स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



57) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास 

Simple Sanskrit practice





 शिक्षिका - सतीश ! त्वं  किमर्थं विलम्बेन आगतवान् ? 

            = सतीश , तुम क्यों देरी से आए ? 

Teacher - Satish, why did you come so late?


सतीशः  -  मार्गे श्वानः धावन्ति स्म । 

           = रास्ते में कुत्ते दौड़ रहे थे। 

satish - The dogs were running along the way.


शिक्षिका - श्वभिः सह तव कः सम्बन्धः ? 

           = कुत्तों के साथ तुम्हारा क्या सम्बन्ध ? 

Teacher - What is your relationship with dogs?


सतीशः - ते एकं कुक्कुरशावकं मारयितुं धावन्ति स्म।

           = वे एक कुत्ते के पिल्ले को मारने के लिये दौड़ रहे थे। 

satish - They were running to kill a puppy.


शिक्षिका - तर्हि त्वं किं कृतवान् ? 

            = तो तुमने क्या किया ? 

teacher - so what did you do?


सतीशः - अहं तं शावकं रक्षितवान्। 

           = मैंने उस पिल्ले को बचाया। 

satish - I saved that puppy.


           - पाषाणं क्षिप्तवा शुनां दूरम् अपसारितवान्। 

          = पत्थर फेंककर कुत्तों को दूर भगाया। 

The dogs were thrown away by throwing stones.


शिक्षिका - अस्तु , प्रतिदिनं तथा मा करोतु। समये एव विद्यालयम् आगच्छ। 

           = ठीक है, रोज ऐसा नहीं करना । समय पर विद्यालय आओ।

Well, not to do that everyday. Come to school on time.

* सः किमर्थं पराजितः जातः ?? 

   = वह क्यों पराजित हो गया ? 


* सः अश्रेष्ठः जनः अस्ति वा ?

   = वह अश्रेष्ठ व्यक्ति है क्या ?


** नैव , सः तु बहु सज्जनः अस्ति।

    = नहीं , वह तो बहुत सज्जन है। 


** सर्वदा सेवाकार्यं करोति।

    = हमेशा सेवा कार्य करता है। 


* तथापि तस्य प्रतिद्वन्द्वी विजयी अभवत्। 

   = फिर भी उसका प्रतिद्वंद्वी विजयी हुआ। 


** सः तु छलेन विजयी अभवत्। 

    = वह तो छल से विजयी हुआ 


** केचन बलेन अपि विजयी भवन्ति। 

    = कुछ लोग बल से भी विजयी होते हैं। 


** यः पराजितः जातः तस्य पार्श्वे सेवाबलम् एव अस्ति। 

   = जो पराजित हुआ है उसके पास केवल सेवाबल है। 


** लोकतन्त्रे तथैव भवति। 

   = लोकतंत्र में ऐसा ही होता है।



माता - कथं खादसि त्वम् ?

        = कैसे खाते हो तुम ? 

Mother - How do you eat?


माता - अर्धम् भोजनं युतके पातयसि ।

        = आधा भोजन शर्ट पर गिराते हो । 

Half the food on the shirt.


पुत्रः - स्वयमेव पतति अम्ब ।

        = अपने आप गिरता है माँ ।

Son: - Mother falls on her own.


पुत्रः - अहं तु ध्यानपूर्वकं खादामि ।

        = मैं तो ध्यान से खाता हूँ । 

I eat carefully.


पुत्रः -  स्वमेव पतति ।

       = अपने आप गिरता है ।

Falls on its own.


माता - त्वं चमसं त्यज ।

       = तुम चम्मच छोड़ दो ।

Mother - You give up the spoon.


माता - हस्तेन खाद ।

        = हाथ से खाओ ।

Eat by hand


पुत्रः - मम मित्रं चमसेन खादति ।

        = मेरा मित्र चम्मच से खाता है ।

Son: - My friend eats with a spoon.


पुत्रः - सः हस्तेन न खादति ।

       = वह हाथ से नहीं खाता है ।

He does not eat by hand.


माता - वत्स , भोजनं तु हस्तेन एव  खादनीयम् ।

       = बेटा , भोजन तो हाथ से ही खाना चाहिये ।

Mother - Son, you must eat food by hand.

