संस्कृत वाक्य अभ्यास Sanskrit Sentence Study संस्कृत वाक्य अभ्यास अहम् नास्मि = मैं नहीं हूँ वयं न स्मः = हम सब नहीं हैं अहं वृद्धः नास्मि। = मैं वृद्ध नहीं हूँ। अहं वृद्धा नास्मि। = मैं वृद्धा नहीं हूँ। अहं दुर्बलः …
संस्कृत वाक्य अभ्यास Simple Sanskrit practice शिक्षिका - सतीश ! त्वं किमर्थं विलम्बेन आगतवान् ? = सतीश , तुम क्यों देरी से आए ? Teacher - Satish, why did you come so l…
संस्कृत वाक्य अभ्यास Sanskrit Sentence Study संस्कृत वाक्य अभ्यास सः प्रश्नं पृष्टवान् = उसने प्रश्न पूछा आदेशः कथं दीयते ? = आदेश कैसे दिया जाता है ? त्वं गच्छ त्वं वद त्वं पठ त्वं लिख त्वं खाद त्वं पिब त्वं हस त्व…
संस्कृत सीखने के लिये Join, follow, like & subscribe