाड़ी से सात जने गए। 


एकं रेलयानं सार्धएकवादने आसीत्

= एक रेल डेढ़ बजे थी। 

One train was at half past one.


तेन रेलयानेन चत्वारः अतिथयः अगच्छन्। 

= उस रेलगाड़ी से चार अतिथि गए। 

Four guests went by that train.


लोकयानं सपादत्रिवादने गच्छन् आसीत्। 

= बस सवातीन बजे जानी थी। 

The bus had to leave at seven o'clock.


लोकयानेन त्रयः अतिथयः गतवन्तः। 

= बस से तीन अतिथि गए।

Three guests left the bus.


सः गृहम् आगत्य स्नानं कृतवान्।

= उसने घर आकर स्नान किया। 

He came home and took a bath.


तदनन्तरं सः शयनं कृतवान्। 

= उसके बाद वह सोया। 

He then slept.


तथापि सः प्रातः सार्धपञ्चवादने उत्थितवान्। 

= फिर भी वह सुबह साढ़े पाँच उठ गया।

Still he got up at half past five in the morning.


क्रिकेटक्रीडाया: संस्कृतशब्दा:


क्रिकेट--कन्दुक क्रीडा

क्षिप्या -- पिच

अपकन्दुकम् -- वाइटबाल

अपवेध: --मिस(चूक)

अवक्षिप्तम् -- शार्टपिच

कन्दुकम् -- गेंद

गृहीत: -- कैच आऊट

स्तोभित: -- स्टम्पड

धाविन्नष्टम् -- रन आऊट

गेन्दित: -- बोल्ड

पादबाधा -- LBW

वेध: -- हिट

चतुष्कम् -- चौका

षटकम् --छक्का

धावनम् --रन

बल्ला --बैट

निर्णायक: -- अम्पायर

ब॒ल्लक: --बल्लेबाज

गेन्दक: -- गेन्दबाज

चक्रगेन्दक: -- स्पिनर

स्तोभरक्षक: -- विकेटकीपर

वन्धय-- मेडन

नोकन्दुकम् -- नोबाल

पर्यास: --ओवर

गेन्दनम्-- बालिंग

घातगेन्दु --बाऊंस

जिह्य -- बाउल

स्तोभ : -- स्टम्प

वीटिका -- गिल्ली 

वेध्यम् --  टारगेट

द्वारकम् -- विकेट

धावनम् --दौड

संस्कृत वाक्य अभ्यासः  

~~~~~~~~~~~~ 


सर्वे ऋजु: उपविशन्तु ।

= सब सीधे बैठ जाएँ । 


सुखासने उपविशन्तु ।

= पालथी मार कर बैठ जाएँ । 


नेत्रे निमीलयन्तु ।

= आँखें बन्द कर लें । 


एकाग्रचित्ता: भवन्तु ।

= एकाग्रचित्त हो जाएँ । 


परमात्मनः ध्यानं कुर्वन्तु ।

= परमात्मा का ध्यान करें । 


श्वासोच्छ्वासः शनैः शनैः भवेत् ।

= श्वासोच्छ्वास धीरे धीरे हो जाए । 


मनसि अन्यत् चिन्तनं न आगच्छेत् 

= मन में और कोई चिन्तन न आए । 


ईश्वरः मया सह अस्ति ।

= ईश्वर मेरे साथ है ।


ईश्वरः मम अन्तः अस्ति ।

= ईश्वर मेरे अन्दर है ।


ईश्वरः मम बहिः अपि अस्ति ।

= ईश्वर मेरे बाहर भी है । 


परमात्मनः आनन्दं लुण्ठन्तु ।

= परमात्मा का आनन्द लूटिये ।

-----------

संस्कृत वाक्य अभ्यास

-----------------

सा अश्वचालनं शिक्षते ।

= वह घोड़ा चलाना सीख रही है। 


सा प्रतिदिनम् अश्वम् आरोहति।

= वह प्रतिदिन घोड़े पर चढ़ती है। 


आरोहणात् पूर्वं सा अश्वारोहणस्य गणवेशं धारयति।

= घोड़े पर चढ़ने से पहले वह अश्वारोहण का गणवेश पहनती है। 


शिरसि शिरस्त्राणं धारयति। 

= सिर पर हेल्मेट पहनती है। 


पादयोः पादत्राणं धारयति। 

= पैरों में बूट पहनती है। 


अनन्तरं सा प्रेम्णा अश्वम् आरोहति। 

= उसके बाद वह प्रेम से घोड़े पर चढ़ती है। 


सा अश्वाभिधानीं हस्ते गृह्णाति। 

= वह घोड़े की लगाम हाथ में लेती है। 


अश्वपाशं हस्ते गृहीत्वा सा अश्वं चालयति।

= घोड़े की लगाम हाथ में लेकर वह घोड़े को चलाती है। 


अश्वपाशेन सा अश्वाय आदेशं ददाति।

= लगाम से वह घोड़े को आदेश देती है। 


तस्याः आदेशं अश्वः अपि मन्यते।

= उसके आदेश को घोड़ा भी मानता है।


सा अश्वे बहु स्निह्यति। 

= वह घोड़े को बहुत प्यार करती है।

----------

छब ....छब ... छब ... छब .... 

सः शिशुः जलेन सह क्रीडति।
= वह बच्चा पानी के साथ खेलता है। 

माता द्रोणीं पूरयित्वा अपरे कार्ये मग्ना जाता। 
= माँ बाल्टी भरकर दूसरे किसी काम में मगन हो गई। 

द्रोण्यां जलं पूरयित्वा सा पाकशालां गतवती। 
= बाल्टी में पानी भर कर वह रसोई में चली गई। 

शिशुः द्वाभ्यां हस्ताभ्यां जलताड़नं करोति। 
= बालक दोनों हाथों से पानी में तालियाँ देता है। 

माता पाकशालातः श्रुतवती।
= माँ ने रसोई से सुन लिया। 

माता झटिति स्नानगृहम् आगत्य शिशुम् उन्नीतवती।
= माँ ने जल्दी से स्नानगृह आकर बालक को उठा लिया। 

सा अवदत् - सूनो ! जलं शीतलम् अस्ति।
= वह बोली - पुत्र ! पानी ठंडा है। 

शिशुः मुखेन केवलम् " अ..बू ... , अ...बू..वदति। 
= बालक मुख से केवल " अ..बू ... , अ...बू.. बोलता है। 

माता अपि वदति - " आम् वत्स ! अम्बु: , 
= माँ भी बोलती है - " हाँ बेटा ! अम्बु , 

" अहम् अम्बा , एतद् अम्बुः ।" 
= मैं माँ , ये पानी ।

अधुना किञ्चिद् ऊष्णं जलं मेलयामि।
= अभी थोड़ा गरम पानी मिलाती हूँ। 

तदा क्रीड ।
= तब खेलो। 

शिशवे जलक्रीड़ा बहु रोचते।
= बालक को जल से खेलना पसंद है।


संस्कृत वाक्य अभ्यास - 52 Click Here

--- अखिलेश आचार्य





एक टिप्पणी भेजें

0 टिप्पणियाँ