अद्य त्रिंशत् वर्षाणि अभवन्। 

= आज तीस वर्ष हो गए हैं ।


तदानीम् अहं द्वाविंशतिः वर्षीयः आसम्।

= तब मैं बाईस वर्ष का था। 


अहम् अद्यैव वृत्तिं (सेवाकार्यम् ) प्राप्तवान् आसम् 

= मैंने आज ही नौकरी पाई थी। 


मम सर्वप्रथमं पदम् अनुवादकस्य पदम् आसीत्। 

= मेरा सबसे पहला पद अनुवादक का पद था। 


आँग्लतः हिन्दी भाषायाम् अनुवादः करणीयः आसीत्।

= अंग्रेजी से हिन्दी में अनुवाद करना था। 


तदानीं किञ्चिदेव संस्कृतं जानामि स्म। 

= तब थोड़ी सी ही संस्कृत जानता था। 


अभ्यासेन अधुना सम्यक् जानामि।

= अभ्यास से ठीक जानता हूँ। 


त्रिंशत वर्षेभ्यः पूर्वं तु सर्वं हस्तलिखितं कार्यं भवति स्म। 

= तीस साल पहले सब हाथ से लिखा काम होता था। 


अनन्तरं टंकणयन्त्रम् आगतम् ।

= बाद में टाइपराइटर आया। 


अधुना सङ्गंणकेन कार्यं क्रियते। 

= अब कम्प्यूटर द्वारा काम किया जाता है।

* अहम् अधुना निगम-नीडम् गुरुकुले अस्मि ।

 = मैं अभी निगम नीडम् गुरुकुल में हूँ ।


∆ निगम-नीडम् कुत्र अस्ति ? 

 = निगम नीडम् कहाँ है ? 


* निगम-नीडम् मेदक जनपदे अस्ति ।

 = निगम-नीडम् मेदक जिला में है ।


∆ मेदक जनपदं कुत्र अस्ति ? 

 = मेदक जिला कहाँ है ? 


* मेदक जनपदं तेलंगानायाम् अस्ति ।

 = मेदक जिला तेलंगाना में है । 


∆ निगम-नीड़मे किं भवति ? 

 = निगम नीड़म में क्या होता है ? 


* निगम-नीड़मे छात्राः पठन्ति ।

 = निगम नीड़म में छात्र पढ़ते हैं । 


* छात्राः अत्र वैदिकान् ग्रन्थान् पठन्ति ।

 = छात्र यहाँ वैदिक ग्रन्थ पढ़ते हैं । 


* अधिकम् आर्थिक-सहयोगं न मिलति।

 = अधिक आर्थिक सहयोग नहीं मिलता है ।


* तथापि एते उत्सहेन पठन्ति ।

 = फिर भी ये उत्साह से पढ़ते हैं ।


∆ अहं सहयोगं दातुम् इच्छामि ।

 = मैं सहयोग करना चाहता हूँ ।


* अवश्यमेव धनं प्रेषयतु ।

 = अवश्य ही धन भेजिये ।


* भवतः / भवत्याः धनस्य सदुपयोगः भविष्यति ।

 = आपके धन का सदुपयोग होगा ।

माता ऊर्णम् आनयति।

= माँ ऊन लाती है। 


 शलाकाद्वयम् आनयति।

= दो सलाई लाती है ।


सा स्वेदकं वयति।

= वह स्वेटर बुनती है। 


विविधानां वर्णानाम् ऊर्णं सा योजयति ।

= विविध रंगों के ऊन वह लगाती है । 


विविधाः संरचनाः सा रचयति। 

= विविध डिज़ाइन वह बनाती है। 


सा वारं वारं मम स्कन्धे स्थापयति।

= वह बार बार मेरे कन्धे पर रखती है। 


निर्माणाधीनं स्वेदकं सा मापयति।

= बन रहे स्वेटर को वो मापती हैं। 


ऊर्णस्य गोलकाः मातुः अङ्के सन्ति।

= ऊन के गोले माँ की गोदी में हैं। 


विविधानां वर्णानाम् ऊर्णानां गोलकाः सन्ति।

= विविध रंगों के ऊन के गोले हैं। 


मध्ये मध्ये भोजनम् अपि पाचयति।

= बीच बीच में खाना भी बनाती हैं। 


यदा सा स्वेदकं निर्माति ... 

= जब वह स्वेटर बनाती है ..... 


तब वह गीतानि अपि गायति। 

= तब वह गाने भी गाती है। 


मम माता गुणवती अस्ति। 

= मेरी माँ गुणवती है।

अहम् अस्मि = मैं हूँ 


वयं स्मः       = हम सब हैं 


अहं युवकः अस्मि।  = मैं युवक हूँ।


अहं युवती अस्मि।  = मैं युवती हूँ।


अहं छात्रः अस्मि।  = मैं छात्र हूँ।


अहं छात्रा अस्मि।  = मैं छात्रा हूँ। 


अहं भारतीयः/ भारतीया अस्मि = मैं भारतीय हूँ।


अहं स्वस्थः/स्वस्था अस्मि।   = मैं स्वस्थ हूँ।


सः अस्ति = वह है (पुंलिङ्ग) 

सा अस्ति = वह है (स्त्रीलिंग) 


एषः अस्ति = यह है (पुंलिङ्ग) 

एषा अस्ति = यह है (स्त्रीलिंग)


सः वैद्यः अस्ति = वह वैद्य है। 


सा शिक्षिका अस्ति = वह शिक्षिका है। 


एषः सुयोग्यः बालकः अस्ति।

= यह सुयोग्य बालक है। 


एषा तेजस्विनी छात्रा अस्ति। 

= यह तेजस्विनी छात्रा है। 


तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु। 

= इसी प्रकार सरल वाक्यों का अभ्यास करें। 


।। जयतु संस्कृतम् ।।  जयतु भारतम् ।।



सः श्रीकृष्णचरितं पठति।

= वह श्रीकृष्णचरितं पढ़ता है। 


* श्रीकृष्णचरितं पुस्तकं  कः लिखितवान् ? 

  = श्रीकृष्णचरितं पुस्तक किसने लिखी है। 


आचार्य चमूपतिः लिखितवान्।

= आचार्य चमूपति ने लिखी। 


* किम् अस्ति तस्मिन् पुस्तके ? 

  = उस पुस्तक में क्या है ? 


तस्मिन् पुस्तके श्रीकृष्णस्य शुद्धं चरित्रम् अस्ति। 

= उस पुस्तक में श्रीकृष्ण का शुद्ध चरित्र है। 


श्रीकृष्ण: योगिराजः आसीत्। 

= श्रीकृष्ण योगिराज थे। 


श्रीकृष्ण: वेदज्ञ: आसीत्।

= श्रीकृष्ण वेदज्ञ थे। 


श्रीकृष्ण: दयालु: आसीत्। 

= श्रीकृष्ण दयालु थे। 


श्रीकृष्ण: श्रेष्ठं मित्रम् आसीत्।

= श्रीकृष्ण अच्छे मित्र थे। 


श्रीकृष्ण: कूटनीतिज्ञ: आसीत्।

= श्रीकृष्ण कूटनीतिज्ञ थे। 


रुक्मिणी श्रीकृष्णस्य भार्या आसीत्।

= रुक्मिणी श्रीकृष्ण जी की पत्नी थीं। 


द्वयोः जीवनं बहु उत्तमम् आसीत्। 

= दोनों का जीवन बहुत उत्तम था।

श्रेष्ठी - अद्य कियत् धनं आगतम् ? 

       = आज कितना धन आया ? 


सेवकः - अद्य षड्लक्ष रूप्यकाणि आगतानि ।

       = आज छः लाख रुपये आये हैं 


श्रेष्ठी - बहु शोभनम् ।

       = बहुत अच्छा ।


श्रेष्ठी - सुपुष्टके स्थापय ।

       = लॉकर में रख दो ।


सेवकः - आम् स्थापयामि ।

       = हाँ रखता हूँ ।


सेवकः - अत्र तु गत-दिनस्य अपि धनम् अस्ति ।

       = यहाँ तो कल का भी धन रखा है ।


सेवकः - गतदिने पञ्चलक्ष रुप्यकाणि अर्जितानि आसन् ।

       = कल पाँच लाख रुपये कमाए थे । 


श्रेष्ठी - आम् , श्वः पुनः अवकाशः अस्ति ।

      = हाँ कल फिर से छुट्टी है ।


श्रेष्ठी - सोमवासरे शीघ्रम् आगच्छ ।

       = सोमवार को जल्दी आना ।


श्रेष्ठी  - सर्वं धनं वित्तकोषे निक्षेपय ।

        = सारा धन बैंक में जमा करा दो ।

संस्कृत वाक्य अभ्यास - 58 Click Here

-- अखिलेश आचार्य


एक टिप्पणी भेजें

0 टिप्पणियाँ